Book Title: Nana Chandomaya Shree Neminath Stavan
Author(s): Vimalkirtivijay
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229407/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नाना-छन्दोमय-श्रीनेमिनाथस्तवन सं. मुनि विमलकीर्तिविजय संस्कृत-छन्दःशास्त्रना विविध छन्दोनो उपयोग करी, उत्तम अलंकारो तथा हार्दिक भावोथी गुंफित आ स्तवनमां श्रीनेमिनाथ भगवाननी स्तवना करवामां आवी छे. आ स्तवननी विशेषता ए छे के कर्ताए छन्दोनां नामो पण स्तुतिमां ज विविध रीते जोडी दीधां छे अने मुख्यत: अप्रचलित छन्दोनो ज उपयोग कर्यो छे जे तेमनी भाषा, छन्दःसाहित्य तथा काव्यविषयक कुशलता दर्शावे छे. __ आ स्तवनमां कर्ताए मात्रावृत्त तथा वर्णवृत्त-एम बने प्रकारना छन्दो वापर्या छे. जो के मात्रावृत्त छन्दो ओछा वापर्या छे. जेम के - पथ्यावक्त्र (श्लो.१), औपच्छन्दसक (श्लो. ४), आपातलिका अपरान्तिका (श्लो. ७) अने औपच्छन्दसक-अपरान्तिका (श्लो. ११). बाकीना श्लोको वर्णवृत्तछन्दोमां ज रच्या छे. तेमां पण ४२मा श्लोकना चार चरणमा चार जुदा छन्दो प्रयोजी कमाल करी दीधी छे. आ स्तवन एक ज पत्रमा लखायेलुं छे. अक्षरो अत्यंत सुन्दर-स्पष्ट तथा मरोडदार छे. सहेज-साज अशुद्धि रही गई छे. कर्ता तथा लेखन संवत् विशे कोई उल्लेख नथी. छतां लखावट जोतां प्रायः १६मा सैकामां लखाई होय तेवू अनुमान थई शके छे. छेल्ला श्लोकमां लक्ष्मी-छन्द वापर्यो छे. ते परथी एवं अनुमानी शकाय के कोई लक्ष्मीकल्याण-लक्ष्मीकल्लोल जेवू लक्ष्मी-युक्त नाम धरावतां मुनिए आ स्तवननी रचना करी होय. अहीं छन्दोनां नामो हेमचन्द्राचार्यविरचित 'छन्दोनुशासन'ना आधारे आपवामां आव्यां छे. आ संपादनमां मुनि कल्याणकीर्तिविजयजीए सहाय करी छे. ★★★ Page #2 -------------------------------------------------------------------------- ________________ April-2003 25 श्रीशैवेयं शिवश्रीदं, छन्दोभिः कैश्चिदप्यहम् । 'कंदर्पविजयप्रात्तास्तोक लोकश्रियं स्तुवे ॥१॥ (पथ्यावक्त्र) नभोगनगस्वरूपाणी (नमो नगस्वरूपिणी) रिता त्ययि प्रयातु मे । महत्त्वमम्बुदालिवत्तनुप्रमाणा (प्रमाणिका)ऽपि गीः ॥२॥ (नगस्वरूपिणी । प्रमाणिका) मेघश्यामश्रीमन्नेमे ! विद्युन्मालावन्मां मुक्त्वा । का ते शोभा भूभृच्छृङ्गे, राजीमत्येत्युक्तो जीयाः ॥३॥ (विद्युन्माला) वैतालीयं यथा गुरौ स्यादौपच्छन्दसकं श्रितेऽक्षरेऽग्रे । अपि मिथ्यादृग् तथा सुदृग् स्यात्त्वदुत(क्त)तत्त्वे संश्रिते जिनेन्द्र ॥४॥ (औपच्छन्दसकम्) वक्त्रसुधाभीशु(षु)स्तेऽधीश ! स्फीतमुदे नो नव्यः कस्य । यः सततं निर्दोषासङ्घस्त्यक्तकलङ्कः पद्मोल्लासी ॥५।। (वक्त्र) किल सकलां मुखलक्ष्मी, जिन ! जयिनी तव वीक्ष्य । भजति भिया शशिलेखा, गुरुगिरिशालिकदुर्गम् ॥६॥ (शशिलेखा) तव पादैः श्रितसर्वसमत्वैर्धरयाऽऽधिक्यमवापि दिवाऽपि । आपातिलका (आपातलिका )तोऽधिकला किं तैरपा (रपरा )न्तिकयेश ! न लेभे ॥७॥ (आपातलिका - अपरान्तिका) भिन्दत्युद्धतमोहतमिश्रं, गोभिर्भासितविष्टपभावे । स्वामिस्तेऽभ्युदितेऽपि मुखेन्दौ, चित्रं शोषमियति भवाब्धि: ।।८।। (उद्धत) रुक्मवतीश ! क्षमाभृति शऊर्जन्ममहे ते चम्पकमाला । न्यासि मुदा कण्ठे त्रिदशस्त्रीलोचनभृङ्गस्मेरितमोदाः ॥९॥ (रुक्मवती । चम्पकमाला) १. पाठांतरम् - स्तुत्वा कुर्वे गिरस्तथ्या, पथ्या वक्त्रविनिर्गताः । Page #3 -------------------------------------------------------------------------- ________________ 26 अनुसंधान-२३ गन्धर्वैस्तव सुस्त(स्व)रैर्यशोगीतं पीतमवीतसुस्पृहैः । स्वामिन्निजितशीतरुक्सुधा, गङ्गाशुद्धविराट् सुराधिपैः ॥१०॥ (शुद्धविराट्) मात्राणामिव तन्वता त्वयाऽष्टादशकं ब्रह्मभिदां पदे पदेऽर्हन् । औपच्छन्दसकापरान्तिकावद्, यतिगणवृत्तविदाऽऽरचि व्रतश्रीः ॥११॥ (औपच्छन्दसकापरान्तिका) चूर्णीभवन्त्यङ्गभृतामघौघाः काठिन्यवन्तोऽपि तव स्तवेन । स्वामित्रतामय॑नरेन्द्रवज्राघातेन शैला इव निर्विलम्बम् ॥१२॥ (इन्द्रवज्रा) उपेन्द्रवज्रायुधपन्नगेन्द्रैरुपासितस्त्वं स्मितकैरवाक्षैः । सदास्यशीतद्युतिचन्द्रिकाम्भः पिपासुभिर्नाथ ! निरन्तरायम् ॥१३॥ (उपेन्द्रवज्रा) आख्यानि कीदृग् निजदुःखजातं, तवाऽग्रतोऽहं व्यथका यदेते । मुञ्चन्ति नाऽद्योप्युपजातिभृङ्गाः, इव प्रभो ! मां मलिना अधौघाः ॥१४॥ (उपजाति) दोधकमुख्यसुवृत्तनिबद्धै रासशतै रसवद्भिरधीश ! । निर्जरनागनभश्चरनार्यः कुत्र जगुर्न भवत्सुभगत्वम् ॥१५॥ (दोधक) स्वःस्त्रीकुलमुज्ज्वलनाट्यरसात् साक्षिभ्रमिसन्मुखमोटनकम् । नानाकरणोद्भटमपाहरच्चित्तं(?) न तवेश ! रतीशजितः ॥१६।। (मोटनक) कामं स्वामिस्त्वदमलचलनाम्भोजस्फूर्जभ्रमरविलसिताः । माः प्रापुः प्रमुदितमनसः, कल्याणश्रीरसमसमतरम् ।।१७।! (भ्रमरविलसित) पादाम्भोज पुण्यसौरभ्यलोभासङ्गिस्वर्गश्रेणिभृङ्गावलीकम् । सद्भावाम्भः शालिनीश ! त्वदीयं, वासं शश्वन्मानसे मे वितन्यात् ॥१८॥ (शालिनी) नाथ ! विष्टपकृपाऽपरान्तिका यात विश्वमहिता पदद्वयी । पूरिताखिलमनोरथोद्धतानन्ततापशमनाय मेऽस्तु ते ॥१९॥ (अपरान्तिका - रथोद्धता) Page #4 -------------------------------------------------------------------------- ________________ April-2003 27 यैस्तव स्तवनकर्मणि वाणी, स्वागताधततिभिर्विनियुक्ता । ते भवन्ति भवनाधिपतित्वं, प्राप्य नाथ ! जगति स्तवनीयाः ॥२०॥ (स्वागता) भवदा ददतां प्रबोधितां ध्वनिना दत्तहरित्प्रतिश्रुताम् । अमृतप्रदकेन निन्यिरे, मुदिरेणेव रयेण विस्मयम् ॥२१॥ (प्रबोधिता) मुक्ताफलेन जिनेन्द्र ! यादवक्षोणीन्द्रवंशाग्रमलंकरिष्णुना । निस्वासनैर्मल्यवता कृतस्त्वया, कस्को न दृग् मार्ग[य]ते न मोदभाग् ।।२२।। (इन्द्रवंशामिश्र-उपजाति) चलन्महीरत्नमयध्वजां चलच्छलान्नरीनति जगत्पते ! तव । यशस्ततिर्विष्टपदिष्टविस्मया, सुतुङ्गवंशस्थनटीव सर्वदा ॥२३॥ (वंशस्थ) भक्तिसस्पर्धवर्धिष्णुसत्संमदा, नाथ ! जज्ञे जनालीनमन्मौलिका । तावकीनाझिपद्माग्रजाग्रन्नखप्रोन्मिष ज्ज्योतिषां श्रेणिभिः स्रग्विणी ॥२४॥ (स्रग्विणी) द्रुतविलम्बितभावविवर्जिता, सकलजन्तुहिता गतमत्सरा | जयतु ते युगपज्जनकोटिहत्प्रभवसंशय[सं]हरिणीश ! वाक् ॥२५॥ (द्रुतविलम्बित) वरजाङ्गलीव जिन ! यच्छुतिषु, प्रमिताक्षराऽपि तव गीरविशत् । तरसा ततोऽनशदशेषमपि, स्फुटदर्पदर्पकमहाहिविषम् ॥२६।। (प्रमिताक्षरा) प्रिय ! भूषय मां भव माऽभिमुखः, पारितोऽट कलंकय मा स्वबलम् । इतिवाक्यमिदं श्रवणेऽप्यवहन्नवधीश ! रयाद्भवता मदनः ॥२७।। (तोटक) नरेन्द्रान्वयोद्भूतनिधूतदोषप्रभूतप्रभावप्रभो ! सत्कलाब्धे ! । विदीकृतोद्यन्मनोभूभुजङ्ग !, प्रयातं शिवं कैर्न हित्वा नमद्भिः।। (भुजङ्गप्रयात) प्रमुदितवदनाः प्रभाभासुराः प्रणयभरभृताः सुपर्वाङ्गनाः । भवति नतिकृतां जनानां विभो ! वदति दिवि सदाशिषः शंपुषः ॥२९॥ (प्रभा) Page #5 -------------------------------------------------------------------------- ________________ 28 अनुसंधान-२३ स्वामिन् ! मूर्तिर्जलधरमालावत्ते, कामं श्यामा रचयति तपो(वो)पास्तिम् । आतन्वाना सुकृतलताविस्तारं, तच्चित्रं यज्जनयति हंसानन्दम् ॥३०॥ (जलधरमाला) स्थाने तन्मत्यै यदि दोषाकर: स्यान्मिथ्याबुद्धिं श्राग् वैश्वदेवीमवाप्य । तच्चित्रं मैत्रीमाप्य भास्वानपि त्वं, जन्तूनां धत्से नाथ ! यत्सिद्धियोगम् ॥३१॥ (वैश्वदेवी) जलोद्धगतिः कृताऽघविततिस्त्वदुक्तविरतिः कुसंगतिरतिः । प्रनष्टसुमतिजिनेश ! कुमतिर्जन: शिवगतिश्रियं न भजति ॥३२॥ (जलोद्धतगति) लभते स्तुवन् केकिरवं जयद्भिर्दुरितपुटविभेदिन् मञ्जुशब्दैः । तव पदतामरसं भुवि भव्यः, कुसुमविचित्रावलिभिरिहाऽर्चाम् ।।३३।। (तामरस) सत्कीर्तिकान्तिललितास्तपूर्णिमा चन्द्रवर्मसुगतेर्भुवि भविनाम् । विशति नाथ ! तव गी: प्रियम्वदा, स्वरविनिर्जितलसत्कलहंसा ॥३४॥ (प्रियम्वदा) भगवन् ! गुणमालभारिणीनां, निजमाधुर्यपराजितामृतानाम् । द्रुतविद्रुतवैरसंशयानां, न गिरा ते श्रवणं वितन्वते के ॥३५।। (मालभारिणी) अत्यन्तं मधुरिमकान्तिसौकुमार्योदायॊजोद्भुतसमताप्रसत्तिवन्ति । काव्यानि श्रवणवदीश ! ते निपीयाङ्गानि श्रान्मम नयने प्रहर्षिणी स्तम् ।।३६|| (प्रहर्षिणी) मूर्च्छत्पाथोवाहमहागर्जितनादैनित्यं नृत्यन्मञ्जुरवन्मत्तमयूरम् ।। शैलं कीर्तिस्ते विकसत्केतकराजीवातिस्फीता रैवतकं वासयतीश ! ॥३७॥ (मत्तमयूर) मदनं विजेतुं किमिमं महाकरं, गिरिकुञ्जरं गैरिगनागजाञ्चितम् । श्रितवान् सुदन्तं गुरुपादसुंदरं, त्वामिनश्रवन्निर्झरदानसंवरम् ॥३८॥ (सुदन्त) नृपकन्यकाऽक्षिहदयाभिनन्दिनी, सपदि त्वयौज्झि मृदुम भाषिणी । निजरूपनिर्जितसुराङ्गनाऽपि सा, जिन ! नित्यनिवृतिसुखाभिलाषिणा पर९॥ (मञ्जुभाषिणी) Page #6 -------------------------------------------------------------------------- ________________ 29 April-2003 कुटिलगतिकरं तं जगद् व्यस्मरं, मदनविषधरं निर्विषत्वं न यत् / त्वमसि यदि जिन ! स्वर्णकायस्तदा, मरकतमणिवत् कृष्णकायः कथम् / / 40 // (कुटिलगति) तृणवद्दिवं दिविषदो गणयन्तस्त्वदुपान्तमीश्वर ! मुदाऽधिवसन्ति / स्मितकेतकीकमपहाय वनं किं मधुपाः स्फुटं कुटजराजि भजन्ति // 41 // (कुटज) न ते ध्यानध्वंसं चन्द्रिणी चन्द्रकान्तं, व्यधित नाथाङ्गहाराद्भुताऽप्युर्वशी। तथा वनी शुचिरुचिराम्रमञ्जरी, गुञ्जत्पिकोन्मदमधुप ! प्रभावती // 42|| (चन्द्रिणी-उर्वशी-रुचिरा-प्रभावती) शमयति झगिति श्रमं समन्ताद् ध्वनरसलब्धविवृद्धिरीश ! गीस्ते / अभिमतफलदायिनी जनानां त्रिदिवलते ! वरदांशुपुष्पिताना // 43 // (पुष्पिताग्रा) शमयत् परं गुरुतमांसि, कुवलयविबोधनोद्धराः / गाव इह ननु जडत्वभृतो भगवंस्तवाऽऽननसुधाकरोद्गताः // 44 // (उद्ता) श्रीमन्नेमीश्वरेति स्तूयसे द्वैतशोभः, सोत्साहं छन्दसां यैर्मङ्गिभिस्त्वं शिवासूः / मत्यैः संप्राप्यते तैः क्लृप्तदुःकर्मपूर- प्रध्वंसैमॊक्षलक्ष्मीसङ्गसौख्यं महीयः // 45 // (लक्ष्मी) इति नानाछन्दोमयश्रीनेमिनाथस्तवनं समाप्तम् / / Clo. अतुल कापडिया, ए-९, जागृति फ्लेट्स, . पालडी, अमदावाद-३८०००७ (गुजरात)