Book Title: Stambhanak pur Mandan Parshwanath Stotra Yugal
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229310/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ फेब्रुआरी - २०१२ स्तम्भनकपुरमण्डन पार्धनाथ स्तोत्रयुगल - सं. अमृत पटेल स्तम्भनपुरमण्डन पुरुषादानीय अर्हत् पार्श्वदेवनां अहीं प्रकाशित थतां बे स्तोत्रो घणां भाववाही छे. लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर अमदावादनां हस्तप्रतसंग्रहनी, एक एक पत्रनी बे प्रतो उपरथी आ बे स्तोत्रोनुं सम्पादन थयुं छे. तेमां पहेलां, अज्ञातकर्तृक स्तम्भनाधीश पार्श्वनाभ स्तोत्र(१५ पद्य)नो प्रारम्भ 'गीवार्णचक्र'थी थाय छे. तेनो क्रमांक भेट सूचि १५९३६ छे. २६ x ११ से.मी- परिमाण छे. प्रायः १८मा शतकमां लखायेल छे. बीजुं स्तोत्र 'जनानन्दमाकन्दथी प्रारंभातुं अज्ञातकर्तृक स्तम्भनक पार्श्वजिनस्तोत्र, ला.द.भेट सूचि ५८०९/१ एक पत्रनी पत्रमा १६मा शतकमां लखायेल छे. _ 'गीवार्णचक्र' पद्यथी शरु थतां, वसन्ततिलका छन्दमां निबद्ध, आ स्तोत्रमा रूपक, अनन्वय, (केनोपमा तव ततो मयका विधेया ॥६॥) उपमा वगेरे अलङ्कारोथी भावाभिव्यक्ति बहु सचोट बनी छे. १०मा पद्यमां राग-द्वेष अने मोहनां लक्षणो बहु सरळ रीते दर्शाव्यां छे. १२मा पद्यमां 'भक्तामरस्तोत्र' 'मत्तद्विपेन्द्र' पद्यनी, 'भयं भियेव' पदनी प्रतीति 'भीता व्रजन्ति च भया... (॥१२॥) पद द्वारा थाय छे. अन्तिम पद्यमां 'भुवनसङ्ख्यमितैः' पद 'भुवन' शब्दथी १४नी संख्या सूचवाई छे. तेमां संभव छे के कर्तानुं नाम 'भुवन' शब्दथी गभित रीते सूचवायुं होय. कारणके मोटे भागे स्तोत्र जेवी लघुकृतिओमां पद्य संख्या, शब्दाङ्कथी अपाई जेम तेवं प्रायः जोवामां आव्युं नथी. जनानन्दमाकन्दथी प्रारम्भ थतां स्तोत्रमा प्रसन्न पदलालित्य छे. तेमां पण उपमा वगेरे अलङ्कारो प्रयोजाया छे, तेमां 'शरुनां त्रण पदो वृत्यनुप्रासमण्डित छे. ४थं पद 'मुदा स्तौमि पार्वं जिनं स्तम्भनेशं' ध्रुवपंक्तिरूपे छे. प्रस्तुत स्तोत्रमा वर्ण पुनरावर्तनथी लयमाधुर्य प्रगटे छे, जेथी भुजङ्गप्रयात छन्दमां लयनर्तन पण. स्तम्भनक पार्श्वनाथनी स्तवना नवाङ्गवृत्तिकार अभयदेवसूरिजीए (ई.स. १०७५) करेली. तेमना अपभ्रंश भाषामय' जय तिहुअण स्तोत्र बाद लगभग १० जेटलां स्तोत्रो महिमामण्डित 'स्तम्भनपार्श्व'नां रचायां छे. तेमां आ बे स्तोत्रोथी प्रस्तुत जिनसम्बद्ध बे विशेष रचनानी वृद्धि थाय छे. Page #2 -------------------------------------------------------------------------- ________________ अनुसन्धान-५८ (१) अज्ञातकर्तृकं स्तम्भनाधिपपार्श्वनाथ स्तोत्रम् गीवार्णचक्र-नरनायकवृन्दवन्द्यं भव्यावलीकमलबोधनसूरराजम् । कल्याणकल्पतरुसेचनवारिवाहं श्रीस्तम्भनाधिपमहं प्रणमामि पार्श्वम् ॥१॥ देवाधिदेव ! तव पादपयोजयुग्मं सम्प्राप्य साधुजनलोचनषट्पदाली । प्राप्य प्रमोदमकरन्दरसं सुहृद्यं संवेदयत्यतितरां सुखपकमग्ना ॥२॥ आनन्दपूरकलिताऽमल एष घस्रो यस्मिँस्त्वदीयवदनाम्बुजदर्शनं मे । पक्षोऽतिदक्षजनवर्ण्य इहातिजज्ञे स्वान्तं त्वदीयगुणसङ्गरतं च यत्र ॥३।। मासोऽयमत्र सुखराशिनिवासभूतो वर्षं सहर्षमिति नाथ ! विचारयामि । एतयुगं सुगममत्र विवेकपूर्ण त्वपादपङ्कजमहं च यदा महेयम् ॥४॥ देवाद्रिरेष जिनराज ! न कोमलाङ्गो रत्नाकरोऽपि लवणत्वरसो न रम्यः । पक्षद्वयेऽपि दिनमेकमयं विहाय चन्द्रः कलापरिकराऽपरिपूर्णभावः ॥५॥ युक्तो महाविषधरैः किल चन्दनद्रुः प्रत्युग्रतापजनकस्तरणिः प्रतीतः । कल्पद्रुमोऽपि तरुजातिरयं विचेताः केनोपमा तव ततो मयका विधेया ॥६।। (युग्मम्) त्वं नाथ ! देवतरुतोऽभ्यधिकं वदान्य आमुष्मिकैहिकसुखौघविधानदक्षः । Page #3 -------------------------------------------------------------------------- ________________ फेब्रुआरी २०१२ ये त्वां विहाय परदेवकृतांह्रिसेवास्तेभ्यो परो भुवि नरो न जडोऽस्ति कश्चित् ॥७॥ जानन्ति केऽपि किल लक्षणतर्कविद्यां ज्योतिष्क-वैद्यक-कलासु विवेकिनोऽन्ये । मन्त्रादिभावनिपुणाः कतिचिज्जगत्सु सन्तीह नो तव निरूपणभावदक्षाः ॥८॥ आस्तां तवाऽनघ ! गुणौघरसः परेषु मुद्राऽपि नैव तव नाथ ! हि तैरवाप्ता । काम- - क्रुधादिविगुणैरनिशं भृतास्ते शान्तादिभावकलितो भगवंस्त्वमेव ॥९॥ रामारसाऽऽविलतया कलितो हि रागो द्वेषस्तु शत्रुघनघातनहेतिलक्षः । मोहः परेष्वबुधताऽऽचरणेन गम्यो नाऽमी मया त्वयि विभो ! ऽपगुणास्तु दृष्टाः ॥१०॥ त्वद्वीक्षणाज्जिनवरेन्द्र ! शरीरभाजां मोदातिशेषकलितं हृदयं क्षणात् स्यात् । धाराधराऽमलजलाद् भवति प्ररोहः पृथ्व्यां यथा सफलभूरुहजातियोग्यः ॥११॥ कण्ठीरवा-ऽनल-करीन्द्र-गदा- ऽहि-नीरचौरा-ऽरि-सङ्गर-महोदर-बन्धनाद्याः । भीता व्रजन्ति च भया (याद् ? ) रवितस्तमांसि (स्तमिश्र?)वन्नाथ ! नामजपतस्तव नास्ति शङ्का ॥१२॥ येषां जिनेन्द्र ! तव नाम हृदि प्रशस्तं नित्यं स्थितं भवति देव ! सुखानि तेषाम् । स्युः शाश्वतानि सुरराज-नरेन्द्रसम्पद्युक्तानि मङ्गलरमावरदानि मन्ये ॥१३॥ नागाधिपोऽनलदवानलविह्वलास्यः पीयूषपूरतुलितं वचनं त्वदीयम् । ३ Page #4 -------------------------------------------------------------------------- ________________ अनुसन्धान-५८ श्रुत्वा विभो!ऽजनि स नागपदाधिकारी सर्वोऽपि(?प्ययं?) जिनवरेन्द्र ! तव प्रभावः // 14 // इत्थं सदा भुवनसङ्ख्यमितैः सुवृत्तैः प्रातः स्तुतिं विदधते मनुजाः सदा ये / सद्ब्रह्म-निर्जर-नरेशसुखानि नित्यं ते प्राप्नुवन्ति कमलाकलितानि देव ! // 15 // अज्ञातकर्तृकम् स्तम्भनकपार्श्वजिनस्तोत्रम् जनानन्दमाकन्दसच्चैत्रमासं, श्रितश्रीमहानन्दलक्ष्मीविलासम् / तमस्तोमसम्भारहिंसादिनेशं मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 1 // पुराऽऽराधि राजराजेन्द्रदेवै(राजेन्द्रदेवेन्द्रराजै)-गृहीत्वा निजस्थानके कलप्तसेवैः / हृदि स्वे विधायाऽतिभक्तेः प्रवेशं, मुदा स्तौमि पाश्र्वं जिनं स्तम्भनेशम् // 2 // सदा प्रातिहार्यैः शुभैः शोभमानं, जितोदारदुर्वारभावारिमानम् / फणाश्रेणिसंशोभिमौलिप्रदेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 3 // निशाकान्तवच्चारुचारित्रपात्रं, लसद्वर्यवैडूर्यरोचिष्णुगात्रम् / / शुभध्यानविध्वस्तकर्मप्रदेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 4 // नवाऽऽषाढपर्जन्यगम्भीररावं, भवाम्भोधिमज्जज्जनोत्तारनावम् / स्वसद्देशनाबोधिताशेषदेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 5 // सदा पन्नागाधीशसंसेव्यपादं, निजज्ञाननि—तदुर्वारिवादम् / व्रताऽऽदानकालेप्सितश्रीनिवेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 6 // परिच्छिन्नसंसारवासैकपाशं, यशःपूरकर्पूरसम्पूरिताऽऽशम् / मुखश्रीपराभूतसम्पूर्णभेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 7 // प्रभूतप्रभावं प्रचण्डप्रतापं, रमामन्दिरं त्यक्ततृष्णादितापम् / कदाचित् कथञ्चिन्न लब्धाऽघलेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 8 // ज्वर-श्वास-कासादिनि शहेतुं, वधच्छेद-बन्धादिदुःखाब्धिसेतुम् / स्मरावेगविध्वंसने व्योमकेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 9 // एवं प्रभुं स्तम्भनकावतंसं, वामातनूजं कृतविश्वशंसम् / स्तवीति यः, स्वस्य भवेऽत्र भक्तिः, क्रमाच्च जायेत [भवाद्वि] मुक्तिः // 10 //