________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
चरित्र
भाद्रकुमार ही ध्यस्थवस्तु विलोकनीयं. इत्युक्त्वा तां पेटां तस्मै समयको लेखोऽपि तेन तस्याकुमारस्यार्पयितुं दत्तः,5 H/ तल्लेखमध्ये चेयं गाथा लिखितासीत्-चित्तं तुम्ह विलग्गं । तुह गुणसवणेण सवणपरितोसो ॥ नयणे मे
खु धवलं । तुह दंसणमहिलसइ ॥१॥ अथ सोऽमात्योऽपि ततश्चलितः क्रमेण निजनगरे समायातः, श्रेणिका र्पितप्राभृतवस्तूनि च निज पाय समर्पयत्. तानि वस्तूनि विलोक्याभृपालोऽप्यत्यंतं हृष्टः. ततः स मंत्री आर्द्रकुमारपाचे गत्वा भयकुमारदत्तां पेटां लेखयुतां समयोवाच, भो कुमारेंद्र! इयं पेटा त्वं वै-15 कांते सपुद्घाटनीयेत्यभयकुमारेण भूरिस्नेहपूर्वकं कथितमस्ति. ततोऽसावार्द्रकुमारोऽपि रहसि स्वयमेव तां पेटां कुंकया समुद्घाटन तम्ध्यस्थां रत्नाद्याभूषणैर्भूषितां पूजादिसामग्रीयुतां श्रीयुगादोशजिनप्रतिमा विलोकामास. तां विलोक्य सोऽचिंतयत्, अहो! तेन मम परमसुहृदाभयकुमारेण किमिदमपूर्व वस्तु प्रेषितमस्ति? अञ्चयावन्मया कुत्राप्येवंविधं वस्तु न दृष्टं. किमिदं किंचिन्नवीनमाभूषणं विद्यते? एवं चंतयन्नसौ तां प्रतिमा निजकंटे, मूर्ध्नि, हृदये च स्थापयामास, परं तेन निजदेहस्य कापि शोभा न दृश्यते. ततोऽग्रे तत्सालंकारं श्रीयुगादीशवि सिंहासनारूढं विधाय तत्सन्मुखंस्थित्वा स दध्यौ, किमीशं रूपंपूर्व
SARA
॥५
॥
For Private and Personal Use Only