Book Title: Sudarshan Pandit Pratyuttaram Va Bhramshodhak
Author(s): Mangalvijay
Publisher: Hemchand Shah
Catalog link: https://jainqq.org/explore/035277/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री यशोविजयजी जैन ग्रंथमाळा जे दादासाहेब, भावनगर, केटहे%e-2एओ : IPche 542009 -पण्डित-प्रत्युत्तरम् श्व मावठ्ठ: -कूविना: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ // arham // नमोनमः श्री प्रभुधर्मसूरये । सुदर्शन- पण्डित प्रत्युत्तरम् वा भूमशोधकः वीर saM0 2467 000000000 कर्त्ता न्यायविशारद-न्यायतीर्थ - उपाध्याय श्री मंगलविजयजी महाराज प्रकाशन हेमचन्द शबचन्द शाह कल त्ता। प्रथमावृति 1000 dharma saM0 16 vikrama saM0 1667 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ BHANDIIIIIIIIIIIIIIIIIIIIIII EHINDIIIIII DIIIIIIIIIIIII BIDIDIUMIIIIIII PIRITHIMIRE // OM अहं ॥ उल्लासकल्लोलिनी कर्त्त महाशयानां सुदर्शन ॥ पंडितानां जैन-तत्त्व-विषयक विचारप्रदर्शकोल्लासकल्लोलिन्या प्रत्युत्तरम् वा भ्रमशोधक ग्रन्थस्य संस्कृत पद्यमयस्य रचयिता जगत्पूज्य शास्त्रविशारद जैनाचार्य मुर्ग् श्री विजयधर्मसूरीश्वर शिष्य न्याय___तीर्थ न्याय-विशारदोपाध्याय मङ्गलविजयः IUIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIII IIIIIIIIIIISin EHIIIIIIIIIIIIIIIII INDIHOTililill -IIIIIIIIIIII A BIIIIIIIIIIIIII IIIIIIIIIIIIIIND HINDIH AHIRAINRHMIRMILAIMHRILLI Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ मुद्रावणा साहाय्यम् M W बोथरा-कुल-चन्द्रण, . उदयचन्द्र चारुन्ना। धैर्योदार्यगुणाढ्य न, धर्मकार्यविधायिना ॥ 1 ॥ कल्लोलिन्याश्चभ्रान्तिनां, शोधको भ्रमशोधकः । तस्य मुद्रापणे द्रव्य-साहाय्यं तेन स्वीकृतम् ॥ 2 ॥ गुरूणामुपदेशस्तु, शिरोधार्य सदा तव । ग्रन्थप्रचारकर्त NAM, ज्ञानाऽऽवारक्षयः फलं ॥ 3 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ // aham // नमोनमः श्री प्र्भुध्र्म्सूर्ये। सुदर्शन-पण्डित-प्रत्युत्तरम् भ्रमशोधक: मंगलाचरणम् जैन जयति शासनम् सुशान्ति मार्गे वरयान तुल्यम्, प्रणाशकं सर्वदुःदिदर्पम् । मतं जिनानां शरणं बुधानाम्, नमामि नित्यं त्रिजगत्प्रधानम् ॥ 1 ॥ वन्दित्वा पार्श्वदेवेशं धर्मसूरिं गुरु त्था। सुदर्शनस्य भ्रान्तीनां निरासः क्रियते मया ॥ 2 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ [ 2 ] दाक्षिणात्यो महाभागो भूतपूरी निवासकः । सुदर्शनाऽभिधेयश्च ग्रन्थं च कृतवान् खलु ॥ 1 ॥ कल्लोलिनी च यस्याख्या वर्तते पुस्तकस्य च । बहु भ्रान्तिश्च जैनेषु कृता तेन मनीषिणा ॥ 2 ॥ तदर्थं क्रियते यत्रः दर्शनभ्रमशोधकः । कासांचिच्चैव भ्रान्तीनां निरसनं विधीयते ॥ 3 ॥ जैनधर्मविषयक मान्यता तेन या दर्शिता सा अक्षरशोऽत्र लिख्यते । 1- आर्हतोऽपि जगत्सर्वं कार्यकारणरूपेण नित्यानित्य सत्यासत्य भिन्नाभिन्नात्मकम् । 2 - आत्मानः कर्माऽनुगुण शरीर परिणाम परिमाणाः । 3 - अनादिसंसारः । 4--मलधारणाऽऽत्मज्ञानादिभिः प्रकृतिविनिर्मोकादूर्ध्वगति प्राप्तिर्मोक्ष इति जैन सिद्धान्तस्तेन प्रतिपादितः । आर्हतेति च संप्रोच्य यदुक्तं तदसत्यकम् । जैनशास्त्रे च तादृक्षी मान्यता नैव विद्यते ॥ 4 ॥ कस्य चिज्जैन शास्त्रस्य दत्तं नैव प्रमाणकम् । अप्रमाणिक वादोऽयं जैनसिद्धान्तसंमतः ॥ 5 ॥ जैनैस्तादृक् च नो प्रोक्तं कथं मिथ्या विधीयते । मिथ्यावाद प्रवक्तव्ये दोषाऽवकाशता भवेत् ॥ 6 ॥ जगत्सवं च जैना वै गदन्ति नैव तादृशम् । मन्यते ॥ 7 ॥ अपितु द्रव्यपर्यायरूपं jainezca Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ कार्यकारणरूपं च प्रोक्तं न जैनशासने । अपितु बौद्ध राधान्तः कुतोऽत्र परिदर्श्यते ॥ 8 ॥ नित्यानित्यत्वरूपं च बौद्धर्न स्वीकृतं क्दा। कार्यकारणकं यत्र तत्र नित्यादिकं नहि ॥ 4 ॥ सर्वथाऽसत्यरूपं तु खपुष्पं परितिष्ठति । शून्यवादिगृहे तच्च अन्यत्र नैव संमतम् ॥ 10 ॥ परस्परं च कार्यकारणता क्षणिके म्ता। जैनेषु नैव तादृक्षं सर्वथा संमतं खलु ॥ 11 ॥ जैन बौद्धस्य सिद्धान्तावलोकनं कृतं न चेत् । कथं तर्हि तदीयानां मान्यता दर्शिता त्वया ॥ 12 ॥ मेदज्ञानं विना कृत्वा लेखिनी चोद्यता तव । अतएव च हास्यावकाशता जायते नृणाम् ॥ 13 / / jar3अचेतन मध्ये च सर्वथा भिन्न रूप्ता। अनादिकालिकी ज्ञेया तत्र नोऽभिन्नतामता ॥ 14 ॥ jar3अचेतन रूपं च जगज्जैनैऽनिगद्यते । तत्र खपुष्प सादृक्षी अभिन्नता प्रकीर्तिता ॥ 15 ॥ उपयोगस्वरूपाः स्युः आत्मानो जैनदर्शने । कर्मानुगुण इत्यादि जैनेषु नैव सर्वथा ॥ 16 ॥ एकान्तकर्मवादश्च मीमांसकेषु sNmtH। पञ्चकारणवादोहि संमतो जैनशासने ॥ 17 ॥ सिद्धात्मसु च नो तादृक् कर्माभावाच्च स्र्व्था। शरीरस्यापि नो सत्ता तत्र केनापि रूपतः ॥ 18 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ [ 4 ] अतस्तल्लक्षणं नैव सिद्धात्मनि प्रयुज्यते । अव्याप्त्यादिक दोषेण दुष्टं तत्परिज्ञायताम् ॥ 16 ॥ मलधारणद्वारा च मुक्तिओं jainshaasne। सम्यग्ज्ञानक्रियाभ्यां च मुक्तिस्तु जैनसंमता ॥ 20 ॥ मलधारणकर्त्तव्ये यदि मुक्तिश्च संभवेत् । तदाऽघोरि मनुष्याणां प्रथमा परिजायते ॥ 21 ॥ मलधारणरूपं तत् कथं मुक्तेश्च कारणम् । निरूपितं त्वया जैने वन्ध्यापुत्रसमं खलु । / 22 ॥ निर्मोकता प्रकृत्याश्च चोर्ध्वगतौ न हेतुता। उर्ध्वगप्राप्ति मात्रत्वं मोक्षो नैवाभिधीयते ॥ 23 ॥ प्रकृतेर्मान्यता चैव saaNkhydrshnsNmtaa| महत्तत्त्वादितत्त्वानामुत्पत्ति कारणं खलु ॥ 24 ॥ महत्तत्त्वादितवानां वेदान्त्साण्ख्य्मान्य्ता। जैनेषु प्रकृत्यादीनि तत्त्वानि सन्ति नैव च ॥ 25 ॥ कृत्स्नकर्मक्ष्याच्चैव मोक्षस्तु जैनसंमतः । अनन्तसुखसंवेद्य ज्ञानादिकं तथैव च ॥ 26 ॥ सर्वथाऽनादि संसारः जैनैनैव निगद्यते । द्रव्यतोऽनादि संसारः पर्यायेण न संमतः ॥ 27 ॥ 1 प्रोक्तं च तत्त्वार्थ सूत्रे प्रथमाऽध्याये प्रथमसूत्रं सम्यादर्शनज्ञान चारित्राणि मोक्षमार्ग इति । 2 उर्ध्वगति प्राप्ति । 3 ज्ञानाद्यनन्त चतुष्टय रूपत्वे । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ [ 5 ] किंच सिंहावलोकं च कार्य्कार्न्न्तादिके। क्रियते jar3अचैतन्ये घटते नैव ताहशम् ॥ 28 ॥ चैतन्यस्य न हेतुत्वं jar3अतायां विभाव्यते । कार्यताऽपि न तत्रैव केन रूपेण संमता ॥ 26 / / jar3ओत्पत्तश्च हेतुत्वं चैतन्ये नैव संभवेत् । कार्यताऽपि न तत्रैव केन रूपेण संमता ॥ 30 ॥ यदि चैतन्यतत्त्वेच कार्यता मन्यते म्या। तदा jar3अस्य कार्यत्वे चैतन्ये jar3अता भवेत् ॥ 31 / / यादृशं कारणं यत्र कार्य ताइक्च जायते । jar3अकारणतायां वै चैतन्ये jar3अता खलु ॥ 32 ॥ यदि चैतन्यतत्त्वेषु नित्यत्वं नैव मन्यते । तदा जैनैः कथं तर्हि योगादिकं च पाल्यते ॥ 33 ॥ अत्यन्ताभावसम्बन्धो jar3अचैतन्योयोर्मतः । कार्यकारणता तर्हि कथं जैनेः प्रदर्श्यते ॥ 34 ॥ दानतपः किमर्थं वै क्रियते फ्ल्लिप्सुना। वन्ध्यापुत्रसमा चैव तादृशी मान्यता जिने । / 35 / / कथं मिथ्या समारोपः त्वया जैने विधीयते । जैनदर्शनज्ञानस्य शून्यता त्वयि भाव्यते । / 36 / / जैनदर्शनशास्त्राणामभ्यासं च कृतं न चेत् । खण्डनं च कथं तर्हि विदुषा परितन्यते ॥ 37 ॥ शुष्ककथाऽनुसारित्वं भवतां नैव युज्यते । धर्मवादाऽनुसारेण वक्तव्यं हि भवादृशैः ॥ 38 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #11 -------------------------------------------------------------------------- ________________ विमर्शकं समुद्दिश्य लिखितं भवता खलु । तत्सवं युक्तिहीनत्वं प्रमाणेन प्रदर्श्यते । / 36 / / वेदविषयज्ञानस्य भवतोऽभावश्च स्र्व्था। शंकरादिकविज्ञानां कृतिमुद्दिश्य तत्त्वतः । / 4 ॥ लिखितं स्वीय सद्ग्रन्थे नूतनं न कृतं त्वया । महावीरत्वनामाऽऽख्यः जैनधर्म प्रवर्तकः ॥ 42 ॥ प्रतिमादि गुणैर्युक्तः आद्यस्तद् धर्मदेशकः । अपरो नैव ज्ञातव्यः एवकारेण बोध्यते । / 42 / / कूपमण्डूकता तेन वाक्येन pridshitaa। नहि स्वकीय सिद्धान्तः स्वयं कदाऽपि वीक्षितः ॥ 43 ॥ ऋगवेदादि शास्त्रेषु मंत्रा जैनत्वद्योतकाः । शतशः परितिष्ठन्ति नेत्रमुन्मूल्य दृश्यताम् ॥ 44 ॥ भृषभादिजिनेन्द्राणां सुमतिजिनस्वामिनाम् । श्री श्रेयांसप्रभूणां चारिष्टनेमिजिनस्य वै ॥ 45 ॥ वर्धमानमहावीरप्रभूणां नाम्पूर्व्काः। बाढं मंत्राश्च तिष्ठन्ति त्वच्छास्त्रं दृश्यतां त्वया ॥ 46 ॥ एवं तीर्थंकराणां च भरतादि चक्रवर्तिनाम् । मंत्राणां विद्यमानेऽपि कथमाधः स देशकः ॥ 47 ॥ प्रथम आदिदेवः स्यात् सुमतिश्च पञ्चमो मतः । श्रीश्रेयांसप्रभुश्चैव एकादशतमः खलु ॥ 48 ॥ 1 shNkraacaaryaadi| 2 तेषु कतिचिच्छलोका जैनत्व थोतकाः santi । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ [ ] द्वाविंशतितमः 7 स्मृतः । चतुर्विंशतिसंख्यकः ॥ 46 ॥ अरिष्टनेमिनाथश्च वर्धमानजिनेन्द्रश्च वर्धमानस्य पूर्वेऽपि त्रयोविंशतिसंख्यकाः । तेषां वेदेषु नामानि कतिचित्सन्ति पूज्यतः । / 50 / / कथं तर्हि महावीरः जैने चाद्यप्रवर्तकः । अतो विचार्य वक्तव्यं परमन्तव्यतत्त्वकम् । / 51 / / श्रीमद् भागवते ग्रन्थे योगवाशिष्टशास्त्रके । महाभारतपौराणे श्लोका जैनत्व द्योतकाः । / 52 / / वेदरहस्यग्रन्थे च व्याख्याताः कतिचिन्मया । ततोऽपि ते च ज्ञातव्याः भ्रान्तिनिरासकांक्षिणा ॥ 53 ॥ वेदात्प्रागपि नो चेत्ते तर्हि तन्नामता कथम् । अतस्ततोऽपि प्राचीनाः सर्वे तीर्थंकरा मताः ॥ 54 ॥ अनादिता च वेदेषु यदि त्वया निगद्यते । दोषाऽवकाशता तत्र प्रत्यक्षेण विलोक्यताम् ॥ 55 ॥ ऋषभादिप्रभूणां च सादित्वं स्वीकृतं समैः । कथं तेऽपि समायाताः अनादि वेद शास्त्र के ॥ 56 ॥ तद्दोषस्य निरासाय तेषां यदि च नित्यता । तदा तेषां पितॄणां च पुत्राणां संभवः कथम् ॥ 57 ॥ चतुर्विंशति तीर्थंकराणां च स्वीकृतिर्यदि । तदा तेषु च मध्ये वै प्राथम्यमादिनाथके ॥ 58 ॥ श्रीमद्भागवते चैव अतएव निरूपितम् । एकादशसु स्कन्धेषु ग्रन्थं निष्कास्य दृश्यताम् ॥ 56 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ [ 8 ] तहिं कथं महावीरे प्रथमं तत्प्रवर्तनम् । भवद्भिलिखितं तद्धि युक्तिप्रमाणशून्यतः ॥ 60 ॥ अन्तिमस्तु महावीरो भगवान् जैनसम्मतः । यद्याद्यश्च महावीरः मन्यते हि भवादृशैः ॥ 61 ॥ तदा वेदादि शास्त्रेषु मृषभाद्याः कथं म्ता। जैनशास्त्रेषु सर्वत्र क्रमतः प्रतिपादिताः ॥ 62 ॥ यदि तत्र न प्रामाण्यं वेदेषु तत्कथं भवेत् । युक्तिप्रमाणराहित्ये वक्तव्ये न विवेकता । / 63 / / एतत्कालं समुदृश्य प्रवर्तकत्वमुच्यते । तदा त्वयाऽपि मन्तव्यं आद्यत्वमृषभे जिने ॥ 64 ॥ महावीरोऽन्तिमो ज्ञेयः युक्तिः युत्त्या विचारणे । असंबन्धत्वदोषो हि अतएव निवर्तते । / 65 ॥ अपेक्षया च प्रोक्तं तत् विवादस्तत्र नो भवेद् । अथवाऽनादिता जैने पारंपर्यानुयोगतः ॥ 66 ॥ आस्तिकनास्तिक्य चर्चा वादोऽपि नैव च्र्चित्ः। परन्तु हार्दिको भावो वेदाऽनुयायिनस्तव । / 67 ॥ वेदाऽनुयायि व्यक्तौ च यद्यास्तिक्यं निगद्यते । तदा जैमिनि भक्ता ये घोरहिंसाविधायकाः ॥ 68 ॥ त एव चास्तिका ज्ञेया वेदशास्त्रावलम्बतः । ये वेदविहिता यज्ञाः कुर्वन्ति ते च सर्वदा ॥ 6 ॥ वरं वराकाश्चार्वाकाः ते तु प्रगट नास्तिकाः । वेदोक्तितापसच्छमच्छन्नं रक्षो न जैमिनिः ॥ 70 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ [ha] vede हिंसात्व प्राबल्यं मखाऽनेक विधानतः । गोमेधनरमेधाऽश्वमेधादीनां निरूपणात् ॥ 71 ॥ जलस्थलचराणां च जीवानां वै विधानकम् । यज्ञार्थं परिदृश्यते अकुर्वन् ते तथैव च ॥ 72 ॥ न तु सांख्यादि मन्तव्ये वेदान्तिके च नो तथा । किन्तु मीमांसकैः सर्वैः शाक्तानुयायिभिस्तथा ॥ 73 ॥ त एव चास्तिका वाच्याः भवद् वेदानुसारतः । नास्तिकाश्च परे सर्वे वेदहिंसानिषेधकाः ॥ 74 ॥ पाणिनिसूत्रयोगेन आस्तिक्यं यदि चर्च्यते । आत्मस्वर्गादि मन्तॄणां मोक्षतत्त्वानुगामिनाम् ॥ 75 ॥ सर्वेषा मपि तेषां वै सांख्यदर्शनकादीनाम् । आस्तिक्यं विद्यते युक्त्या शान्तचित्तेन बुध्यताम् ॥ 76 ॥ ततश्च नास्तिक वादोऽपि चार्वाके शोभते सदा । न तु सांख्यादिके स्वान्ते बोद्धादिकविभागके । / 77 / / प्रोक्तश्च नर्मदाशंकर कविना नास्तिक्यं वेद धर्मे जिनवर सुमते सर्वमिथ्यात्वभावः । कौसंग्यं चउद्धवीये भुवने सुविदिते वैष्णवेऽनाश्रयत्यं ॥ सामाजेऽनार्यता यत्प्रचलितपरमं म्लेच्छके काफरत्वं । सर्वाधःपातकारी प्रसरति भयदो भारते भेद भावः । 78 / द्वेष बुद्ध्या परेषां वै नास्तिक्यं नैव जल्प्यताम् । यदि विशुद्धरूपेण आस्तिक्यं चर्च्यते त्वया ॥ 76 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ [ 10 ] तदा केवल जैनेषु अहिंसा शुद्धयोगतः । आस्तिक्यं परितिष्ठेत अन्यत्र नाममात्रकम् ॥ 80 ॥ अहिंसादि यमादीनां नान्यत्र सम्भवः खलु । एकान्तनित्यतावादे अनित्यैकान्तवादके ॥ 81 ॥ भवादृशाश्च विद्वांशः प्रज्ञाशक्तिसमन्विताः । परेषां भ्रांति गर्त्तेषु पातयन्ति कथं नु भो ॥ 82 ॥ यदि तत्कार्यकर्त्तव्ये पुरुषार्थः प्रयुज्यते । तदा तत्प्रतिकाराय लेखनी चोद्यता मम ॥ 83 ॥ अतएव च सन्मार्गो गोप्तव्यो न भवादृशैः । परलोकादि मन्तारः आस्तिकाश्च समे मताः ॥ 84 ॥ श्रुतकेवलित्व पदवी न भवेत् श्रुतकेवलिता पदवी जैनेषु नैव कीर्त्तिता । / दृष्टिव दस्य पाठेन अपितु श्रुतकेवली ॥ 85 ॥ तथा तत्पूर्णपाठेन देशना केवली समा । यत्र श्रुतस्य पूर्णत्वं स एव श्रुतकेबली ॥ 86 ॥ जैनदर्शनज्ञानस्य शून्यत्वात्कल्पितं तथा । नैव युक्ति प्रमाणानां स्वल्पत्वं तत्र विद्यते ॥ 87 ॥ प्रीतिसंपादकत्वतः । अहिंसाधर्म साधने ॥ 88 ॥ देवमनुष्यजीवानां इति हेतुर्न वक्तव्यः 1 तत्रैव श्रुतकेवलिता मता । 2 शुद्धात्म स्वरूप प्रकाशकत्व देतौ तु ताह दोषो नास्त्येव kuto - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ [ 11 ] अहिंसासंयमे चैव तपो रूपे च ध्र्म्ता। आत्म स्वरूपता तत्र हेतुत्वे न विधीयते ॥ 8 ॥ यस्य धर्मे सदा स्वान्तं नमन्ति तत्र देव्ता। ततो बाह्य लाभः स्यादुपद्रवस्य शान्तिता ॥ 10 ॥ अपरेषां तु का वार्ता देवानां नमने सति । परे च नामिता एव इति मनसि बुद्धयताम् । / 61 ॥ जैनशास्त्रविरुद्धं ये मन्यन्ते प्क्स्स्पातिन्ः। देवप्रियैर्नरैः पूज्याः ते नो ज्ञयाः कदाचन ॥ 12 ॥ तं नो देवा नमस्यन्ति असन्मार्गावलम्बतः । पलादास्तान्नमस्यन्ति न तु vishuddhdevtaaH||6|| वेदविहितहिंसायाः कारणं श्वसुरं प्रति । जामातारो नमस्यन्ति इत्यपि नैव युक्तिमत् ॥ 14 ॥ यज्ञक्रियाविधानेन देवांश्च प्रीणयन्ति ते। इति मिथ्या वचश्चैव श्रोतव्यं नैव कहिचित् ॥ 65 ॥ देवपूजास्वरूपश्चेत् यज्ञो हिंसानिषेधकः । इत्यर्थे चैव कर्तव्ये विवादो विद्यते नहि ॥ 66 ॥ पश्वादिहोमरूपश्च किन्तु यज्ञः प्ररूपितः । अतोऽहिंसा स्वरूपश्च यज्ञो नैव कदाचन ॥ 67 / / यमादि योगांगद्वाराऽऽगम्यमान नूतनकर्मनिरोधेन पुरातनस्य निर्जरया शुद्धाऽऽत्मस्वरूपं प्रकटीयते शुद्धात्म प्रकाशत्व हेतौ तु तादृग् दोषो नास्ति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #17 -------------------------------------------------------------------------- ________________ [ 12 ] अबध्यादिज्ञाननिरूपणे मिथ्यारूपता प्रदश्यते अवध्यादिक ज्ञानानां शुद्धं रूपं न कीर्तितम् । पारिभाषिकशब्दानां सर्वथा jnyaanshuunytH॥18|| अतएव च औनानां समीपे पठनं वरम् । पश्चात् खलु प्रवक्तव्ये दोषता नैव संभवेत् ॥ 6 ॥ अवधिज्ञाननिरूपणंअनुभवानुसारेण अस्माकं बोधता च या। अवधिरूपज्ञानं तत् इति तेषां मतिः किल ॥ 10 ॥ मनःपर्यायनिरूपणंपठनानन्तरं चान्याऽभिप्रायस्य वेदनम् । मनः पर्यायज्ञानं तत् अनैरित्यपि मन्यते । / 101 ॥ वन्ध्यापुत्रस्वरूपं तत् सुदर्शनैर्निरूपितम् । सर्वथा मानशून्यत्वे निरूपणं न युज्यते ॥ 102 ॥ अवध्यादिकज्ञानानां स्वरूपं ज्ञानबिन्दुषु । तत्त्वार्थसूत्रवृत्यादौ विशेषावश्यके खलु । / 103 / / नन्दिसूत्रादिके चैव जैन तत्त्व-प्रदीपके । एवमनेकशास्त्रषु निरूपितं विशेषतः ॥ 104 ॥ अवलोकं विना कृत्वा shNkrsvaamivttvyaa| यदि च लिख्यते विद्वन् उत्तरं तु मीलिष्यति ॥ 105 / / स्थानांगसूत्रकृत्सूत्रे अंगाख्ये प्रकीर्तिते । सुधर्मस्वामि संहब्धे श्रुत्वा प्र्भुमुखाग्र्त्ः॥ 106 / / Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ [ 13 ] युक्तिप्रमाणपूर्वेण व्याख्यातं shiilsuribhiH। शंका समाधिता तत्र दर्शिता वै प्रमाणतः । / 107 / / सूत्रकृत्सूत्र मध्येच सांख्यादि दर्शनं तथा । आदिदेवोपदेशश्च वैतालीय विभागके । / 108 / / नरकस्त्रीविभक्तिश्च नारक दुःखवीक्षणम् । विशेषतोऽत्र संप्रोक्तं सार्वीय दृष्टिवेदिभिः ॥ 106 / / अन्यमतीय प्रश्नाश्च प्रोक्ता वै चेन्द्र्भूतिना। उत्तराः शमभावेन कीर्तिता जिनभास्करैः । / 110 / / अनेकवस्तुबोधश्च स्पष्टरूपेण जायते । बोधाच्चारित्रसंप्राप्तिः ततः कर्मक्षयो ध्रुवम् ॥ 111 / / स्थानांगे चैकमारभ्य दशपर्यंतवस्तुनः । त्रैकालिकपदार्थानां तन्मध्ये च निरूपणम् । / 112 ॥ आक्रोशलेशता नैव मोहाभावे च स्र्व्था। अध्यात्मवादप्राचुर्यं धर्म भाव प्रकाशकः । / 113 ॥ न्यायशास्त्रानु कारित्वं चरकस्य तथैव c। इत्युक्तिर्बालिशानां च नैकट्य परिशोभते ॥ 114 ॥ एकदेशीयता तत्र अत्रैव सार्वदेशिकम् । तत्र शुष्कविवादश्च अत्र चाध्यात्मदेशना ॥ 115 ॥ तस्य साम्यत्व संवादः कदाचिन्नैव युज्यते । हस्तिरासभयोश्चैव कथं साम्यं निगद्यते ॥ 116 / / 1 अध्ययने । 2 गौतमीय न्यायदर्शनानुकरणं । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ [ 14 ] पुराणे ते च सूत्रे द्वे अर्वाचीना च स्ण्हिता। न्यायसूत्रं ततः पश्चात् कथं साम्यं विभाव्यते ॥ 117 ॥ वैदकरूपता तत्र नैक रोगचिकित्सनम् । अनेकारंभसंयुक्तं चरकं परिभाव्यताम् । / 118 / / तयोः केन प्रकारेण साम्यत्वं तेन साधितम् । तत्तु स एव जानाति बुद्धि शून्यत्व योगतः । / 116 / / विना विचार्य वक्तव्यं पण्डितानां न शोभते । शंकरस्वामिभाष्यं हि यथा हास्यास्पदं महत् ॥ 120 ॥ जैनदृष्टिमविज्ञाय लिखने दोषता बहु । आधुनिकाश्च विद्वांसः हास्यं कुर्वन्ति सर्वथा ॥ 121 / / कीयत्य ज्ञानता तेषां जैनदृष्टिनिरासने । प्रतिपादनशैली च प्रामाण्यरहिता सदा ॥ 122 / / अनन्तावयवा-जीवे नो मता जैनदर्शने । कथं शंकर स्वाम्यादि संन्यासिना निरूपिताः ॥ 123 ॥ त्रिविधजीवमेदाश्च नित्य सिद्धादि रूपतः । सर्वत्र जैनशास्त्रेषु तादृक्षानैव कीर्तिताः ॥ 124 ॥ पुद्गलास्तित्व कायानां Sor3हात्वं तैनिरूपितम् । चत्वारि चैव भूतानि स्थावरं जंगमं तथा ॥ 125 ॥ खपुष्पसदृशं जैने तत्सर्वं परिकीर्तितम् । जैनदर्शनज्ञानस्य सर्वथा तत्राभावता । / 126 / / धर्मास्तिकायतत्त्वस्य व्याख्याऽपि तादृशी खलु । अधर्मास्तित्वकायत्वं यत्र तत्रैव मोक्षता । / 127 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ [ 15 ] etatsarvasya दुष्टत्वं तत्त्वाऽऽख्याने प्ररूपितम् । दृष्टव्यं तत्समुद्घाट्य सत्यमार्गगवेषकैः ॥ 128 / / अनभिज्ञत्व रूपा सा चेष्टा शंकरस्वामिनाम् । अन्य दृष्टिं विना दृष्टवा लिखने नैव प्रौढिमा ॥ 126 / / सर्वेषां दर्शनानां च युक्तियुक्त्या विवेचनम् । निरसनंच सद्युक्त्या तत्त्वाऽऽख्याने विभाव्यताम् ॥ 130 / / तत्तदर्शनशास्त्रस्य विलोकनं vishesstH। कृत्वा च न्यायतीर्थेन प्रतिवादः स्माह्त्ः॥ 131 / / ॥ OM शान्तिः शान्तिः ॥ 1 भावनगर यशोविजय ग्रन्थ मालायां मुद्रितं vartate । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ लघुपशास्तिः - रघुनाथपुरे रम्ये, मानभूमप्रदेशके । नैकभद्रजनाकीर्णे, नैक विद्यालयैर्युते ॥ 1 ॥ जैनानां तत्र प्राचुर्य, प्राक्काले वज्रभूमिषु । अनेकमन्दिराणां च, प्रादुर्भावो विधीयते ॥ 2 ॥ विशालजैनमूर्तीनां, प्राकट्यमधुनापि च । अतः सराकजातीनां, चोद्धृत्यै यत्नता खलु ॥ 3 ॥ महानविद्यालयश्चात्र, स्थापितो जैनपुङ्गवैः । मंगलादिकसाधूनामुपदेशप्रभावतः ॥ 4 ॥ जनानामानुकूल्यं च, बहुधा परिविद्यते । अतस्तदुपकाराय, श्राद्धैर्धन व्ययीकृतः ॥ 5 ॥ श्राद्धादि गुणयुक्तानां, सींघीय गोत्रताजुषाम् । बहादूरस्य चौदार्यात् , जातं कार्य महत्तरम् ॥ 6 ॥ गुरु श्री धर्मसूरीणां, ममोपरि कृपा स्दा। अतस्तत्कार्य कर्तव्ये यत्नः कथं न तन्यते ॥ 7 ॥ 2 1-मंगलविजय-प्रभाकरविजयः । 2-बहादूरसिंहजी siNdhii। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ यशावि श्ल्च्ल्ब्ल्ले हेह्र SAMBI नवयुवक प्रेस, 3, कमर्सियल विल्डिग्स् klkttaa। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com