________________ 29 April-2003 कुटिलगतिकरं तं जगद् व्यस्मरं, मदनविषधरं निर्विषत्वं न यत् / त्वमसि यदि जिन ! स्वर्णकायस्तदा, मरकतमणिवत् कृष्णकायः कथम् / / 40 // (कुटिलगति) तृणवद्दिवं दिविषदो गणयन्तस्त्वदुपान्तमीश्वर ! मुदाऽधिवसन्ति / स्मितकेतकीकमपहाय वनं किं मधुपाः स्फुटं कुटजराजि भजन्ति // 41 // (कुटज) न ते ध्यानध्वंसं चन्द्रिणी चन्द्रकान्तं, व्यधित नाथाङ्गहाराद्भुताऽप्युर्वशी। तथा वनी शुचिरुचिराम्रमञ्जरी, गुञ्जत्पिकोन्मदमधुप ! प्रभावती // 42|| (चन्द्रिणी-उर्वशी-रुचिरा-प्रभावती) शमयति झगिति श्रमं समन्ताद् ध्वनरसलब्धविवृद्धिरीश ! गीस्ते / अभिमतफलदायिनी जनानां त्रिदिवलते ! वरदांशुपुष्पिताना // 43 // (पुष्पिताग्रा) शमयत् परं गुरुतमांसि, कुवलयविबोधनोद्धराः / गाव इह ननु जडत्वभृतो भगवंस्तवाऽऽननसुधाकरोद्गताः // 44 // (उद्ता) श्रीमन्नेमीश्वरेति स्तूयसे द्वैतशोभः, सोत्साहं छन्दसां यैर्मङ्गिभिस्त्वं शिवासूः / मत्यैः संप्राप्यते तैः क्लृप्तदुःकर्मपूर- प्रध्वंसैमॊक्षलक्ष्मीसङ्गसौख्यं महीयः // 45 // (लक्ष्मी) इति नानाछन्दोमयश्रीनेमिनाथस्तवनं समाप्तम् / / Clo. अतुल कापडिया, ए-९, जागृति फ्लेट्स, . पालडी, अमदावाद-३८०००७ (गुजरात) For Private & Personal Use Only www.jainelibrary.org