SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ૧૩૨ ૭ શ્રી શ્રાદ્ધ-પ્રતિક્રમણ-સૂત્ર પ્રબોધટીકા-૧ चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धि मम दिसंतु ॥७॥ (२) संस्कृत छाया लोकस्य उद्योतकरान् धर्मतीर्थकरान् जिनान् । अर्हतः कीर्तयिष्यामि, चतुर्विंशतिमपि केवलिनः ॥१॥ ऋषभमजितं च वन्दे, सम्भवमभिनन्दनं च सुमतिं च । पद्मप्रभं सुपार्श्व, जिनं च चन्द्रप्रभं वन्दे ॥२॥ सुविधिं च पुष्पदन्तं, शीतल-श्रेयांस- वासुपूज्यान् च । विमलमनन्तं च जिनं, धर्मं शान्तिं च वन्दे ॥३॥ कुन्थुमरं च मल्लि, वन्दे मुनिसुव्रतं नमिजिनं च । वन्दे अरिष्टनेमिं पार्श्व तथा वर्धमानं च ॥४॥ ? एवं मया अभिष्टुताः, विधूतरजोमला: प्रक्षीणजरामरणाः । चतुर्विंशतिरपि जिनवरा:, तीर्थकराः मे प्रसीदन्तु ॥ ५ ॥ कीर्तितवन्दितमहिताः ये एते लोकस्य उत्तमाः सिद्धाः । आरोग्यबोधिलाभं, समाधिवरमुत्तमं ददतु ॥ ६ ॥ चन्द्रेभ्यो निर्मलतराः, आदित्येभ्योऽधिकं प्रकाशकराः । सागरवरगम्भीराः, सिद्धाः सिद्धि मम ( मह्यं ) दिशन्तु ॥७॥ ( ३-४ ) सामान्य, विशेष अर्थ तथा तात्पर्यार्थ लोगस्स - [लोकस्य ] -लोऽना. પ્રમાણથી જે જોવાય તે લોક છે. લોક શબ્દથી અહીં પંચાસ્તિકાયાત્મક લોક ગ્રહણ કરવો, એમ આવસય સુત્તની હારિભદ્રીય ટીકામાં સૂચવાયું છેર. १. चंदेर्हि - खा. डा. टी., ५. प८० खा. स.वि., पृ. ४८. यो. शा. स्वो वि., ५. २२८ २. लोकयते प्रमाणेन दृश्यते इति भावः । अयं चेह तावत् पञ्चास्तिकायात्मको गृह्यतेखा. हा. टी., ५. ४९४ २८. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001007
Book TitleShraddha Pratikramana Sutra Prabodh Tika 1
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages712
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Principle, & Ritual
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy