SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ 330.श्रीश्राद्ध-प्रतिम-सूत्रप्रपोपटी-१ "विसहरफुलिंग' मन्त्रम् कण्ठे धारयति यः सदा मनुजः । तस्य ग्रहोगमारी-दुष्टज्वरा यान्ति उपशमम् ॥२॥ तिष्ठतु दूरे मन्त्रस्तव प्रणामोऽपि बहुफलो भवति । नरतिर्यक्ष्वपि जीवाः, प्राप्नुवन्ति न दुःखदौर्गत्यम् ॥३॥ तव सम्यक्त्वे लब्धे, चिन्तामणिकल्पपादपाभ्यधिके । प्राप्नुवन्त्यविजेन, जीव अजरामरं स्थानम् ॥४॥ इति संस्तुतो महायशः ! भक्तिभरनिभरण हृदयेन । तस्मात् देव ! देहि बोधिं, भवे भवे पार्श्व ! जिनचन्द्र ! ॥५॥ (२-अ) अन्वय उपसर्गहरंपार्श्वम् कर्मघनमुक्तम् [घनकर्ममुक्तम् ]विषधरविषनि शम् मङ्गलकल्याणआवासम् पार्श्वमै वन्दै ॥१॥ ___यो मनुज: विसहरफुलिंग मन्त्रम् सदा कण्ठे धारयति तस्य ग्रहरोगमारिदुष्टज्वरा उपर्शमं यान्ति ॥२॥ मन्त्रः दूरे तिष्ठतुं , तवं प्रणामों पिं बहुफलो' भवति। जीवों नरतिर्यविपि दुःखदौर्गत्यम् न प्राप्नुवन्ति ॥३॥ ___जीवा: चिन्तामणिकल्पपादपाभ्यधिके तवं सम्यक्त्वे लब्धे' [सति] अविर्जन अजरामरं स्थान प्राप्नुवन्ति ॥४॥ हिमहायशः! भक्तिभरनिर्भ रेण हृदयेन इति [मया] संस्तुत: तस्मात् [होदेवे ! जिनचन्द्र ! पार्श्व' ! भर्वे भवे बोधि देहि ॥५॥ (3-४) सामान्य, विशेष अर्थ तथा तात्पर्यार्थ १. उवसग्गहरंपासं (उपसर्गहरपार्श्वम्) 6५सोने-6पद्रवोने, વિપ્નોને દૂર કરનાર છે પાર્થ (આ નામનો યક્ષ) જેમને એવાને. x ‘इय' इति ग पाठः इति अनेकार्थरत्नमंजूषायां पृ. २१ - "हियेण' इति क्वचित् इति अनेकार्थरत्नमंजूषायां पृ. २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001007
Book TitleShraddha Pratikramana Sutra Prabodh Tika 1
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages712
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Principle, & Ritual
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy