________________ अनुसन्धान-५८ श्रुत्वा विभो!ऽजनि स नागपदाधिकारी सर्वोऽपि(?प्ययं?) जिनवरेन्द्र ! तव प्रभावः // 14 // इत्थं सदा भुवनसङ्ख्यमितैः सुवृत्तैः प्रातः स्तुतिं विदधते मनुजाः सदा ये / सद्ब्रह्म-निर्जर-नरेशसुखानि नित्यं ते प्राप्नुवन्ति कमलाकलितानि देव ! // 15 // अज्ञातकर्तृकम् स्तम्भनकपार्श्वजिनस्तोत्रम् जनानन्दमाकन्दसच्चैत्रमासं, श्रितश्रीमहानन्दलक्ष्मीविलासम् / तमस्तोमसम्भारहिंसादिनेशं मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 1 // पुराऽऽराधि राजराजेन्द्रदेवै(राजेन्द्रदेवेन्द्रराजै)-गृहीत्वा निजस्थानके कलप्तसेवैः / हृदि स्वे विधायाऽतिभक्तेः प्रवेशं, मुदा स्तौमि पाश्र्वं जिनं स्तम्भनेशम् // 2 // सदा प्रातिहार्यैः शुभैः शोभमानं, जितोदारदुर्वारभावारिमानम् / फणाश्रेणिसंशोभिमौलिप्रदेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 3 // निशाकान्तवच्चारुचारित्रपात्रं, लसद्वर्यवैडूर्यरोचिष्णुगात्रम् / / शुभध्यानविध्वस्तकर्मप्रदेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 4 // नवाऽऽषाढपर्जन्यगम्भीररावं, भवाम्भोधिमज्जज्जनोत्तारनावम् / स्वसद्देशनाबोधिताशेषदेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 5 // सदा पन्नागाधीशसंसेव्यपादं, निजज्ञाननि—तदुर्वारिवादम् / व्रताऽऽदानकालेप्सितश्रीनिवेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 6 // परिच्छिन्नसंसारवासैकपाशं, यशःपूरकर्पूरसम्पूरिताऽऽशम् / मुखश्रीपराभूतसम्पूर्णभेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 7 // प्रभूतप्रभावं प्रचण्डप्रतापं, रमामन्दिरं त्यक्ततृष्णादितापम् / कदाचित् कथञ्चिन्न लब्धाऽघलेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 8 // ज्वर-श्वास-कासादिनि शहेतुं, वधच्छेद-बन्धादिदुःखाब्धिसेतुम् / स्मरावेगविध्वंसने व्योमकेशं, मुदा स्तौमि पार्वं जिनं स्तम्भनेशम् // 9 // एवं प्रभुं स्तम्भनकावतंसं, वामातनूजं कृतविश्वशंसम् / स्तवीति यः, स्वस्य भवेऽत्र भक्तिः, क्रमाच्च जायेत [भवाद्वि] मुक्तिः // 10 //