Page #1
--------------------------------------------------------------------------
________________ उपाध्याय श्रीउदयविजय-रचित्र पट्टावली विसुद्धी संपादक - प्रद्युम्नसूरि पट्टावलीविशुद्धि ए नानो प्रकरण ग्रन्थ छे. 'विशुद्धि' पद अंते आवे तेवा ग्रन्थो रचवानी पण एक परंपरा मळे छे. आ पहेलां वि.सं. 1466मां सहस्रावधानी आचार्य श्री मुनिसुन्दरसूरिजी महाराजे गुर्वावलि नामनो एक ग्रन्थ रच्यो तेमना समकालीनोए तेमां खामीओ जोई. ए त्रुटिओनी चर्चा थवा लागी एटले आश्रीमुनिसुन्दरसूरिजी परिवारना कोई विद्वान शिष्ये ए बधी चर्चानो रदियो आपवा संस्कृतमां गुर्वावलिविशुद्धिः नामनो ग्रन्थ रच्यो जे हमणां मल्यो छे. ए ज परंपराने अनुसरीने आचार्य श्री सिंहसूरिजीनी परंपराना उपाध्याय श्रीउदयविजयजीए प्राकृतभाषामां 108 + 4 = 112 पद्यबद्ध आ ग्रंथनी रचना करी छे. रचना प्रासादिक अने प्रवाही छे. रजूआत तर्कबद्ध अने संगत छे. ग्रन्थ रचवा पाछळनी पृष्ठभूमिनो संदर्भ बराबर समजायो नथी. आनी सामे कयो पूर्वपक्ष छे ते पक्षनी शी मान्यता छ ? ते जाणी शकाय तेवा साधनो मळ्या नथी पण आ 113 गाथामाथी पसार थतां एटलुं जाणी शकाय छ के ते समयमा तपागच्छमां जगद्गुरु श्री हीरसूरीश्वरजीना पट्टे विजयसेनसूरिजी आव्या तेमनी पाटे विजयदेवसूरिजी आव्या अने विजयदेवसूरिनी पाटे विजयसिंहसूरिजीने पोते पोतानी हयातीमां स्थाप्या. आ जे घटना बनी के "पोते सक्रिय हता छतां पट्टधर तरीके आ सिंहसरिजीने स्थाप्या" तो शं आम स्थापी शकाय खरा ? एटले आ घटनाने मुद्दो बनावी जे केटलाक प्रश्नो ए वखते चर्चाता हशे ते बधाना उत्तरो आपवानो अहीं उपक्रम छे. ... उपाध्याय श्री उदयविजयजीना परिचय माटे पण विशेष कांई जाणी शकायुं नथी. तेमनो सत्ता समय, गुरुपरंपरा, अन्य ग्रन्थ रचना वगेरे माटे हाल कांई मळ्युं नथी. आनी एकमात्र पोथी मळी छे. आवा ग्रन्थनी झाझी नकलो मळती नथी - विद्वानो स्वयं आ वांचीने तेना हार्दने समजे..
Page #2
--------------------------------------------------------------------------
________________ 12 // पट्टावली विसुद्धि ॥ पणमिअ पासजिणिंदं संखेसरपुरपट्टि धीरं । पट्टावलीविसुद्धि, सम्मं सुअणाण दंसेमि ॥1॥ पट्टधरो पइ गच्छं एगोणेगेव जेसि गणणुण्णु । 0NNA ] | गुरुणेव कया विहिणा, णउणं सा वीससावि भवे ॥ 2 ॥ गणगुणाइ कयाए, पट्टो दिण्णो हविज्ज पियमेणं । आयरिआ हीणंता पट्टधरतं णौ सयंभु ॥ 3 ॥ भट्टारगो णिमित्तं, पट्टधरत्तस्स तं च तक्कज्जं । एवं च कज्जकारणभावो उभयडिओ णियमा ॥4॥ संतंमि कारणंमी कज्जुप्पत्तीइ सो हवै सिद्धो । तेण निमित्ताभावे, कज्जं होइति दुब्वयणं ॥ 5 ॥ जह जण्णजणगभावो पितिपुत्ताणं धुवं सपियरंमि । संतंमिव नासंते पुत्तुष्पत्तीई संभवै ॥6॥ होऊण पुणो तंमिअ, ठिअंभि भावंमि तेसिमण्णयये । पितिपुत्तमाइयाणं संतो संतो वि वा हुज्जा ॥7॥ उणं सो संबंधो उभयओइ सव्वलो असुपसिद्धो । केवि पडिसेहेउं सको सक्कोवमेणावि ॥ 8 ॥ इयरं विणण्णहासो संबंधेणं हवंत वत्तव्वा । संबंधो वढिओ कहंचि अणवदिआ अण्णे ॥9॥ एवं कज्जं कारणनिययं ण हु कारणं विणा होइ । उप्पाविऊण कज्जं विरमै पुणे कारणं सव्वं ॥10॥ तत्तो अकज्जजायं कारणजायं निमित्तमाईयं । अण्गुणं निरविक्खं हवेइ णियमेण कयकिच्चं ॥ 11 ॥ कज्जं व कारणं वा अत्रठ्ठा तेण कारणाईणं । सब्भावाभावाणं, कयावि न मुहं पलोएइ ॥ 12 ॥
Page #3
--------------------------------------------------------------------------
________________ जै पुण किंचि वि कज्जं, परिणामिअकारणा पिदब्भूयं । तो तस्सय सब्भावं वंछइ णउणं असब्भावं ॥ 13 ॥ जं कारणेण दिण्णं णियकज्जत्तं तु कजमित्तंमि । तं तंमिहु कज्जत्तं ववइस्सइ णागयद्धाए ॥ 14 ॥ एवं पुत्तपपुत्ताइयं व बुहवायगाइयं सव्वं । उप्पत्ती समणंतरमवि भण्णइ सव्वकालंमि ॥ 15 ॥ एएणं पितिपमुहे संतंमि असंत पुत्तमाईयं । न लहै तप्पुत्तत्ता इय ववएसंति णिक्खित्तं ॥ 16 ॥ अण्णह पिया वि तस्सुअ, पियत्तणेणं ण होइ वत्तव्यो । पितिविरहेव नवच्चो पुत्तो तप्पुत्तभावेणं ॥ 17 ॥ तेणं भणंति केई गुरुमि संतमि तस्स पट्टधरो । जो सुरसुहपत्तो सो न पट्टधारि त्ति तं मिच्छा ॥ 18 ॥ अहिसित्तो जह राया पिउणो नियमेण होइ पट्टधरो । तहणुण्णायगणो विअ, सूरी सगुरुस्स पट्टमि । / 19 / / जेणं दिण्णो पट्टो नादिण्णो होइ दिक्खमाइव्व । जुग्गाणं, दायव्वत्तणेण दिण्णत्तणं सिद्धं ॥ 20 ॥ अह दिक्खमाइ गुरुणा सक्खं चिअ दिज्जए जहा जुग्गं । पट्टधरत्तं गुरुणो परुक्खभावे सयं होइ ॥ 21 ॥ तं मिच्छा, एवं चिअ कयावि णहु होइ तं समुप्पण्णं । भावाणं नाभावो कारणमिय जेण लोगठिई ॥ 22 ॥ नाकारणं च कज्जं णो पुण विवरीअकारणं ण सयं । एवं खु मुणिज्जंतं, सत्तमदव्वाउ तं होइ । 23 / / अह तं विहलं भण्णी गुण्णाजणियं पि गुरुजणे संते । ता दंडस्स विणासे घडस्स कज्जत्तर्ण सहलं ॥ 24 ॥
Page #4
--------------------------------------------------------------------------
________________ अण्णं च नाणमाइय, गुणेहिं पव्वज्जमाइयं व इमं । संतेहिं होइ संतं तेहिमसंतेहिं तमसंतं ॥25॥ ता आउअस्स थोवा थोवत्तेणं किमित्थ संपण्णं । अण्णह थोवठिईणं विहलं पव्वज्जमाई वि ॥ 26 ॥ अह जह नाणाइ गुणा तहेव दीहाउयमाइया वि गुणा । एगस्सावि अभावे ता पट्टधरत्तणमज्जुत्तं ॥ 27 ॥ एवं जुत्तं वुत्तं गणहरभावो खओवसमिओ त्ति । त पइ दूसगभूसगभावाभावाउ आउस्स ॥ 28 / / जण पुण नाणदंसणचरणगुणा सिआ हवंति फुडं । दूसिज्जए गणित्तं तेणं मिच्छत्तदारेणं ॥ 29 ॥ जह अग्गीओ वावग्ण दिडिओ अमुणिऊण ठविओ वा । केवल नामेण गणी मिच्छद्दिठी स परिवज्जो ॥ 30 ॥ यतः -- जं जयै अगीयत्थो जं च अगीयत्थणीसिओ जयै । वट्टावेइ य गच्छं अणंतसंसारिओ होइ ॥ 31 ॥ 1. अह गणणुण्णा एगा, बीयं दोहाउयत्तणं जं च । तदद्गमवि जत्थ भवे पट्टधरो सो हवै [o ॥ 1 ॥ तमिच्छा जं जुगवं दुन्निवि ते हुति णेय कस्मावि । विमरिससमये हि पुणो भावेहि न होइ सामग्गी ॥ 2 ॥ मिउ पिंड दंडमाइय भावेहिं जुगमेव मिलिहिं । होइ जहा सामग्गी कलसुप्पताइ समयमि ॥ 3 ॥ दोहालयस्स न जहा पट्टो नियगेण गोयमाइव्व । तहणण्णायगणस्सवि इमस्स नीत्त कत्थवि णो । / 4 / / वेवीसमी गाथा पछी उमेरवा माटेना चिह्न साथै आ चार गाथा स्वतंत्र अङ्कपूर्वक बीजा पत्नी बीजी पूंटीना मथाळे लखी छे. तेथी ते मूळ ग्रंथमा सामेल न करतां पादनोंधमां मूकी che.
Page #5
--------------------------------------------------------------------------
________________ || णेवं कत्थ वि सत्थे दिळं इट्ट व गणहरत्तस्स । अप्पाउअत्तणं तुह पकप्पिअं दूसगत्तेणं ॥ 32 ॥ जं पि अ कत्थवि गुरुणा अप्पडिरूवाइ दूसणं भणियं । तं पि न जायमजायं करेड् गणहारिभावं से ॥ 33 / / अण्णह ठवणाणंतर मंगावयवमि दुट्ठजइ किंचि । दूसणपंतिनिविऌ दूसिज्ज गणित्तणं तंतो ॥ 34 / / तम्हा अप्पडिरूवो न य ठविअव्वो ति होइ संसिद्धं । ठविओ पुण गणहारी अप्पडिरूवो वि संभवै ॥ 35 / / जह कण्णा परिणिज्जइ रूवाइसयड्डिसंजुया सम्म । केण वि मिसेण पुण सा परिणीया अपडिरूवावि ॥ 36 ॥ परिणीय अपरिणीआ जह सा कण्णा ण होइ कैया वि । अप्पडिरूवो वि तहा ठविओ णो अठविओ सूरी ॥ 37 ॥ अणाणा रूवाई णियया णियया हवंति ता दोसा । अप्पाउअत्तणं पुण दोसु वि एएसु णो भणियं ॥ 38 ॥ आणेइ कहवि जै ता अप्पडिरूवाइयंमि नन्नत्थ । अणियत्तणेण तं पि हु समाहिअं पुव्वमिह सम्मं ॥ 39 / / वत्थुठिईए पुण तं, भाविज्जंतं न दूसणं कह वि । ता तत्थ समाहाणं सुहाइकडुअत्तणपमोसो ॥ 40 ॥ वंसावुच्छेअट्ठा ठविज्जमाणा वि पुत्तु रज्जमि । दीहाउच्चिअ हुज्जइ इय नियमो जं न लोएवि ॥ 41 / / अह कहमुसभजिणो, जाणतो विअ समाउए पुत्ते । सयमवि ठवेइ रज्जे पिहु पिहु वंसस्स रक्खट्ठा ॥ 42 / / संतमि सामिपाए ते रायाणो अ तेसि पुत्तावि । भरहनिवेणं ठविआ, छंदेण निवा पपुत्तावि ॥ 43 ॥
Page #6
--------------------------------------------------------------------------
________________ 16 सक्खं चिअ एवं खलु ताए संतमि हुति रायाणो । जह रामकेसवमुहा पुत्ता वसुदेवपमुहंमि ॥ 44॥ वसुदेवो वि अ राया तहेव राया समुद्दविजओ वि । सव्वेवि वा दसारा तेसि केसिंचि पुत्तावि । / 45 / / एवं जादववंसे जुगवं बहवो वि पुत्तपितिपमुहा । पइ सत्थं रायाणो भणिआ उसभस्स वंसे अ ॥ 46 ॥ दहिवाहण-करकंडूपमुहा जयविजयधम्मभाईआ । पितिपुत्ता समकालं रायाणो जायाभिसेआ ॥ 47 ॥ किं बहु भणिएणं वा जै सामंता वि हुंति रायाणो । ता ठविअ सपुत्ताणं निवत्तणे को णु संदेहो ॥ 48 ॥ इणमेवं विअ जुज्जइ अण्णह इह चक्कवट्टिमाईणं । संते जणगप्पमुहे न चक्किपयमाइयं होइ । / 49 / / एएणमिमं सिद्धं बहुपुत्तो जो हवेइ महराया । सो छंदेण ठवेई पिहु पिहु रज्जमि नियपुत्ते ॥ 50 णियणियदेसविसेसं पत्ता ते तत्थ तत्थ रायाणो । रज्जं कुणंति सब्वे पिउणो आणाइ वटुंता ॥ 51 ॥ जणगो वि तेसिमेवं सेवंताणं करेइ सुपसायं । समबुद्धी सव्वेसुवि जइणो गहियं वयं हुज्जा ॥ 52 ॥ तेसिं पुण जै एगो महब्बलो होइ हौ ता नूणं । सो अग्गजोणुजो वा णियमो पुण इत्थ ण हु कोवि ॥ 53 / / ठविअत्तणाविसेसा वंसे सव्वेसि तेसि परिवाडी । अब्बुच्छित्तिणिमित्तं हवेइ एगोवि जा वंसे ॥ 54 ॥ समगं ठविआणं पुण गहित्तुकामो हवेइ जै दिक्खं । अहवा सो अप्पाऊ रज्जंमि ठवेइ तो पुत्तं ॥ 55 ॥
Page #7
--------------------------------------------------------------------------
________________ [7] अहवा पिआगहाई पहाणपुरिसा व जं जहाजोग्गं । जाणंति तं ठवंति य दुण्ण वि एगो व पट्टधरे ॥ 56 तम्हा हु उसभपहुणो सयसंखा आसि निवइणो पुत्ता । इक्किक्कस्स य तत्तो, सहस्ससो निवइणो ते वि ॥ 57 ॥ I जा कोडिलख्खसंखा, पिहु पिहू आसीय सुबहु वित्थारं संते पियरंमि निवा, तहेव लोअंमि रघुवंसे ॥ 58 ॥ एवं पिया पियामहमाइय सत्ताइ निवइणो आसि । तेणं चिअ सो वंसो वित्थरिओ सुट्ट सयसाहं ॥ 59 ॥ जै जणगो एवं चिअ ठवेइ अण्णं तु तंमि अवसंते । तं चेव गणइ पट्टे इग तय हीणा व परिवाडी ॥ 60 ॥ पियरंमि असते वा पुत्त पुत्तं ठवेइ रज्जमि । णय वा बंधवपुत्तं पहाणपुरिसो वणो ठवै ॥61 ॥ ता उसभसामिवंसे जा वुड्ढी वण्णियासु बहुसत्थे । सा ण हु जुज्जइ जुज्जइ जै ता तेहिं अग्गीइकया ॥ 62 ॥ एवं च पुंडरीअप्पमुहाण वि गणहराण वंसंमि । विणयं सयसाहं तित्थं वित्थारमावण्णं ॥ 63 ॥ | तह वद्धमाणजिणवरतित्थं वडपायवुव्व एवं पि । बुट्टे (?) परमं पत्तं तं जुज्जइ गण्णहा कहवि ॥64 ॥ तत्थ वि इगस्स गुरुणो, बहवे वि भवंति सूरिणो सीसा । केसिंचिअ पुण तेसि णियणियणामेण गणमाइ ॥ 65 ॥ जस्स गणो सो णियमा गणहारी कयगणणुण्णत्तणेण गणहारी । सो वि ठवेइ नियपए स गुरुंमि विरायमाणं मि ॥66 ॥ ठविऊणं कयकिच्चो सो जै, जिणकप्पमाइमहिलसा । अप्पाउओ व होई, तठ्ठविओ तह वि तस्स पए ॥67 ॥
Page #8
--------------------------------------------------------------------------
________________ ण उणं पियामहस्सा जं सो संतो विसिय न दिट्ठोवि । पोत्तेण कालगज्जो, अलक्खिऊणो जहा णमिओ । / 68॥ एएण गुरुअभावे ठवेइ पट्टमि णण्णहा कहवि । जं पट्टधरो पट्टे ठवेइ .अण्णो व कैया वि ॥ 69 / / पट्टधरो पुण गुरुणो परुक्खभावं विणा न होइ त्ति । सवणाणरिहं वयणं, सुअणाणं दंसिअं सम्मं ॥ 7 ॥ गुरूसीसपसीसाणं, जुगवं चिअ गणहरत्तणमिणं जं । ता सिद्धोपट्टधरो, ठविओ अप्पाउओ वि पए ॥ 71 / / णणु गुरुणा ते ठविआ, संतंमि गुरुमि नियपए सीसा । तस्सेव ते हु पट्टे संतस्स य वा असंतस्स ॥ 72 ॥ जै नो ठविआ हुंता पितामहो ता नियंमि पट्टमि । जुगं कंचिअ सीसं, ठावंतो ण उण सीसपए ॥ 73 ॥ मज्झत्थाण जणाणं उप्पज्जइ कहवि णो इमं वयणं । रागदोसवसेणं अभिगहबुद्धीण पुण किं तु ॥ 74॥ जं सीसपसीसाणं जुगवं चिय गणहरत्तणं भणिअं । णो तंमि पसिणमिणमो लहेइ अवकासमवि किंचि । / 7 / / जम्हा ठवेइ जो जं सो तप्पट्टमि नत्थि नियमोत्ति । जस्सददेसेणं जो ठविओ सो तस्स पहेंमि ॥ 76 / / एवं च इगवंसाण निवाणं पिहु पिहु रज्जंमि ठावणा जह य । निययेणण्णेणहवा कीरै तह होइ इहयं पि ॥ 77 ॥ तम्हा एवं सिद्धं जस्स गणो, आसि सगुरुणा दिण्णो । कह सो अण्णस्स गणो दिण्णं NA दिण्ण मिय जम्हा । / 78 ॥ ता तस्स चेव पट्टे, जुग्गो जो होइ सो उ ठवणिज्जो । एवं पियामहो जै सक्खं ता सो ठवेइ तयं 179 / / 1. सागरदत्तायरिएण ।
Page #9
--------------------------------------------------------------------------
________________ जह वाइदेवसूरी पट्टे परमप्पहो गणाहिवई । तेणं पसनचंदो सूरी ठविओ निययपट्टे ॥ 80 ॥ सो अप्पाऊ सग्गं पत्तो ता तस्स चेव पट्टमि । जयसेहरसूरिवरो, पउमप्पहरिणा ठविओ ॥ 81॥ जै ता पिआमहो से कत्थ वि अण्णत्थ अहव नो होइ । तो बंधवेण गुरुणो, ठप्पो सो तस्स पढेंमि ॥82 ॥ एवं जै सो जुग्गो, बंधव सीसो न अप्पणो होइ । एगो दोण्ण वि पट्टे ठप्पो अणुजेण ता विहिणा 183 / / संभूयविजय पट्टे, जह ठविओ भद्दबाहुणा गुरुणा । एगो वि थूलभद्दो, तओ स दुण्णं पि पट्टधरो । / 84॥ गुरुबंधू वि विदूरे, जै कत्थवि होइ अहव णो सूरी । ता समकुलो वि सूरी ठवेइ णियमेण तप्पट्टे ॥ 85 ॥ देविंदसूरिपट्टे स माणगुत्तेण सूरिणा ठविओ । जह धम्मघोषसूरी, दिण्णो पट्टो ण जं मिच्छा ॥ 86 / / इत्थमभिसेअपत्ता, णियमेणं पट्टधारिणो जाया । बहुआओ साहाओ बहुआई कुलाइं ता जुत्तं ॥87॥ सुबहूणं गच्छाणं, एवं णाणाविहावि परिवाडी । सिरिवद्धमाण जिणवर तित्थंमि भविस्सई सुचिरं ॥ 88 / / जह नंदीए भणिआ महगिरिसामिस्स पट्टपरिवाडी । बहुआओ भिण्णाओ, एवं पट्टावलीओ त्ति ॥ 89 / / चौरासीइ गणाहिववराण तस्संखया गणा तम्हा । गणभेया पुण तेसिं इय जुत्ता भिण्णपरिवाडी 190 ॥ इय अप्पाऊ, पुरिसो पट्टरिहो नेत्ति दूरमुक्खित्तं । तं सुट्ठ भाविअव्वं. थेरावलिआइ कप्पस्स ॥ 91 / /
Page #10
--------------------------------------------------------------------------
________________ [10 अण्णह जे जे सीसा, गुरवे क्खंते हवंति लहुअवया । वुड्डाणं पव्वज्जा, णो दायव्वा ति सिज्झइ तो । / 92 / / अह सीसा वुड्डा अवि, पट्टधरो किंतु लहुवओ चेव । तं पिअ चितिअमित्तं वुड्डस्स वि पट्टदाणाउ । / 93॥ जह सिरि जंबूसामी पभवाओ चौदवरिसलहुओ वि । पभवं चिअ पट्टधरं कासी जुगत्तणं णाउं । / 94 ॥ जंबुस्स असीवरिसा पभवस्साउं हवंति पंचासी । जंबुस्स तहवि पभवो, पट्टधरो आसि केवलिणो ॥ 95 ॥ चौरासी गणवइणो, आसी तेर्सि गणावि चौरासी । णियणियसीसे ठविलं, के विअ उसभेण सह सिद्धा ॥ 96 / / एगस्स सुहम्मस्स, जह परिवाडी इमंमि तित्थंमि । अण्णंमि तहेव भवे, इय रागदोसजं वयणं ॥ 17 ॥ तम्हा जह सेट्ठीणं जह व निवाणं जहा व अण्णेसि । पट्टपरंपरणीई, तहेव इहयं पि नायव्वा । / 98 ॥ ण य वत्तव्वं संपइ, रायाणं नत्थि पुविआ NII । तेणेव रायपुत्तो संते पियरंमि नो राया । / 99 ॥ जम्हा न होइ राया सो अहिसित्तोहवा अणहिसित्तो । पढमंमि विरोहो सक्खं, बीए णो कि वि णुववत्रं ॥ 100 ॥ एएण गुरुपरुक्खे सिज्जइ पट्टोत्ति तंपि दुव्वयणं । ठविअव्वा विण भूओ जुत्तीइ ववतिं जम्हा ॥ 101 ॥ अण्णं च वायगाइअपयं तु पयर्ड हविज्ज गुरुदिण्णं । पट्टधरत्तं पुण सो जीवंतो व दाहित्ति ॥ 102 ॥ ता वंदणाइ सव् किच्चं जं णिम्मि तयं कम्मा । एवं पुच्छिज्जतो पावो भूमि पलोएइ ॥ 103 ॥
Page #11
--------------------------------------------------------------------------
________________ ता वंदणाइ सव्वं गणहरपयवंजग जगपसिद्ध । सम्मं विभाविऊणं सिद्धते वण्णिअविहीए ॥ 104 ॥ गुरुणाणुण्णायगणो पट्टधरत्तेण सूरिवरसीहो । पवयणौदयगिरं(रि)मी सहस्सकिरणोव्व दिप्पंतो ॥ 105 / / चंदुव्व सोमलेसो तिहुअण जणहिययलोअणाणंदो । नाणकिरिओक्खेवो संविग्गपसंसिओ सम्मं ॥ 106 ॥ सिरिविजयदेवसूरी पट्टे सिरिविजयसीहसूरिव्व । भावेणं थुणिअव्वो धीसिक्खित्तीहिं संजुत्तो । / 107 / / पट्टावलीविसुद्धी-सरूवमेयं सुयाणुसारेणं । उदयविजयवरवायग- भणि नंदौ दिसड भई !!108 / / श्रीः । इतिश्री पट्टावली विशुद्धि सुरूपं कल्याणप्रशस्तिमालाविभ्भवतु । / श्रीरस्तु । आरोग्यमस्तु । सौभाग्यमस्तु क्षेमं सुभिक्षं जयविजयौ ऋट्टिवृद्धिश्चास्तु । / वीरात् 584 वर्षे श्री वज्रस्वामी स्वर्ग गतः । श्री वज्रसेन सू. वीरात् 620 वर्षे स्वर्गभाग् । एवं च सति षड्विंशद्वर्षाणि युगप्रधानत्वं स्यात्पट्टावल्यां च वज्रसेनस्य त्रीणि वर्षाणि युगप्रधानत्वमुक्तं तत्कथमिति चेदुच्यते युगप्रधानत्वं हि युगप्रधानत्वयोग्यगुणागमे सत्येव भवति तेन सत्यपि गुरौ तादृशगुणागमे भवत्येव । अन्यथा तु स्वर्गं गतेपि गुरौ स्यान्न वेति न कोपि नियमः । /