SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ૪૩૬ શ્રી શ્રાદ્ધ-પ્રતિક્રમણ-સૂત્રપ્રબોધટીકા-૨ राय(इ)मई रिसिदत्ता, पउमावइ अंजणा सिरीदेवी । 'जिट्ठ सुजिट्ठ मिगावइ, पभावई चिल्लणादेवी ॥९॥ बंभी सुंदरी रुप्पिणी, रेवइ कुंती सिवा जयंती अ । देवइ दोवइ धारणी, कलावई पुप्फचूला य ॥१०॥ पउमावई अ गोरी, गंधारी लक्खमणा सुसीमा य । जंबूवई सच्चभामा, रूप्पिणी कण्हट्ठ 'महिसीओ ॥११॥ जक्खा य जक्खदिना, भूआ तह चेव भूअदिना अ । सेणा वेणा रेणा, भइणीओ स्थूलभद्दस्स ॥१२॥ इच्चाइ महासइओ, जयंति अकलंक-सील-कलिआओ । अज्ज वि वज्जइ जासिं, जस-पडहो तिहुअणे सयले ॥१३॥ (२) संस्कृत छाया भरतेश्वर: बाहुबली, अभयकुमारः च ढण्ढणकुमारः । श्रीयकः अर्णिकापुत्रः, अतिमुक्तः नागदत्तः च ॥१॥ मेतार्यः स्थूलभदः, वज्रर्षिः नन्दिषेणः सिंहगिरिः । कृतपुण्यः च सुकोशलः, पुण्डरीकः केशी करकण्डूः ॥२॥ हल्लः विहालः सुदर्शनः, शाल: महाशाल: शालिभद्रः च । भद्रः दशार्णभद्रः, प्रसन्नचंद्रः च यशोभद्रः ॥३॥ जंबूप्रभुः वङ्कचूलः, गजसुकुमाल: अवन्तिसुकुमालः । धन्यः इलाचीपुत्रः, चिलातीपुत्रः च बाहुमुनिः ॥४॥ आर्यगिरिः आर्यरक्षितः, आर्यसुहस्ती उदायनः मनकः । कालकसूरिः शाम्बः, प्रद्युम्नः मूलदेवः च ॥५॥ प्रभवः विष्णुकुमारः, आर्दकुमार दृढप्रहारी च । श्रेयांसः कूरगडुः च, शय्यम्भवः मेघकुमारः च ॥६॥ १. ये25 २नी पुत्रीमो. २. दृष्ना माठ पत्नीमो. 3. स्थूलभद्रनी पडेनो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001008
Book TitleShraddha Pratikramana Sutra Prabodh Tika 2
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages532
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Principle, & Ritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy