Book Title: Ardrakumar Charitram
Author(s): Shubhshil Gani
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020020/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir himAgIrI jainA TrasTa saMcAlita tapovana saMskAra pITha zALAkoSo jheroksa prato zna: grojanA sthaLa : tapovana saMskArapITha muM. amIrApura - po. sughaDa -- ji. gAMdhInagara. pIna : 382424 | phaof naM. :- (02012) fo6ra0:3, 86346 For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir || zrIjinAya namaH / / // shriiaaiikmaarcritrN|| (kana :- zrIzabhaginI) gamabaddha) chapAvI prasiddha kataH paNDina zrAvaka hIrAlAla haMsarAja. jAmanagarapAlA) sane 1929 l'rinted at Jain Bhaskaroday I'rinting I'ress. JAMNJAK. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir Beleeseeteteleie.eleideteleles peeeee800 Ha@000.000 deedbeeee..des.08.888 For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kumAra caritraM // 1 // www.kobatirth.org // zrI jinAya namaH // // zrI cAritravijayagurubhyo namaH // // atha zrIArdrakumAracaritraM prArabhyate // ( kartA - zrI zubhazIlagaNI ) Acharya Shri Kailassagarsuri Gyanmandir (chapAvI prasiddha karanAra -- paMDita zrAvaka hIrAlAla haMsarAja jAmanagaravALA) zrIvItarAgabiMbasya | vIkSaNAdehinAmiha // bodhilAbho bhavedArdra- kumArasyeva tatkSaNAt // 1 // tathAhi -- asminneva payodhimadhye AIkanAmA'nAryadezo'sti, sa ca dezo bahudhanadhAnyaprabhRtivarya vastubharAlaMkRto'sti tatrArdrakanAmA nRpo nyAyAnvanA pRthvIM zazAsa tasyArdrakAbhidhAnA zIlAdibahuguNagaNavibhUSitA | rAjJI babhUva tayordaMpatyoH parasparaM hArdikI bhUriprItirvabhUva yataH - prItirjanmanivAsato 1 'pyupakRteH 2 saMbaMdhato 3 lipsayA 4 / viMdhye hastiva 1 daMbuje madhupavat 2 caMdre payorAzivat 3 // abde ghAtakavadbhavedasumatAM sarvatra naimittikI / yA niHkAraNabaMdhurA zikhivadaMbhode kacit sA punaH // 1 // athAnyadA maga For Private and Personal Use Only / / 1 / / Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bhardrakumAra caritraM // 2 // www.kobatirth.org | dhaviSayAdhipaH zreNiko bhUpatirnijamaMtriNa ArdrakadvIpe ArdrakabhRpaprItisaMpAdanArthaM bhUrivaryaprAbhRtasahita prItilekhayutAn preSayAmAsa evaM saprItilekhaM bhUviryaprAbhRtaM svIkRtyArdrakarAjApi paramaM saMtoSaM prApya tAn maMtriNaH papraccha bho maMtriNaH / tasya maddandhormayadhezituH kiM kuzalamasti ? tatastairmaMtribhirapi zreNika bhUpakuzalatote nivedite nRpapArzve sthitastatputra ArdrakumAraH kRtAMjalirniMjananakamapRcchat, bho tAta ! ko'yaM magadhAdhipaste suhRt vidyate ? tadA rAjAvadat, vatsa ! sa zreNikAnidho magadhadezabhupatirasti, tena samaM mamAtIva prItirvartate purAvyAtmIyakulabhUpatibhiH samaM tatratyabhUpAnAM prItirAsIt, evaM kula kramAgatAyApi sA protiravicchinneva varivartate evaM nijajanakavacAMsi zrutvA'tIvahRSTaH sa ArdrakumArastAn zreNikanRpamaMtriNo nijAvAse samAkArya rahovRttyA papraccha, bho maMtriNaH ! yuSmAkaM tasya zreNikasya rAjJaH kiM ko'pi suto'sti ? tadA mukhyamaMtriNA proktaM, bho kumAreMdra ! tasya zreNikabhUpasvadhiyAM pAtraM, paMcazatAmAtyAvipatirabhayakumArAbhidhastanayo'sti tat zrutvA dAkSyadAkSiNyanaipuNyakalAkuzalaH sa ArdrakumAro'vadat, tenAbhayakumAreNa sahAhamapi maitrIM kartumicchAmi. ato yadA yUyaM pazcAda For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir // 2 // Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ArdrakumAra caritraM // 3 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | gacchatha tadA mAmApRcchayaiva vrajatha, yadahamapi tasmai rAjakumArAya kimapi prAbhRtaM preSayitumutsuko'smi. omityuktvA te maMtriNo'pi nijasthAnaM yayuH atha sa ArdrakarAjA manoharabhAjanapAnAdibhisteSAM zreNikamaMtriNAM sarvadA bhUrisatkAraM karotisma. athAnyadA sa ArdrakarAjA zreNikabhUpapreSaNayogyamaNimuktAphalAdivaryavastUni svamaMtriNe samarpya kathayAmAsa, bho maMtrin ! tvaM magadhadeze rAjagRhe nagare madIyaparamamitra zreNikanRpapArzve gaccha ? tasyaitAni vastUni ca madIyapraNAmapUrvakaM tvayA prAbhRtIkaraNIyAni. athaivaM nRpAdiSTaH sa maMtrI yadA rAjagRhaMprati gaMtuM prayANamakarot, tadA te zreNikamaviNo'pi tenArdrakanRpeNa sanmAnapurassaraM visRSTAH saMta ArdrakumArapArzve gatvA nijaprayANasvarUpaM nivedayAmAsuH tadA pramuditaH sa AIkumAro'pi koTimUlyamaNimANikyamuktAphalapaTTakulAdivaryavastUni tebhyaH samarpya prAha, bho maMtriNaH ! etAni sarvavastuni yuSmAnirmadIyAbhidhAnapUrvakaM tasmai abhayakumArAya samarpaNIyAni, matpraNAmapUrvakaM ca tasmai vAcyaM, yadArdrakumAro bhavadbhiH saha maitrIM kartuM vAMchati atha tatsarva pratipaya te maMtriNa ArdrabhRpamaMtriyutAH zubhe muhUrte rAjagRhaMprati yAnArUDhAH prayANamakurvan prayANaM karvataste sarve'pi krameNa rAjagRhaM prApuH tatra For Private and Personal Use Only 11-3 11 Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www kabarth.org Acharya Sher Kailassagarsur Gyanmandir ArdrakumAra caritraM P // 4 // ANCHAVSHAHR ta ArdrabhRpamaMtrI sarvANyA padattAni vastUni lekhayutAni zreNikanRpAya samarpayAmAsa. tAni vastUni dRSTvA || zreNikabhUpo'tyaMtaM hRSTastaM maMtriNamavikataraM sanmAnayAmAsa. atha te zreNikamaMtriNo'pyAkumArapreSi-TU tavastunyabhayakumArAya lekhayutAni samarpya tanmaitrIkaraNA) tasya saMdezaM nivedayAmAsuH. tatsarvaM gRhItvA hRSTo'bhayakumAro dadhyau, nUnaM pUrvabhave kiMcita virAdhanayAyamArdrakumAro'nAryadeze samutpannaH saMbhAvyate, paraM manmaitrImicchan dhruvaM sa Asannabhavyo muktigAmyasti. tataH kenApi prapaMcaracanAdinA tathA karomi, yathAyaM paramahato bhavet. nUnaM tasyAIkumArasya tIrthakarapratimAdarzanato jAtismaraNajJAnaM samutpasyate. ato'haM tatra tasya prAbhRtamiSeNArhatpratimAM preSayAmi. iti dhyAtvA so'bhayakumAraH zrIRSabhadevapratimA peTAmadhyasyAM | vidhAya, tanmadhye ca kuMkumadhUpacaMdanAdipUjAyogyavastUni muktvA tAM tAlakena mudrayAmAsa. atha zreNikArpitaprAbhRta yuta ArdrabhUpamaMtrI yadAprayANArthaM praguNo babhUva, tadA abhayakumArastaM samAhRya tIrthakarapratimAyutAM / tAM peTAM tasmai samapyovAca, bho maMtrin ! tvayaiSA peTA tasmai ArdrakumArAya madIyAbhidhAnakathanapUrvakaM samapaNIcA, kathanIyaM cAbhayakumArastvAM paramasauhArdena samabhilaSati, peTA ceyaM tvayaivekAMte samudghATya tanma SASTER-HSR5514 // 4 // For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir caritra bhAdrakumAra hI dhyasthavastu vilokanIyaM. ityuktvA tAM peTAM tasmai samayako lekho'pi tena tasyAkumArasyArpayituM dattaH,5 H/ tallekhamadhye ceyaM gAthA likhitAsIt-cittaM tumha vilaggaM / tuha guNasavaNeNa savaNaparitoso // nayaNe me khu dhavalaM / tuha daMsaNamahilasai // 1 // atha so'mAtyo'pi tatazcalitaH krameNa nijanagare samAyAtaH, zreNikA rpitaprAbhRtavastUni ca nija pAya samarpayat. tAni vastUni vilokyAbhRpAlo'pyatyaMtaM hRSTaH. tataH sa maMtrI ArdrakumArapAce gatvA bhayakumAradattAM peTAM lekhayutAM samayovAca, bho kumAreMdra! iyaM peTA tvaM vai-15 kAMte sapudghATanIyetyabhayakumAreNa bhUrisnehapUrvakaM kathitamasti. tato'sAvArdrakumAro'pi rahasi svayameva tAM peTAM kuMkayA samudghATana tamdhyasthAM ratnAdyAbhUSaNairbhUSitAM pUjAdisAmagrIyutAM zrIyugAdozajinapratimA vilokAmAsa. tAM vilokya so'ciMtayat, aho! tena mama paramasuhRdAbhayakumAreNa kimidamapUrva vastu preSitamasti? aJcayAvanmayA kutrApyevaMvidhaM vastu na dRSTaM. kimidaM kiMcinnavInamAbhUSaNaM vidyate? evaM caMtayannasau tAM pratimA nijakaMTe, mUrdhni, hRdaye ca sthApayAmAsa, paraM tena nijadehasya kApi zobhA na dRzyate. tato'gre tatsAlaMkAraM zrIyugAdIzavi siMhAsanArUDhaM vidhAya tatsanmukhaMsthitvA sa dadhyau, kimIzaM rUpaMpUrva SARA // 5 // For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ArdrakumAra | caritraM mayA kvApi dRSTaM? ityAdi bhayo bhUyo bhAvayan sa ArdakumAro mUrchAmavAppa jAtismaraNamAptavAn. evaM labdhajAtismaraNo'sAviti nijapUrvajanmAsmarat. ito bhavAttRtIyasve'haM vasaMtapure magadhadeze sAthakAkhyaH kauTuM| viko'bhavaM. bhAryA ca me baMdhamatyabhidhA babhUva. anyadAhaM tavA mama bhAryayA yuktaH zrIsusthitAcAryapAzve dharma zrotusagacchaM, gusabhizcarya dhamopadezo dalaH, yathA-traikAlyaM jinapUjanaM pratidina saMghagya sanmAnanaM / svAdhyAyo gurusevanaM ca vidhinA dAnaM nAvazyakaM / / zaktyA ca pratapAlanaM varatapo jJAnasa pAThastathA / saiSa zrAvaka puMgavasya kathito dharmo jineMdrAgame // 1 // ityAdidharmopadezena pratibuddhena maga bhAryAthutena tU zrAddhadvAdazavatAni svIkRtAni, kiyatkAlaM ca tAni sarvANyapi vratAni mayA zuddhabhAvenAva I pAlitAni. tata ekadA mUDhabhAvena pramAdatastAni mayA khaMDitAni. atha kiyatA kAlenAMgIkRtAnazanA sA mama bhAryA baMdhumatI paMcatvaM prAptA. tadA tadIyamohamugdhena mayA dhyAtamarere! tayA me prANapriyayAvinAtha jIvitena kiM? iti zokaparaH kRtAnazano mRtvAhaM divi devo'bhavaM. tatazca cyutvAhaM dharmavarjite'nAryadeze vratakhaMDanaprabhAvato'dhunA jAto'smi. atha yo'yamabhayakumAro jinabiMbapreSaNena mA pratibodhayati, sa nanaM bhamopakArI For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ArdrakumAra caritraM 110 11 jn www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | paramabAMdhavo guruzcAsti. athAhaM pitaramanujJApya talAryadeze gatvA tasyAbhayakumArasya miliSyAmi, jinadharmArAdhanatazcedaM janma saphalaM vidhAsye, evaM manorathAn kurvan sa tAM zrIyugAdijinapratimAM vidhinA pUjayitvA 'bhayakumArapArzve gaMtukAmo nijajanakasaMnidhau gatvA jagAda, bho tAta! ahaM bhavadIyaparamamitra|NikanRpatanayAbhayakumArasya milanAthaM tatra rAjagRhanagare gaMtumicchAmi tadA sa Ardrakalpo'vadat bho vatsa ! tvayA tatra gamanecchA na kartavyA, yato videzagamanaM nUnaM viSamaM vidyate. svasthAnariyatasyaiva puMsaH zobhA bhavati kiM cAsmAkamapi tena zreNikanRpeNasaha dUrasthitAnAmeva maitrI vartate, na vayaM kadApi tatra yAmaH, na ca so'pyatrAyagati evaM pitrA niSiddhaH sa ArdrakumArastatra gaMtumutsuko'pi vAribaddho dvipa iva sthitaH, uktaM ca Asane zayane yAne / bhojane va krIyAsu ca // abhayAlaMkRtAmAzAM- prati dattamanA bhUt // 1 // tataH sa tatrAgatapathikAn sarvadA pRcchati, sa magadhadezaH kIdRzo'sti ? kIdRk ca so'sara kumAro'sti ? evaM nijatanayamArdrakumAraM calacittaM vijJAya tadgamanazaMkayA rAjA guptaM paMcazatasubhaTAnA hUyetyAdizat, For Private and Personal Use Only // 7 // Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsur Gyanmandir G // 8 // bhAdrakumAra || bho su sTAH! ayamAnukumAro rAjagRhe pure'bhayakumArAMtike yiyAsurasti, tataH sa yathA tatra gaMtuM na | caritraM zanoti tathA yuSmAbhiretasya dUrasthitaireva rakSaNa kArya, eramayaM saMketo bhavadbhistasya kadApi naiva vAcyaH.* omityatvA te sevArtha samAgatya kumArAya jaguH, bho kumAreMdra! rAjJA vayaM tava sevArthaM niyuktAH smaH, AdiSTamasti ca, yatkiMcidapi tava sevArtha vilokyate, tatsarva vastu kozAda grahItavyamiti. tato janakapradattastaiH sevakaiH parivRtaH sa kumAro nijasthAnake samAyAtaH, atha yadA yadAsa krIDA vahirgacchati, tadA tadA te sarve'pi sevakAstadIyadehacchAyeva taM kadApi na muMcaMti. tadA sa ArdrakumAro baMdinamiva dhRtaM svaM 13 manyamAno dathyau, atha kiM kriyate? svarNanigaDAnI vaite sevakA mama padabaMdhanakAriNo jAtAH kathaM ca mamA bhayakuma ramilanaM bhaviSyati ? evaM ciMtAparo'so teSAM vizvAsotpAdanArthamevamupAyamakarot. pratyahaM sa taiH saha jAtyaturagamArUDhaH purAda vahilyAne gacchati, kamAt dUraM dUrataraM dUratamaM ca gatyA sa pazcAda vyAghuTya sa3vaMdA punaH samAyAti. tadA te sarve'pi sevakAcitayituM lagnAH, yadayaM kumAro'dhunA sarvathA'bhayakumArapAce 4 videzaM gaMtuM naivecchati. evaM jAtavizvAsAste nijahRtsu manAgapi tatpalAyanaciMtAM na kurvati. kumAro'pi ECORDCALC Far Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ArdrakumAra caritra // 9 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarvadA manojJAzanapAnadAnAdibhisteSAM saMtoSamutpAdayatisma atha sa ArdrakumAraH pracchannaM samudratIre nijavizvasta puruSairekaM yAnapAtraM sajjayAmAsa anyadAsau jAtyAzvaratnamAruhya vegena tAn sarvAnapi sevakAn pazcAdvimucya tayA zrIyugAdijinapratimayAyuto mahAmUlyaratnabhRta peTAsahitaH samudratIre samAgatya pUrvaM praguNIkRte tasmin pravahaNe samAruhya samudramArge cacAla. evaM yAnapAtre prayANaM kurvan sa kiyaddinaiH samudrAparatIrasthe lakSmIpuranagare samuttIrNaH itastatraiva zrIpuNyanaMdanAbhidhA jainAcAryAH samAyayuH ArdrakumAro'pi svaM dhanyaM manyamAno dharmazravaNArthaM teSAM samIpe samAgAta. gurubhirapi taM yogyaM vijJAyeti takha dharmopadezo dattaH, yathA - nRpatvacakritvaharitvavaibhavaM / dharmaH pradatte'nubhavaM navaM navaM // vidhehi taddharmavinyatAM / pidhehi nityaM viSayAnuSaMgitAM // 1 // lajAto bhayato tarkavidhito mAtsarvataH snehto| lobhAcaiva haThAbhimAnavinayazRMgAra kIrtyAditaH // duHkhAt kotukavismayavyavahRterbhAvAtkulAcArato / vairAgyAcca bhajaMti dharmamanalaM teSAmameyaM phalaM // 2 // iyaM mAyArAtrirvahalatimirA mohalalitaiH / kRtajJAnAlokAstadiha nipuNaM jAyata janAH // alakSyaH saMhartuM nanu tanubhRtAM For Private and Personal Use Only 11" 1 Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ArdrakumAra caritraM SAX // 10 // jIvitadhanA-nyayaM kAlazcauro bhramati bhuvanAMtaH pratigRhaM // 3 // ityAdi dharmopadezamAkarNya sa AdrakumAro | | vairAgyavAsitahRdayo babhUva. tato'so sahAnotaM sarvamapi dravyaM saptakSetryAmuptvA yatiliMgamupAdAtuM sarvavigtyarthaM yAvatsa mAyikamuccatamutsuko'bhUt . tAvadAkAzasthitayA zAsanadevatayA proktaM, bho mahAsAga! | yadyapi tvaM mahAsattvazAyasi. tathAhi sAMprataM taba dokSAgrahaNaM na yuktaM. yadadyApi te baddalaM bhogakarmaphalaM vidyate, tadbhogakarmaphalaM bhuktvA kiyatkAlAnaMtaraM tvaM cAritramAdadIthAH, yataH kRtaM karma bhogaphalaMvinA na truTati, yataH-katthai jIvo bloo| katthai kammAI TuMti bliaaii|| jovassa ya kammassa ya / 4. punibaddhAiM viraaiN||1|| kRtavarmakSayo nAsti / kalpakoTizatairapi // avazyameva bhoktavyaM / kRtaM karma 1 zubhAzubhaM // 6 // evaM zAsanadevatayA nivArato'pi sa ArdrakumAraH sattvataH pravalIbhUya pratyakabuddho yatinarabhRt. evaM sa niraticAraM cAritraM pAlayannekadA viharan vasaMtapure samAyAtaH, tatra ca bAhyadevakule kAyo sargeNa tasthau. atha tatra vasaMtapure nagare dhanadattAkhya ekaH zreSThI vasati, tasya ca zrImatInAmnI putrI babhUva. kramAvardhamAnA sA ghAlyAvasthAmullaMghya dharmakarmasarvakalAkuzalAjani. anyadAsamAnavayaskAbhiribhiribhya-18 // 10 // For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ArdrakumAra putrIbhiH parivRtA sA varavaraNakrIDAM kartu Ardra kumArArSisamalaMkRte tava devakule samAyAtA. tadA sarvAH caritraM 16 kanyA bAlakroDayA jaguH, ete sarve staMbhA varatulyA vartate, vayaM sarvA api kanyAH smaH, yasyai yasyai yo yo / vara eSu rocate, sa sa tayA tayA svahastAliMganenAMgokartavyaH. tatastAH sarvAH svaM svamekaikaM staMbhaM nijavarabudhzaMgIcakruH. zrImatI tu staMbhamalabhanAnA taM kAyotsargasthamAkumAramunimevAMgokRtyetyuvAca, mayA tvayaM bhaTTAraka eva vRtaH. tadAkasmAdAkAze " sAdhu vRtaM, sAdhu vRtaM " iti jalpaMtI zAsanadevatA tatra garjitAdipurassaraM ratnavRSTiM cakAra. yata:-rAjyaM musaMpado bhogAH / kule janma surUpatA // pAMDityamAyurArogyaM / dharmasyaitatphalaM viduH // 1 // tatastasyArdrakumAramuneH pAdayorlagitvA sA zrImatI prAha, bho mune! asmin bhave tvameva mama patirasi. aho! anukulamupasago'yaM jAtaH, madIyavatabhaMgazca bhaviSyati, iti dhyAyan so'nagAraziromaNistato'nyatra vijahAra. artha tAM devatAkRtaratnavRSTimAditsU rAjA tayaiva zAsana- T // 11 devyA niSiddhaH. tata etaddhanamasyAM kanyAyAM pariNItAyAM tasyA eva bhaviSyatoti prAcya rAjJA tatsarva zrImatIpitureva samarpitaM. tato nRpAdayaH sarve'pi janA nijaM nijaM sthAnaM yaH. atha vivAhArthaM tAM kanyAM | THEHOSHA ARMAANAMAAL For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsun Gyanmandir caritraM ArdrakumAra || mArgayituM bahavo varAH samAyAMti, tadA zrImatI jalpatisma, yo munirmayA pUrva vRtaH, sa eva mama svaam| | bhavatu, anyathAgnireva mama zaraNaM bhaviSyati, kumArikA kanyA vekavArameva pariNayati, ytH|| 12 // sakRjalpaMti rAjAnaH / sakRjalpaMti sAdhavaH // sakRtkanyAH pradIyate / trINyetAni sakRt sakRt // 1 tadA zreSTI nijaputrIM prAha, bho putri! paraM sa maharSiH kathaM prApyaH? yata evaMvidhA maharSayaH kSaNamapyekA naiva tiSTaMti, te tu alaya iva sthAnAtsthAnaM bhramaMti. tataH so'tra kathamAyAsyati? Agato vA kazamupa lakSiSyate? kathaM ca tasya nAma jJAyate? kimayabhijJAnaM nAsti, evaMvidhA bahavo bhikSavo'trAyAMti yAMti ca, ataH sa samyag naiva jJAsyate, tena tvaM kadAgrahaM mA kuma? yataH-vajralepasya mUrkhasya / nArINAM marka Tasya ca // ekAgrahastu mInAnAM / nIlimadyapayostathA // 1 // tat zrutvA zrImatI prAha, bho pitaH! yadAha / tasya muneH pAdayolagnA, tadA mayA vidyudyotena gajAkRtirUvarekhA tasya pAde dRSTAsti, tAdRcihnayutaM // 12 // / muni nUnamahamupAyena zodhayiSyAmi. tat zrutvA pitrA proktaM, bho puti! yaH ko'pyupAyaste rocate taM ra sukhena kuru? evaM janakena proktayA tayA zrImatyetyabhigrahaH kRtaH, yathA mayA lityaM catubhyoM digbhyo'tra R-RRRRRC For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ArdrakumAra caritra / / 13 / / DE www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samAgatAnAM munonAM zuddhAnnapAnAdibhiH pratilAbhyaiva taccaraNa vaMdanapUrvakaM bhojana kArya ityabhigrahaparaiyA | nityaM munibhyaH zuddhAnnapAnAdi datvA teSAM caraNa vaMdanaM karoti evaM kurvatyAstasyA dvAdaza vatsarA nirgatAH. athaikadA devIvihitadigmohaH sa evAI kuramunirvihAraM kurvastatraiva nagare samAyAtaH taM muniM pratilAbhayaMtI zrImatI tatpAdayorvadamAnA samyagujago, bho mune! tadA devakule krIDatyA mayA tvaM vRto'si, atastvameva mama varo'si tadA mAM vitatvaM palAyitaH, adhunA madIyahastAgatastvaM kathaM yAsyasi ? atha yadi tvaM mAmavagaNayiSyasi tadA tubhyamAtmahalAM dAsyAmi evaM strIhatyApAtakaM ca te zrabhraprabhavidhyati, ityuktvA sA zrImatI tasya munestaM nijahastena dRDhaM gRhotyaivAsthAt. itastamudaM vijJAya rAjAdo bahavo lokAstatra militAH rAjA tamArdrakumAramuniMprati jago bho mune! atha yadi tvanimAM kanyAmaMgIkariSyasi tadaiva sA jIviSyati, anyatheyaM nUnaM tavAtmahatyAM dAsyati, tat zrutvA sa ArdrakumAra| munirapi tAM zAsanadevatAvANIM sammAra, dadhyau cAdhunA samApatitaM devatoktaM bhogakarmaphalamanyathA kartuM naiva zakyate, daivIvAco naivAnyathA bhavaMti yataH - Arohata girizikharaM / samudramUllaMghya yAtuH pAtAlaM // For Private and Personal Use Only / / 13 / / Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ArdrakumAra caritraM // 14 // www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tatrApi dhruvamanveti / kRtaM zubhAzubhaM karma // 1 // iti vicArya sa ArdrakusAramunirnRpAdInAmuparodhena | tAM kanyAM pariNItavAn tatastayA saha bhogAn bhuMjAnasya tasyArdrakumArasya sutaH samutpannaH tasya janmotsavo'pi tena vihitaH krameNa sa suto vRddhiM prApa tata ekadA punarvairAgyavAsitahRdayaH sa AImAro nijAM patnI prAha. he priye! adhAyaM putraste sahAyabhUto jAto'sti ahaM cAtha punadIkSAM gRhIyAmi. evaM vidaM nijavinaM zrImatI prati janakAbhiprAyaM jJApayituM tulapUrNikAM tatar kartamupaviSTA ito lekhazAlAtaH samAgataH sa vAlo mAtaraM kartayaMtI vIkSya jagI, bho mAtaH ! kimisanodRzaM karmakarajanocitaM karma tvayArabdhaM ? tat zrutvA zrImatI jago, taba pitA dIkSAM gRhAti, tatastena muktAyA mamAyAjovikArthaM tarkurevAyaM zaraNaM vAlenokaM mAtastvayA duHkhaM na kArya, ahaM tathA kariSye, yathA mama pitA dIkSArthaM gaMtumevAzakto bhaviSyati ityuktvA tala suptasya nijajanakasya | pAdo tarkasUtreNa veSTayitvA sa jago bho janaka! izaH sUtrataMtubhirvadvastvaM dIkSArthamitaH kathaM gamiSyasi ? tato'so mAtuH sanmukhaM vilokya jago bho mAtaH ! mayA me pitA tathA baddho'sti yathA satuM na For Private and Personal Use Only / / 14 / / Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ArdrakumAra caritraM / / 15 / / 6 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zaknoti evaMvidhaM bAlaceSTitaM vilokyArdrakumAro dadhyo, nUnaM mamAsya pulasya moho'dyApi dIkSArthaM nivArayati, yato mayi dIkSite asya putrasya patnyAzca kA gatirbhaviSyati ? iti dhyAtvA mohAbhibhRtenArdrakumAreNeti nijahRdaye nizcitaM, anena bAlena yAvaMtastaM tavo madIyapAdayorveSTitAH saMti, tAvaMti varSANi mayA gRhavAse eva stheyaM tataH sa ArdrakumArastAn taMtUd gaNayAmAsa, sarve dvAdaza taMtavo jAtAH, tatastena zrImatI priyAMpratyuktaM, he priye ! tvaM ciMtAM mA kuru ? athApyahaM dvAdaza vatsarANi gRhe eva sthAsyAmi, tadanaMtaraM nUnaM dIkSAM lAsye. evaM sutapratibaMdhena sa dvAdaza varSANi gRhe sthitvAnyeyuriti dadhyo - bhavakUpAdvinirgatuM / vratamAlaMbya rajjuvat // mayA prAptaM ca muktaM ca / magnastatrApyahaM punaH // 1 // manasaiva taM bhagnaM / prAgjanmani tato'pyahaM | anAryatvaM prapanno'smi / kA gatiH syAdataH paraM // 2 // bhavatvidAnImapyAtta-parivrajyastapo'gninA // sAkSAtprakSAlayiSye svaM / malinIbhRtahemavat // 1 // iti dhyAtvA sa ArdrakumAro nijAM patnI zrImatIprati prAha, he priye ! athAhaM dIkSAM lAsyAmi, tadA zrImatI jagau, he svAmin! strI vinAhaM kathaM bhaviSyAmi ? putrasyAsya ca kA gatirbhaviSyati ? tadArdrakumAro jagau he priye ! For Private and Personal Use Only / / 15 / / Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir Uba - -- ArdrakumAra 2 kathaM tvayaivamucyate? asminnasAre saMsAna ko'pi kasyApi nAsti, nijanijakarmapreritA jIvA: saMyujyaMte, caritraM viyujyaMte ca. yataH-jAtazcaiko vRtazcaika eko dharma karoti ca // papa svargasukhe jIvaH / zvabhra gacchati // 1 kaH samaM // 1 // muDhAH kurvati ye me me vapuHputra pahAdikaM // te'pi tyaktvA ca rogArtA / majati bhava-16! sAgare // 2 // lAti punaH punrjiivo| navaM dehagRhAdikaM // kathaM me me tanugeMhaM / kalatraM kurute jddH||3|| kuTuMbaM dhanadhAnyAdi / sarvamApadAM padaM / / dehaM ca bhanyate yaH svaM / karma vanAti so'lpadhIH ||4||eko dharmamupArjitaM va vibudhaH kRtyA svayaM gati / svageM pApamupAyaM ghoranarakaM duHkhAkaraM prANabhRt // eko duHkhatati hyasAramapi bho dhRtvA ca mukta layaM / tasmAttvaM bhaja bhAvato hi zaraNaM dharma tyaja svaM gRhaM // 5 // ityAdivacanaiH pana putraM ca pratiyogya punaryatiliMgamupAdAya nirmamo nirahaMkAraH sa nijagRhAnnigatya vane gataH, evaM sa ArdrakumAramuniratha rAjagRhaMprati gacchan aMtarAle coryavRttitatparaM svaM sAmaMtazata-12 // 16 // paMcakamupalakSya yAvattatra sthitastAvat nUnamayamasmAkaM svAmyevetyupalakSya tairbhUyasyA bhaktyA vaMditaH. tataH sa AIkumAramunistAna jagAda, bho sAmaMtAH! yuSmAbhiH kimIzIyaM pApakAriNo ca durgatidAyinI vRttiH18 -- For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shet Kailassagersa Gyanmandir caritraM 4. drakumAra Fi samArabdhA? etaH / cauryapApadrumasyeha / vadhabaMdhAdikaM phalaM // jAyate paraloke tu / phalaM narakavedanA ||1||tdaa te sevakA jaguH, he svAmin ! yadA vamasmAn vaMcayitvA gatamtadAsmAbhiH sarvatra vilokito'pi na dRSTaH. tdaasmaa|| 17 // drA bhizciMtitamArdrakumArastu gataH, atha vayaM bhUpasya kathaM svamukhAni darzayA:? iti viciMtya vayaM sarve'pi yAnArUDhA atra samAgatA.. anApi vaha vilokamAnA api vayaM tvAmanupalabhya coryavRttimAcarAmaH. tadA munirAha, bho bhadrAH! ko samAgate'pi madbhizcovRttinaiva vidheyA, idaM durlabhaM manuSyajanma prApya sajanaistadvidheyaM, yenAgAmini janmani zubhagatirbhavet. gataH-jaMtUnA pavana jinezamahanaM bhaktyAgamAkarNanaM / / sAdhUnAM namanaM madApanayana samyagurormAnanaM / / mAyAyA hananaM vizuddhikaraNa lobhadumonmUlanaM / cetaHzo-2 dhanamiMdriyAzvadamanaM yattacchiyopApanaM // 1 // kenApi pugyayogena / mAnuSyakamavApyate ||praapy tadulabhaM dharmaH / kAryaH svargApavargadaH // 2 // dayA jIveSu satyokti-rasteyaM brahmacAritA // AkiMcanyaM ca dharmo'yaM / / jinereva niveditaH // 3 // tato bho sAmaMtAH! yadi bhavaMto mayi bhaktimaMtastadA madIyamArgamAzrayavaM? %ARAKHANANCIENCE // 17 // For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsun Gyanmandir caritraM ArdrakumAra 3 tato yuSmAkamatthataM sukhaM bhaviSyati. tat zrutvA te procuH, tvamevAsmatsvAmo vartase, tadbhavadbhiryatkiMcidA- 181 dizyate, tadeva vayaM kariSyAmaH. ityuktvA taiH sarverapi dIkSA gRhItA. tatastaiH samaM saAIkamArArSaH zrI-15 mahAvIraM vaMdituM vihAraM kurvan rAjagRhopAMtasthodyAne yayo. tatra kecittApasA ekaM mahAMtaM istinaM hatvA ta-16 nmAMsaM bhakSayaMtastiSTaMtisma. tArakarma kurvatastAn vokSya sa ArdrakumArArpaH prAha, bho mahAnubhAvAH ' jIva-18 | hiMja kartuM na yujyate, jIvahiMsayA hi prANinAmadhamA gatirbhavati, yata:-asthina vasati madrazca / mAMse 3 va janArdanaH // ke vasati brahmA ca / tasmAnmAMsaM na bhakSayet // 1 // tilasarpapamAnaM c| mAM taM yo bha yennaraH / tasya syAnnarake vAso-'naMtaduHkhapradaginaH // 2 // tat zrutvA te tApasAH pronuH, vayamekameva mataM jIvaM hatvA tanmAMsabhakSagaparA jIvAmaH, yUyaM tu bahUnAM dhAnyajIvAnAM hiMsAM kRtva nijAjIvikA vipAsyatha. ityuktvA te dayAbhAsavaMtastApasA ekaM mahAMtaM hastinaM taruNA saha babaMdhuH. bhubhaarlohshRNkh-2||18|| lA baddho'sau hastI tamAIkumAramunimAlokya jIrNarajjumiva tAM zRMkhalAM troTayitvA vegena vaMdituM calitaH. OM evaM vegena dhAdataM taM gajeMdraM dRSTvA te sarve'pi tApaptAH hA! hA! ayaM yatihato hata iti putkurvatastatpa- 151 For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirtm.org Acharya Shet Kailassagersa Gyanmandir tomis ArdrakumAra zcAd dhAvitAH, paraM sa hasto tu tatra gatvA tamArdrakumAramuni nanApha-tadA ArdrakumAramunistaM hastinaM | caritraM jago, bho gajeMdra ! tara yadi dhaneM rucirbhavettadA jainadharmamaMgIkuru? evaM muninokto'to punastaM muniM praNa | nAma. muninApi punaruktaM bho gajeMdra! yadi tavAnazanagrahaNecchA, tadAnazanaM gRhANa ? tatastena hastinA: nazanaM gRhItaM. evaM isticeSTitaM dRSTvA prabuddhAste tApaptA api jIvadayA mUlaM dharmamaMgIcakuH. atha zreNikakAno'pi gajazRMkhalAtroTanAnazanagrahaNatApasapratibodhAdi zrutvA abhayakumArasahitastatrAgataH, bhaktyA ca tagArdrakumAramuni saparivAraM putrapautrAdiyuto so nanAma. RSiNApi kalyANakAridharmAziSA sa prINitaH. tato muninopadiSTaM dharmopadezaM zrutvA gajA jagAd, bho maharSe ! bhavadarzanAdanena hastinA bahu bhArapramANA lohazRMkhalA yat troTitA, tadviSaye me manasi mahadAzcarya jAtamasti. munirUce bho nareMdra! evaMvidhalohazeM2 khalAtroTanaM tu sukaraM, paraM yadAmataMtupozatroTanaM mayA kRtaM, tadeva sarvasaMsArijIvAnAM duSkara. tat zrutvA-1 // 19 // 5 tI vismitena rAjJA pRSTaM, bho munIMdra! tamatovAzcarya karaM bhavadIyAmataMtutroTanasaMbaMdha me zrAvaya? iti nR- 5/1 13 pArthitena tena muninA svakIyaH sakalo'pi saMbaMdhaH sarvasamakSaM prakaTIkRya kathitaH. tat zrutvA nRpAdayaH || CAAAA For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kumAra caritraM / 20 // 196-19 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarve'pi lokAzca matkRtAH tataH sa ArdrakumAramunirAha, he rAjan ! ayamabhayakumAro me paramo bAMdhavo'sti, yenAhaM tatrAnAryadeze'pi zrIyugAdijinapratimApreSaNena pratibodhitaH, saMsArakardame ca patito'haMte na samuddhRtaH etadAkarNya so'yakumAro'pi vairAgyavAsitahRdayaH zreNikaMprati prAha bho tAta ! adhunAhamapi dIkSAM gRhItumicchAmi, to mamAdezaM dehi ? yato madIyamitreNAnenArdrakumAreNa yatkRtaM, tatkArya mamApi kartuM yuktaM tannizamya zreNiko'vadat, bho putra ! tvayAdhunA dIkSAgrahaNaviSaye kimapi na vAcyaM tathApi tvaM balAd dIkSAM gRhI si, tadA tvanmAdurbhadrAyA mama ca hRdayasphoTo bhaviSyati, tava ca mAtApitrohatyApApaM lagiSyati tamaH so'bhayakumAraH pitRvacasA gRhavAsasthito'pi zuddhaM zrAddhadharmaM pAlayatisma. tataH sa ArdrakumAramuniH zreNikAbhayakumArayutaH samavasaraNasthaM zrIvIrajineMdra triH pradakSiNIkRtya vadatesma. voraprabhuNApi tasmai dharmopadezo dattaH, yathA bho ArdrakumAramune! bhavatA zuddhaM cAritramArAdhanIyaM, yataH | zuddhacAritrArAdhanaM vinA jIvasya saMsArAnmuktirna bhaviSyati, yato bhUrimanuSyA dIkSAM gRhNAMti, paraM zruddhamanasA stokA eva pAlayaMti dharma eva ca paramatrAMdhavaH, dharmAdeva ca svargApavargAdi bhavati tataste zreNi For Private and Personal Use Only // 20 // Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir SOSOGIS 00000000 // zata zrIAIkamAgni - sAptam // | SIELYu Ren . For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org epieci OO OOO ) kAdayaH sarve'pi zrIvoraM praNamya yathAsthAnaM gatAH tataH sa ArdrakumAra munistapo'gninA sarva ka meM dhanAni 1) dagdhvA kevalajJa namavApyAyuHkSayeNa muktipurIM jagAma. iti zrIjinapratimAdarzanaphalamAhAtmyopadarzane zrIAdrakumAramunicaritraM samAptaM // zrIrastu // A graMtha zrI jAmanagara nivAsI paMDita zrAvaka hIrAlAla haMsarAje svaparanA zreyamATe zrI zubhazIlagaNIjIe racelA kathAkovAMthI uddharIne teno mUlabhASAtAM vanatA prayAse sudhAro vAge karone potAnA zrIjainabhAskarodaya chApakhAnAmA chApI prakiyoM ke. // samAto'yaM graMtho guru zrImacAritravijayaprasAdAt // zrastu // A graMthanA prasiddha karanAre A graMtha prasiddha karavAnA tathA chApavAnA dareka haka potAnA svAdhInamA rAkhtA hai. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Actara Shri Kailasagarsun Gyanmandir For Private and Personal Use Only