SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ ८. काउस्सग्ग-सुत्तं [कायोत्सर्ग-सूत्रम्] અનન્દ-સૂત્ર (१) भूसंपा अन्नत्थ ऊससिएणं नीससिएणं खासिएणं छीएणं जंभाइएणं उड्डुएणं वाय-निसग्गेणं भमलीए पित्त-मुच्छाए, सुहुमेहिं अंग-संचालेहिं, सुहुमेहिं खेल-संचालेहि, सुहुमेहिं दिट्ठि-संचालेहिं, __ एवमाइएहिं आगारेहि, अभग्गो अविराहिओ हुज्ज मे काउस्सग्गो । जाव अरिहंताणं भगवंताणं नमुक्कारेणं न पारेमि, ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥ (२) संस्कृत छाया अन्यत्र उच्छ्वसितेन निःश्वसितेन कासितेन क्षुतेन जृम्भितेन उद्गारेण वातनिसर्गेण, भ्रमर्या पित्त-मूर्च्छया, सूक्ष्मैः अङ्ग-संचालै:(रैः) सूक्ष्मैः श्लेष्म-संचालैः(रैः), सूक्ष्मैः दृष्टिसंचालैः( रैः), एवम् आदिभिः आकार, अभग्नः अविराधितः भवतु मम कायोत्सर्गः । यावद् अर्हतां भगवतां नमस्कारेण न पारयामि, तावत् कायं स्थानेन मौनेन ध्यानेन आत्मीयं व्युत्सृजामि ॥ (अत्र सर्वत्र पञ्चम्यर्थे तृतीया) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001007
Book TitleShraddha Pratikramana Sutra Prabodh Tika 1
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages712
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Principle, & Ritual
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy