________________
९. चउवीसत्थय-सुत्तं [चतुर्विंशति-जिन-स्तवः]
લોગસ્સ-સૂત્ર (१) भूता
*लोगस्स उज्जोअगरे', धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसं पि केवली ॥१॥ उसभमजिअं च वंदे, संभवमभिणंदणं च सुमइं च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुप्पफदंतं, सीअल-सिज्जंस-वासुपुज्जं च । विमल मणंतं च जिणं, धम्म संतिं च वंदामि ॥३॥ कुंथु अरं च मलिं, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिटुनेमि, पासं तह वद्धमाणं च ॥४॥ एवं मए अभिथुआ, विहुय-रय-मला पहीण-जर-मरणा । चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु ॥५॥ कित्तिय-वंदिय-महिया', जे ए लोगस्स उत्तमा सिद्धा ।
आरुग्ग-बोहि-लाभं, समाहिवरमुत्तमं दितु ॥६॥ ★ पडेली थानो छ सिला छे. ही बंधी थामी छम छे.
4uid :१. लोगस्सुज्जोयगरे-मा. . टी., ५. ४८४ . थे. वं. म., मा., पृ. ८१. पाक्षि
સૂત્ર વૃત્તિ, ૫. ૭૬ આ २. महिआ-41. Sl. टी., ५. ५०७ मौ. यो. शा. स्वो. वि., ५. २२७ मा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org