________________
डिसेम्बर २००७
७३
क्रमकृताकृतदान-कृषिदानयुगफलमाह - ४. दत्वा द्वित्रिगुणाकरं च सकलां विष्टिं च कृत्वा प्रजाः
सद्र्व्यव्ययमात्तवप्रनिचये सम्यक्फले निष्फले । प्रत्यब्दं बहु सुक्रियाः क्रमकृतास्तांस्तांश्च ताः कुर्वते मुक्त्वा सत्क्रममुत्तमं सुखभुजो वाञ्छन्ति जैनास्तथा ।। [कन्नडव्याख्यायाम् उद्धतः श्लोकः - स्वात्तक्षेत्रसुसंस्कारकरणां साधुचेतसाम् ।
अर्थव्ययं प्रजा नृणां कुर्वते नेतरस्य च ॥] ५. धर्मकारणपात्राय धर्मार्थं येन दीयते ।
यद् द्रव्यं दानमित्युक्तं तद्धर्मार्जनपण्डितैः ॥ सामान्यं दोषदं दानमुत्तमं जघन्यं सर्वसंकीर्णकारुण्यान्मध्यमं तथा । चेत्य(त्थ?)मष्टधा (?) राजा निजारिकृतिकृतसंगरवारणार्थं प्रस्थापितं बलमिवाऽवति सर्वमन्त्रैः । जैनोत्सवेऽरिकृतविघ्नविनाशकेभ्यः
सामान्यमुक्तमखिलं सुजनैः प्रदत्तम् ।। ८. पात्रभेदाननालोच्य जैनान् धर्मेक्षकानपि ।
सत्कृत्याऽन्नादिकं त्यक्तं दानं सामान्यमुच्यते ।। [उक्तं च - अर्थाद् द्रव्यं च को भूत्वाऽप्यक्तुिं स्वबलं तथा ।
दत्ते यथोचितं द्रव्यं दानं सामान्यमीरितम् ।। ९. निजपापार्जितं द्रव्यं द्विजेभ्यो ददते नृपाः ।
तैनष्टा राजभिर्विप्राः दानं दोषदमुच्यते ।। १०. श्रीमज्जिनेन्द्रसाकल्यरूपधारिमुनीश्वरान् ।
सत्कृत्य दत्तमन्नादिदानमुत्तममीरितम् ॥ ११. दत्तं मध्यमपात्राय दानं मध्यममुच्यते ।
द्रव्यं जघन्यपात्राय जघन्यं दानमुच्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org