________________ ता वंदणाइ सव्वं गणहरपयवंजग जगपसिद्ध / सम्मं विभाविऊणं सिद्धते वण्णिअविहीए // 104 // गुरुणाणुण्णायगणो पट्टधरत्तेण सूरिवरसीहो / पवयणउदयगिरं(रि)मी सहस्सकिरणोव्व दिप्पंतो // 105 / / चंदुव्व सोमलेसो तिहुअण जणहिययलोअणाणंदो / नाणकिरिओक्खेवो संविग्गपसंसिओ सम्मं // 106 // सिरिविजयदेवसूरी पट्टे सिरिविजयसीहसूरिव्व / भावेणं थुणिअव्वो धिइसिक्खित्तीहिं संजुत्तो / / 107 / / पट्टावलीविसुद्धी-सरूवमेयं सुयाणुसारेणं / उदयविजयवरवायग- भणि नंदउ दिसड भई !!108 / / श्रीः / इतिश्री पट्टावली विशुद्धि सुरूपं कल्याणप्रशस्तिमालाविभ्भवतु / / श्रीरस्तु / आरोग्यमस्तु / सौभाग्यमस्तु क्षेमं सुभिक्षं जयविजयौ ऋट्टिवृद्धिश्चास्तु / / वीरात् 584 वर्षे श्री वज्रस्वामी स्वर्ग गतः / श्री वज्रसेन सू. वीरात् 620 वर्षे स्वर्गभाग् / एवं च सति षड्विंशद्वर्षाणि युगप्रधानत्वं स्यात्पट्टावल्यां च वज्रसेनस्य त्रीणि वर्षाणि युगप्रधानत्वमुक्तं तत्कथमिति चेदुच्यते युगप्रधानत्वं हि युगप्रधानत्वयोग्यगुणागमे सत्येव भवति तेन सत्यपि गुरौ तादृशगुणागमे भवत्येव / अन्यथा तु स्वर्गं गतेपि गुरौ स्यान्न वेति न कोपि नियमः / / Jain Education International For Private & Personal Use Only www.jainelibrary.org