________________
April-2003
25
श्रीशैवेयं शिवश्रीदं, छन्दोभिः कैश्चिदप्यहम् । 'कंदर्पविजयप्रात्तास्तोक लोकश्रियं स्तुवे ॥१॥ (पथ्यावक्त्र) नभोगनगस्वरूपाणी (नमो नगस्वरूपिणी) रिता त्ययि प्रयातु मे । महत्त्वमम्बुदालिवत्तनुप्रमाणा (प्रमाणिका)ऽपि गीः ॥२॥
(नगस्वरूपिणी । प्रमाणिका) मेघश्यामश्रीमन्नेमे ! विद्युन्मालावन्मां मुक्त्वा । का ते शोभा भूभृच्छृङ्गे, राजीमत्येत्युक्तो जीयाः ॥३॥ (विद्युन्माला) वैतालीयं यथा गुरौ स्यादौपच्छन्दसकं श्रितेऽक्षरेऽग्रे । अपि मिथ्यादृग् तथा सुदृग् स्यात्त्वदुत(क्त)तत्त्वे संश्रिते जिनेन्द्र ॥४॥
(औपच्छन्दसकम्) वक्त्रसुधाभीशु(षु)स्तेऽधीश ! स्फीतमुदे नो नव्यः कस्य । यः सततं निर्दोषासङ्घस्त्यक्तकलङ्कः पद्मोल्लासी ॥५।। (वक्त्र) किल सकलां मुखलक्ष्मी, जिन ! जयिनी तव वीक्ष्य । भजति भिया शशिलेखा, गुरुगिरिशालिकदुर्गम् ॥६॥ (शशिलेखा) तव पादैः श्रितसर्वसमत्वैर्धरयाऽऽधिक्यमवापि दिवाऽपि । आपातिलका (आपातलिका )तोऽधिकला किं तैरपा (रपरा )न्तिकयेश !
न लेभे ॥७॥ (आपातलिका - अपरान्तिका) भिन्दत्युद्धतमोहतमिश्रं, गोभिर्भासितविष्टपभावे । स्वामिस्तेऽभ्युदितेऽपि मुखेन्दौ, चित्रं शोषमियति भवाब्धि: ।।८।। (उद्धत) रुक्मवतीश ! क्षमाभृति शऊर्जन्ममहे ते चम्पकमाला । न्यासि मुदा कण्ठे त्रिदशस्त्रीलोचनभृङ्गस्मेरितमोदाः ॥९॥
(रुक्मवती । चम्पकमाला)
१. पाठांतरम् - स्तुत्वा कुर्वे गिरस्तथ्या, पथ्या वक्त्रविनिर्गताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org