________________
[ २ ] दाक्षिणात्यो महाभागो भूतपूरी निवासकः । सुदर्शनाऽभिधेयश्च ग्रन्थं च कृतवान् खलु ॥ १ ॥ कल्लोलिनी च यस्याख्या वर्तते पुस्तकस्य च । बहु भ्रान्तिश्च जैनेषु कृता तेन मनीषिणा ॥ २ ॥ तदर्थं क्रियते यत्रः दर्शनभ्रमशोधकः । कासांचिच्चैव भ्रान्तीनां निरसनं विधीयते ॥ ३ ॥ जैनधर्मविषयक मान्यता तेन या दर्शिता सा अक्षरशोऽत्र
लिख्यते ।
१- आर्हतोऽपि जगत्सर्वं कार्यकारणरूपेण नित्यानित्य सत्यासत्य भिन्नाभिन्नात्मकम् ।
२ - आत्मानः कर्माऽनुगुण शरीर परिणाम परिमाणाः । ३ – अनादिसंसारः ।
४—मलधारणाऽऽत्मज्ञानादिभिः प्रकृतिविनिर्मोकादूर्ध्वगति प्राप्तिर्मोक्ष इति जैन सिद्धान्तस्तेन प्रतिपादितः ।
आर्हतेति च संप्रोच्य यदुक्तं तदसत्यकम् । जैनशास्त्रे च तादृक्षी मान्यता नैव विद्यते ॥ ४ ॥ कस्य चिज्जैन शास्त्रस्य दत्तं नैव प्रमाणकम् । अप्रमाणिक वादोऽयं जैनसिद्धान्तसंमतः ॥ ५ ॥ जैनैस्तादृक् च नो प्रोक्तं कथं मिथ्या विधीयते । मिथ्यावाद प्रवक्तव्ये दोषाऽवकाशता भवेत् ॥ ६ ॥ जगत्सवं च जैना वै गदन्ति नैव तादृशम् । मन्यते ॥ ७ ॥
अपितु द्रव्यपर्यायरूपं जैनेश्च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com