Book Title: Danlakshana aur Danshasana by Vasupujyarsi
Author(s): Jagannatha
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229496/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ डिसेम्बर २००७ Dānalakşaņa or Dänaśāsana by Śrīvasu-pūjyarşi A Jain Samskrta work on donations with Kannada commentary Jagannatha Once, some five years ago, while checking the shelves of our library (Oriental Research Institute, Mysore) I found a work unexpectedly in a manuscript hitherto unnoticed. It is in Kannada script. On closer glance I came to know it is detailed description on donations. It is a Jaina work. The language is Sainskrta. The whole work in verses of various metres. Avatārika (link sentences) is interwoven at the beginning of some verses. It has a Kannada commentary. The script is Kannada. Usually so called Kannada commentaries on Saṁskṛta works give only word to word meaning and nothing else. But fortunately for us, this Kannada commentary is very eleborate and explantory. It is interesting to note that in some places even Kannada verses are interwoven in various metres like Mahāsragdlarā. Whether these are sangrahakārikās composed by commentator himself or simply he quotes from other sources can be decided only when critical edition of the present work will be prepared. Some verses of Saṁskrta are noticed in the commentary. Obviously, they are quotations. Some of the verses don't have commentary. The commentator might have not observed any important thing or difficult words in them. Hence he left these uncommentated. The name Dānalaksaņa is seen in the commentary of second verse. However, the name Danaśasana is seen in the last verse. Only critical edition will answer the question which name is actually put for the work. Name of the work : Dānalaksaņa or Dānaśāsana Repository of the work : Oriental Research Institute, Mysore. Page #2 -------------------------------------------------------------------------- ________________ ७२ अनुसन्धान ४२ Number of the Ms : Because of some unavoidable problems, the ms. is not numbered so far. Name of the author : Srivasu-pujyarsi Name of the Kannada commentary : Not mentioned. Name of the commentator : Not mentioned. Name of the scribe : Pata. The person for whom the work is transcribed : Adivarnin. Language of the original : Samskrta. Language of the commentary : Kannada. Script : Kannada Size : 53.5x5c.m. No. of folios : 1-172 No. of lines per, folio : 8 No. of letters per line : 88 Extent : Complete Condition : Normal Date of copying : vijyābhyudaya samvat śālivāhana sakavarsa (-) neya durmukhi nāma samvatsara asādhasuddha pañcami kujavāra Name of the scribe : Not mentioned. Legibility of handwriting : Very legible. Correct or incorrect : Not flawless. Oftentimes we meet several scribal errors. I am grateful to Dr. H. P. Devaki, Director, ORI, Mysore for giving permission to take notes from the work. Beginning (Upakrama) : श्रीब्रह्मणे नमः । निर्विघ्नमस्तु । १. यस्य पादाब्जसद्ग्रन्थाघ्राणनिर्मुक्तकल्मषाः । ये भव्याः सन्ति तं देवं जिनेन्द्रं प्रणमाम्यहम् ॥ २. दानं वक्ष्येऽथ वारीव सस्यसंपत्तिकारणम् । क्षेत्रोप्तं फलतीव स्यात् सर्वस्त्रिषु समं सुखम् ॥ ३. शुद्धसदृष्टिभिः शुद्धपुण्य(ण्यो)पार्जनलम्पटैः । सार्धं ब्रूयादिमं ग्रन्थं नेतरैस्तु कदाचन ॥ Page #3 -------------------------------------------------------------------------- ________________ डिसेम्बर २००७ ७३ क्रमकृताकृतदान-कृषिदानयुगफलमाह - ४. दत्वा द्वित्रिगुणाकरं च सकलां विष्टिं च कृत्वा प्रजाः सद्र्व्यव्ययमात्तवप्रनिचये सम्यक्फले निष्फले । प्रत्यब्दं बहु सुक्रियाः क्रमकृतास्तांस्तांश्च ताः कुर्वते मुक्त्वा सत्क्रममुत्तमं सुखभुजो वाञ्छन्ति जैनास्तथा ।। [कन्नडव्याख्यायाम् उद्धतः श्लोकः - स्वात्तक्षेत्रसुसंस्कारकरणां साधुचेतसाम् । अर्थव्ययं प्रजा नृणां कुर्वते नेतरस्य च ॥] ५. धर्मकारणपात्राय धर्मार्थं येन दीयते । यद् द्रव्यं दानमित्युक्तं तद्धर्मार्जनपण्डितैः ॥ सामान्यं दोषदं दानमुत्तमं जघन्यं सर्वसंकीर्णकारुण्यान्मध्यमं तथा । चेत्य(त्थ?)मष्टधा (?) राजा निजारिकृतिकृतसंगरवारणार्थं प्रस्थापितं बलमिवाऽवति सर्वमन्त्रैः । जैनोत्सवेऽरिकृतविघ्नविनाशकेभ्यः सामान्यमुक्तमखिलं सुजनैः प्रदत्तम् ।। ८. पात्रभेदाननालोच्य जैनान् धर्मेक्षकानपि । सत्कृत्याऽन्नादिकं त्यक्तं दानं सामान्यमुच्यते ।। [उक्तं च - अर्थाद् द्रव्यं च को भूत्वाऽप्यक्तुिं स्वबलं तथा । दत्ते यथोचितं द्रव्यं दानं सामान्यमीरितम् ।। ९. निजपापार्जितं द्रव्यं द्विजेभ्यो ददते नृपाः । तैनष्टा राजभिर्विप्राः दानं दोषदमुच्यते ।। १०. श्रीमज्जिनेन्द्रसाकल्यरूपधारिमुनीश्वरान् । सत्कृत्य दत्तमन्नादिदानमुत्तममीरितम् ॥ ११. दत्तं मध्यमपात्राय दानं मध्यममुच्यते । द्रव्यं जघन्यपात्राय जघन्यं दानमुच्यते ॥ Page #4 -------------------------------------------------------------------------- ________________ ७४ अनुसन्धान ४२ १२. जिनोत्सवसमाहूतपात्रापात्राधिकानपि । सत्कृत्य दत्तमन्नादिदानं संकीर्णमीरितम् ॥ १३. रोगिणं निगलितं च बाधितं दण्डितं क्षुधितमम्बुपातितम् । वह्निपीडितमवत्यवेक्ष्य कारुण्यदानमिदमीरितं बुधैः ॥ १४. जैनबन्धुयुगसेवनातुरान् बन्धवाहकजनानपि निजान् । तर्पयन्त्यशनवीटिकाभिरौचित्यदानमिदमुक्तमार्हतैः ॥ यो दत्ते गायकादिभ्यः काले काले यथोचितम् । ज्ञात्वाऽपवादभित्यना (?) दानमौचित्यमीरितम् ] १५. यो राजा वधकोऽस्त्रतो धनहरोऽन्यस्त्रीहरः सस्पृहः सन्तस्तद्विषयं श्रयन्ति न सदा नो विश्वसन्तीह तम् । तस्मै नो ददते धनादिचयदं तद्वद् गुणी धार्मिको दाता दानफलान्वयाः खलु तदा रत्नानि भाग्यानि च । End (Upasamhära) : वञ्चनां स्वामिदेवार्थे पित्राद्यर्थे करोति यः ।। सोऽसाध्यक्षयरोदी(गी?)व क्रमान्मुञ्चति जीवनम् ॥ परद्रव्यमा(मपा?)हृत्य पत्रव्याजाच्च(?) जीवति । इहाऽमुत्र निजीव:(?) स्याद् विष्टिकारो यथा जनः ।। शुचित्वत: सर्वशुभोदयः स्यादनिष्टकर्माणि न चाऽऽश्रयन्ति । सुगन्धिगेहं न विशन्ति नीलास्ततः कृतज्ञाः शुचितां लभेरन् ।। अशुचित्वं करोत्येवाऽशुभकर्माणि संस्रवम् । दुर्गन्धिमन्दिरं नीलाः प्रविशन्ति यथा तथा ।। जिनमुनिसमाधिसमये चित्तनिरोधं करोति यस्तस्य । गेहपुरनाश: स्वस्थानोच्चाटनं भवेनियमात् ।। आसने यत्र तिष्ठन्ति राजानो गुरवो बुधाः । तत्र तत्राऽऽसने जैनाः [न] वसन्त्यघभीरवः ॥ Page #5 -------------------------------------------------------------------------- ________________ डिसेम्बर 2007 75 विदुषा गुरुणा राज्ञा साकमेकासने बुधाः / तत्तुल्यधर्मरहिता न स्थातव्याः कदाचन // ...........(केचन श्लोका मया न लिखिता अस्फुटत्वात् / ) संपूजकानां प्रतिपालकानां यतीन्द्रसामान्यतपोधनानाम् / देशस्य राष्ट्रस्य पुरस्य राज्ञ: करोतुं शान्ति भगवान् जिनेन्द्रः / Colophon (Puspika) : शाकेऽब्दे त्रियुगानशीतगुयुतेऽतीते विषौ वत्सरे माघे मासि च शुक्लपक्षदशमे श्रीवासुपूज्यर्षिणा / प्रोक्तं पावनदानशासनमिदं ज्ञात्वा हितां(तं) कुर्वतां ध्यानं स्वर्णपरीक्षका इव सदा पात्रत्रये धार्मिकाः // Postcolophon (Uttara-puspika) : श्रीमद्वेळगुळविन्ध्यशैलमहितश्रीगोमटेशार्हतः श्रीपादाम्बुजसत्रिधावनुचरः श्रीचारुकीर्तेर्गुरोः / पाताख्योऽलिखदादिवर्णिमुनये ग्रन्थं मुदेमं जडः सन्तः सन्तु करापराधशमने कारुण्यजातोद्यमाः / / स्वस्तिश्रीविजयाभ्युदयशालिवाहनशकवर्ष......नेय श्रीम....नामसंवत्सरद आषाढशुद्धपञ्चमीकुजवारदल्लु बरदु संपूर्णिसि..