________________
१८. उवसग्गहरं-थोत्तं
[उपसर्गहर-स्तोत्रम् ઉવસગ્ગહર સ્તોત્ર
(१) भूबाट उवसग्गहरं पासं, पासं वंदामि कम्म-घण-मुक्कं । विसहर-विस-निन्नासं, मंगल-कल्लाण-आवासं ॥१॥ विसहर-फुलिंग-मंतं, कंठे धारेइ जो सया मणुओ । तस्स गह-रोग-मारी-दुटुजरा जंति उवसामं ॥२॥ चिट्ठउ दूरे मंतो, तुज्झ पणामो वि बहुफलो होइ । नर-तिरिएसु वि जीवा, पावंति न दुक्ख-दोर्गच्चं ॥३॥ तुह सम्मत्ते लद्धे, चिंतामणि-कप्पपायवब्भहिए । पावंति अविग्घेणं, जीवा अयरामरं ठाणं ॥४॥ इअ संथुओ महायस ! भत्ति-भर-निब्भरेण हियएण । ता देव ! दिज्ज बोहिं, भवे भवे पास ! जिणचंद ! ॥५॥
(२) संस्कृत-छाया उपसर्गहरपार्श्वम् पार्श्व वन्दे कर्मघनमुक्तम् । विषधरविषनिर्माशम् मंगलकल्याणावासम् ॥१॥
१. दोहग्गं । पाठान्तरं वा 'दुक्खदोहग्गं' इति जिनप्रभसूरिस्कृतवृत्तौ । २. पत्ते जि. प्र. वृ. । ३. *इय । ४. हिअयेण । ५. देसु जि. प्र. वृ. । ★ मा सूत्र 'ust' छम छ. + 'नशः शः' (सिद्धहेम सूत्र २-३-७३) सूत्रेण 'निर्णाशम्' इति प्रयोगो भवेत् परन्तु सर्वासु
व्याख्यासु 'निर्माशम्' इति लिखितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org