SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ભરફેસર-બાહુબલી-સજઝાય ૦૪૩૭ एवम् आदयः महासत्त्वाः, ददतु सुखं गुण-गणैः संयुक्ताः । येषां नाम-ग्रहणे, पाप-प्रबन्धाः विलयं यान्ति ॥७॥ सुलसा चन्दनबाला, मनोरमा मदनरेखा दमयन्ती । नर्मदासुन्दरी सीता, नन्दा भद्रा सुभद्रा च ॥८॥ *राजिमती ऋषिदत्ता, पद्मावती अञ्जना श्रीदेवी । ज्येष्ठा सुज्येष्ठ मृगावती, प्रभावती चेल्लणादेवी ॥९॥ ब्राह्मी सुन्दरी रुक्मिणी रेवती कुन्ती शिवा जयन्ती च । देवकी द्रौपदी धारणी, कलावती पुष्पचूला च ॥१०॥ पद्मावती च गौरी, गान्धारी लक्ष्मणा सुसीमा च । जम्बूवती सत्यभामा, रुक्मिणी कृष्णस्य अष्ट महिष्यः ॥११॥ यक्षा च यक्षदत्ता, भूता तथा चैव भूतदत्ता च । सेना वेना रेणा, भगिन्यः स्थूलभद्रस्य ॥१२॥ इत्यादयः महासत्यः, जयन्ति अकलङ्क-शील-कलिताः । अद्य अपि वाद्यते यासां, यश:-पटहः त्रिभुवने सकले ॥१३॥ , ..... (3) सामान्य मने विशेष अर्थ स२८ छे. (४) तात्पर्यार्थ स२८ छे. (५) अर्थ-संसना __ +मरतेश्वर, पाहुबली, ममयम॥२, ढं भार, श्रीय, અર્ણિકાપુત્ર, અતિમુક્ત અને નાગદત્ત ૧. मेतार्यमुनि, स्थूलभद्र, 4%ऋषि, नहि।, सिंडर, तपुष्य, सुडोशलमुनि, पुंड२ि४, अशी अने ४२ (प्रत्येसुद्ध) २. ★ पा. स. मडा. प्रभारी राजीमती कुमा२५ परिमोभा रायमइया श६ छ. ५. स. महा.मां राजीमतिका मेवा संस्कृत शब्नो प्रयोग थयो छे. + मुटुंबासो-भरत, पाहुपदी, प्रामी सुंरी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001008
Book TitleShraddha Pratikramana Sutra Prabodh Tika 2
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages532
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Principle, & Ritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy