Book Title: Agam 28 Tandulveyaliyam Panchamam Painnayam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003755/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo निम्मलदसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः 28 तंदुलवेयालियं-पंचमं पइण्णयं मुनि दीपरत्नसागर Date : ॥ 2012 Jain Aagam Online Series-28 Page #2 -------------------------------------------------------------------------- ________________ 28 गंथाणुक्कमो कमंको विसय सुतं । गाहा अणुक्कमो पिट्ठको मंगलं-दाराणि 1-3 गब्भ-पयरण 4-30 5-42 जंतुस्स दस-दसाओ 31-44 43-57 धम्म-उवएस व फल 45-49 58-64 देहसहनन-आहारै 50-56 65-74 काल-पमाणं 57-76 75-95 अनिवयं असुई आइ पडूवणा । 16-3-17 | 77-95 96-116 उवएस-उवसंहार 18-20 / 96-139 117-161 [दीपरत्नसागर-संशोधितः] [28|तंदुलवेयालियं] Page #3 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदंसणस्स OM ह्रीं नमो पवयणस्स 28 तंदलवेयालियं - पंचमं पइण्णयं [1] निज्जरियजरा-मरणं वंदित्ता जिनवरं महावीरं । वोच्छं पइन्नगमिणं तंदुलवेयालियं नाम । / [2] सुणह गणिए दस दसा वाससयाउस्स जह विभज्जंति । संकलिए वोगसिए जं चास्स् सेसयं होइ । / [3] जत्तियमिते दिवसे जत्तिय राई मुहत्तं ऊसासे । गब्भमि वसइ जीवो आहारविहिं च वोच्छामि ॥ [4] दोन्नि अहोरत्तसए संपुण्णे सत्तसत्तरिं चेव । गब्भंमि वसइ जीवो अद्धमहोरतमन्नं च । / [5] एए उ अहोरत्ता नियमा जीवस्स गब्भवासंमि । हीनाऽहिया 3 इत्तो उवघायवसेण जायंति । / [6] अट्ठ सहस्सा तिन्नि उ सया मुहत्ताण पण्णवीसा य । गब्भगओ वसइ जीवो नियमा हीनाऽहिया इत्तो । / [7] तिन्नेव य कोडीओ चउद्दस य हवंति सयसहस्साई । दस चेव सहस्साइं दोन्नि सया पन्नवीसा य [8] उस्सासा निस्सासा एत्तियमित्ता हवंति संकलिया । जीवस्स गब्भवासे नियमा हीनाऽहिआ इत्तो । / [9] आउसो ! इत्थीए नाभिहिट्ठा सिराद्गं पुप्फनालियागारं । तस्स य हिट्ठा जोणी अहोमहा संठिया कोसा । / [10] तस्स य हिट्ठा चूयस्स मंजरी तारिसा 3 मंसस्स । ते रिउकाले फुडिया सोणियलवया विमुंचंति [11] कोसायारं जोणी संपत्ता सुक्कमीसिया जइया । तैया जीवुववाए जोग्गा भणिया जिणिंदेहिं । / [12] बारस चेव मुहता उवरिं विद्धंस गच्छई सा उ । जीवाणं परिसंखा लक्खपुहत्तं च उक्कोसा । / [13] पणपन्नाय परेणं जोणी पमिलायए महिलियाणं । पणसत्तरीय परओ पाएण पुमं भवेऽबीओ ॥ [14] वाससयाउयमेयं परेण जा होइ पुव्वकोडीओ । tassa'ddhe अमिलाया सव्वाउयवीसभागो उ । / [15] रतुक्कडा य इत्थी लक्खपुह्त्तं च बारस मुहता । पिठसंख सयपुहुतं बारस वासा 3 गब्भस्स । / [दीपरत्नसागर-संशोधितः [2] [28|तंदुलवेयालियं] Page #4 -------------------------------------------------------------------------- ________________ अणुक्कमो-16 [16] दाहिणकुच्छी पुरिसस्स होइ वामा उ इत्थियाए 3 | उभयंतरं नपुंसं तिरिए अद्वैव वरिसाई । / [17] इमो खलु जीवो अम्मा-पिठसंयोगे माऊओयं पिठसुक्कं तं तदुभय-संसठं कलुसं किब्बिसं तप्पढमयाए आहारं आहारित्ता गब्भत्ताए वक्कमै । [18] सत्ताहं कललं होइ, सत्ताहं होइ अब्बुयं । अब्बुया जायए पेसी, पेसीओ वि घनं भवे । / [19] तो पढमे मासे करिसूणं पलं जायै, बीए मासे पेसी संजायए घना, तईए मासे माउए डोहलं जणेइ, चउत्थे मासे माऊए अंगाई पीणेइ, पंचमे मासे पंच पिंडियाओ पाणिं पायं सिरं चेव निव्वत्तेइ, छठे मासे पित्तसोणियं उवचिणेइ, सतमे मासे सत्त सिरासयाई पंच पेसीसयाई नव धमनीओ navana'yaM च रोमकूवसयसहस्साई 99,00,000 निव्वत्तेइ, विना केसमंसुणा अद्भुट्ठाओ रोमकूवकोडीठ रू, 250,00,000 निव्वत्तेइ, अट्ठमे मासे वित्तीकप्पो हवै । [20] जीवस्स णं भंते ! गब्भगयस्स समाणस्स अत्थि उच्चारेइ वा पासवणेइ वा खलेइ वा सिंधाणेइ वा वावंतेइ वा पित्तै वा सुक्केइ वा सोणिएई वा ? नो इणढे समठे, से केणढेणं भंते ! एवं वुच्चै जीवस्स णं गब्भगयस्स समाणस्स नत्थि उच्चारे इ वा जाव सोणिए इ वा ?, गोयमा ! जीवे णं गब्भगए समाणे जं आहारमाहारेइ तं चिणाइ सोइंदियत्ताए चक्खु0 घाणिंदि0 जिभिं0 फासिं0 अट्ठिअद्विमिंजकेसमंसुरोमनहत्ताए, से एएणं अठेणं गोयमा ! एवं बुच्चै जीवस्स णं गब्भगयस्स समाणस्स नत्थि उच्चारेइ वा जाव सोणिएइ वा । [21] जीवे णं भंते ! गब्भगए समाणे पह मुहेणं कावलियं आहारं आहारित्तए ?, गोयमा ! नो इणठे समठे, से केणठेणं भंते ! एवं वुच्चै जीवे णं गब्भगए समाणे नो पह मुहेणं कावलियं आहारं आहारितए ?, गोयमा ! जीवे णं गब्भगए समाणे सव्वओ आहारेइ सव्वओ परिणामेइ सव्वओ ऊससइ सव्वओ नीससइ अभिक्खणं आहारेइ जाव अभिक्खणं नीससइ, आहच्च आहारेइ जाव आहच्च निस्ससइ, से माउजीवरसहरणी पुत्तजीवरसहरणी, माउजीवपडिबद्धा पुत्तजीवंफुडा, तम्हा आहारेइ तम्हा परिणामेइ, अवराऽवि य णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाइ तम्हा उवचिणाइ, से एएणं अट्ठेणं गोयमा ! एवं वुच्चै, जीवे णं गब्भगए समाणे नो पहू मुहेणं कावलियं आहारे आहारित्तए । [22] जीवे णं भंते! गब्भगए समाणे किमाहारं आहारेइ ?, गोयमा ! जं से माया नानाविहाओ रसविगईओ तितकडुअकसायंबिलमहराई दव्वाइं आहारेइ तओ एगदेसेणं ओयमाहारेइ, तस्स फलबिंटसरिसा उप्पलनालोवमा भवै नाभी, रसहरणी जननीए सयाइ नाभीए पडिबद्धा नाभीए, तीए गब्भो ओयं आइयै, अण्हयंतीए आयाए, तीए गब्भोऽवि विवड्ढइ जाव जाउ ति । [23] कै णं भंते ! माउअंगा पन्नता ?, गोयमा ! तओ माउअंगा paM0 तंजहा-मंसे सोणिए मत्थुलुंगे, कै णं भंते ! पिउअंगा पन्नता ?, गोयमा ! तओ पिउअंगा paM0 तंजहा-अटिठं अठिमिंजा केसमंसुरोमनहा । [24] जीवे णं भंते ! गब्भगए समाणे नरएस उववज्जिज्जा ?, गोयमा ! अत्थेगइए उववज्जिज्जा अत्थेगइए नो उववज्जिज्जा, से केणठेणं भंते ! एवं वुच्चै जीवे णं गब्भगए समाणे [दीपरत्नसागर-संशोधितः] [3] [28|तंदुलवेयालियं] Page #5 -------------------------------------------------------------------------- ________________ अणुक्कमो-24 नरएसु अत्थेगइए उववज्जिज्जा अत्थेगइए नो उववज्जिज्जा ?, गोयमा ! जे णं जीवे गब्भगए समाणे सण्णी पंचिंदिए सव्वाहिं पज्जतीहिं पज्जत्तए वीरियलीए विभंगनाणलद्धीए वेठव्विअलद्धीए, वेठव्विअलद्धिपत्ते पराणीअं आगयं सुच्चा निसम्म पएसे निच्छ्रहै ता वेठव्वियसमुग्घाएणं समोहणइ ता चाउरंगिणिं सेन्नं सन्नाहेइ ता पराणीएणं सद्धिं संगामं संगामेइ, से णं जीवे अत्थकामए रज्ज0 भोग0 काम0 अत्थकंखिए रज्ज0 भोग0 काम0 अत्तपिवासिए रज्ज0 भोग0 काम0 तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तदट्ठोवळत्ते तदप्पियकरणे तब्भावणाभाविए, एयंसि च णं अंतरंसि कालं करिज्जा नेरइएसु उववज्जिज्जा, से एएणं अठेणं एवं वुच्चै go0 ! जीवे णं गब्भगए समाणे नेरइएसु अत्थेगइए उववज्जिज्जा अत्थेगइए नो उववज्जिज्जा । [25] जीवे णं भंते ! गब्भगए समाणे देवलोएसु उववज्जिज्जा ?, go0 ! अत्थेगइए उवव0 अत्थे0 नो उवव0, से केणढेणं भंते ! एवं वुच्चै अत्थे0 जाव नो उवव0 ?, go0 ! जे णं जीवे गब्भगए समाणे सण्णी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए विउव्वियलद्धीए वीरियलद्धीए ओहिनाणलद्धीए तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सुच्चा निसम्म तओ से भवै तिव्वसंवेगसंजायसढे तिव्वधम्मानुरायरत्ते, से णं जीवे धम्मकामए पुण्ण0 सग्ग0 मुक्ख0 धम्मकंखिए पुन्न0 सग्ग0 मुक्ख0 धम्मपिवासिए पुन्न0 सग्ग0 मुक्ख0, तच्चित्ते जाव तब्भावणाभाविए, एयंसि णं अंतरंसि कालं करिज्जा देवलोएसु उववज्जिज्जा, से एएणं अट्टेणं गोयमा ! एवं वुच्चै अत्थेगइए उववज्जिज्जा अत्थेगइए नो उववज्जिज्जा । [26] जीवे णं भंते ! गब्भगए समाणे उत्ताणए वा पासिल्लए अंबखुज्जए वा अच्छिज्ज वा चिट्ठिज्ज वा निसीइज्ज वा तुयट्टिज्ज vA Asaijja vA saijja vA माऊए सुयमाणीए सुयै जागरमाणीए जागरै सुहिआए सुहिओ भवै दुहिआए दुहिओ भवै ?, हंता गोयमा ! जीवे णं गब्भगए समाणे उत्ताणए वा जाव दुक्खिआए दुक्खिओ भवै । / [27] थिरजायंपि हु रक्खर्3a सम्मं सारक्खई तओ जननी । संवाहई तुयट्टई रक्खइ गब्भं च अप्पं च [28] अनुसुयै सुयंतीए जागरमाणीए जागरै गब्भो । सुहियाए होइ सुहिओ दुहिआए क्खिओ होइ । / [29] उच्चारे पासवणे खेले सिंघाणओऽवि से नत्थि । अट्ठि-मिंज-नह-केस-मंसु-रोमेसु परिणामो । / [30] आहारो परिणामो उस्सासे तह य चेव नीसासो । सव्वपएसेसु भवई कवलाहारो य से नत्थि । / [31] एवं बोंदिमैगओ गब्भे संवसइ क्खिओ जीवो । परमतमिसंघयारे अमेज्झभरिए पएसंमि । / [32] आउसो ! तओ नवमे मासे तीए वा पडुप्पन्ने वा अनागए वा चउण्हं माया अन्नयरं पयायै, तंजहा इत्थिं वा इत्थिरूवेणं, पुरिसं वा पुरिसरूवेणं, नपुंसगं वा नपुंसगरूवेणं, बिंबं वा बिंबरूवेण । [दीपरत्नसागर-संशोधितः [28|तंदुलवेयालियं] Page #6 -------------------------------------------------------------------------- ________________ अणुक्कमो-33 [33] अप्पं सुक्कं बहू ओयं, इत्थीया तत्थ जायई । अप्पं ओयं बह सुक्कं, पुरिसो तत्थ जायै । / [34] दोण्हं पि रत्त-सुक्काणं, तुल्लभावे नपुंसओ । इत्थी-ओय-समाओगे, बिंबं तत्थ जायै । [35] अहव णं पसवणकालसमयंसि सीसेण वा पाएहिं वा आगच्छइ समागच्छर्3a, तिरियमागच्छर्3a विनिघायमावज्जइ । [36] कोई पुण पावकारी बारस संवच्छराई उक्कोसं । अच्छइ उ गब्भवासे असुइप्पभवे असुइयंमि । / [37] जायमाणस्स जं दुक्खं, मरमाणस्स वा पुणो । तेन दुक्खेण संमूढो, जाइं सरै na'ppaNo [38] विस्सरसरं रसंतोजो सो जोणीमुहाउ निप्फिडै । माऊए अप्पणोऽवि य वेयणमठलं जणेमाणो । / [39] गब्भघरयम्मि जीवो कुंभीपागम्मि नरयसंकासे । वुच्छो अमेज्झमज्झे असुइप्पभवे असुइयंमि [40] पित्तस्स य सिंभस्स य सुक्कस्स य सोणियस्स चिय मज्झे । मुत्तस्स पुरीसस्स य जायै जह वच्चकिमिठ व्व । / [41] तं दाणि सोयकरणं केरिसयं होइ तस्स जीवस्स सुक्करूहिरागराओ जस्सुप्पत्ती स्रीर्स्स्॥ [42] एयारिसे सरीरे कलमलभरिए अमेज्झसंभूए । निययं विगणिज्जंतं सोयमयं केरिसं तस्स ?॥ [43] आउसो! एवं जायस्स जंतुस्स कमेण दस दसाओ एवमाहिज्जंति, तं जहा -- [44] बाला किड्डा मंदा बला य पन्ना य हायणि पवंचा । पब्भारा मुम्मुही सायणी य दसमा य कालदसा [45] जायमित्तस्स जंतुस्स, जा सा पढमिया दसा । न तत्थ सुहं दुक्खं वा, बहुं जाणंति बालया । / [46] बीयं च दसं पत्तो, नानाकीडाहिं कीडई । न य से कामभोगेसु, तिव्वा उप्पज्जई रई । / [47] तैयं च दसं पत्तो, पंच कामगुणे नरो । समत्थो भुंजिउ~ भोए, jar3a से अत्थि घरे धुवा । / [48] चउत्थी 3 बलानाम, जं नरो दसमस्सिओ । समत्थो बलं दरिसेउ~, जै सो भवे निरुवद्दवो । / [49] पंचमी तु दसं पत्तो, आनुपुव्वीए जो नरो । समत्थोऽत्थं विचिंतेठ, कुइंबं चाभिगच्छइ । / [दीपरत्नसागर-संशोधितः] [5] [28|तंदुलवेयालियं] Page #7 -------------------------------------------------------------------------- ________________ अणुक्कमो-50 [50] छट्ठी उ हायणी नामा जं नरो दसमस्सिओ । विरज्जई अ कामेसु, इंदिएसु य हायई । / [51] सत्तमी य पवंचा u, जं नरो दसमस्सिओ । निच्छभै चिक्कणं खेलं, खासई य खणे खणे । / [52] संकुइय वलीचम्मो, संपत्तो अट्ठमिं दसं । नारीणं च अनिट्ठो य, जराए परिणामिओ । / [53] नवमी मुम्मुहीनामं, जं नरो दसमस्सिओ । जराघरे विनस्संते, जीवो वसइ अकामओ । / [54] हीनभिन्नसरो दीनो, विवरीओ विचित्तओ । दुब्बलो दुक्खिओ सुयै, संपत्तो दसमिं दसं । / [55] दसगस्स उवक्खेवो वीसैवरिसा उ गिण्हई विज्जं । भोगा य तीसगस्स य चत्तालीसस्स य विन्नाणं [56] पन्नासयस्स चक्खु हायै सठ्ठिक्कयस्स बाहुबलं । भोगा य सत्तरिस्स य असीइगस्सा य विन्नाणं [57] नई नमै सरीरं वाससए जीविअं चयै । कित्तिओऽत्थ सुहो भागो दहभागो य कित्तिओ ? ॥ [58] जो वाससयं जीवै, सुही भोगे य भुंजई । तस्सावि सेविठं सेओ, धम्मो य जिनदेसिओ । / [59] किं पुन सपच्चवाए, जो नरो निच्चदुक्खिओ । सुट्ट्यरं तेन कायव्वो, धम्मो य जिनदेसिओ । / [60] नंदमाणो चरे धम्म, वरं मे लठ्ठतरं भवे । अनंदमाणो वि चरेधम्म, मा मे पावतरं भवे । / [61] न वि जाई कुलं वा वि, विज्जा वा वि सुसिक्खिया । तारे नरं व नारिं वा, सव्वं पुण्णेहिं वड्ढई [62] पुण्णेहिं हायमाणेहिं, पुरिसगारोऽवि हायई । पुण्णेहिं वड्ढमाणेहिं, पुरिसगारोऽवि वड्ढइ । / [63] पुण्णाई खलु आउसो! किच्चाई करणिज्जाइं पीइकराई वण्णकराई धनकराई कित्तिकराई, नो य खलु आउसो ! एवं चिंतेयव्वं, एसति खलु बहवे समया आवलिया खणा आणापाणू थोवा लवा मुहत्ता दिवसा अहोरत्ता पक्खा मासा रिऊ अयना संवच्छरा जुगा वाससया वाससहस्सा वाससयसहस्सा वासकोडीओ वासकोडाकोडीओ - जत्थ णं अम्हे बहूई सीलाई वयाइं गुणाई वेरमणाई पच्चक्खाणाई पोसहोववासाइं पडिवज्जिस्सामो पट्ठविस्सामो करिस्सामो, ता किमत्थं आउसो ! नो एवं चिंतेयव्वं भवै ?, अंतराय बहले अयं जीविए, इमे य बहवे वाइय-पित्तिअ-सिंभिय-सन्निवाइया विविहा रोगायंका फुसति जीवियं । [दीपरत्नसागर-संशोधितः [6] [28|तंदुलवेयालियं] Page #8 -------------------------------------------------------------------------- ________________ 64 [ 64 ] आसी य खलु आउसो ! पुव्विं मनुया ववगयरोगास्स्यंका बहुवाससयसहस्स जीविणो, तंजहा-जुयलधम्मिआ अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा चारणा विज्जाहरा, ते णं मनुया अनतिवरसोम चारूरूवा भोगुत्तमा भोगलक्खणधरा सुजायसव्वंगसुंदरंगा रत्तुप्पल पठमकरचरण कोमलं-गुलितला नग-नगर-मगर-सागर-चक्कंकधरंक लक्खणंकियतला सुपइट्ठिय कुम्मचारू चलणा आनुपुव्विं सुजाय- पीवरंगुलिआ उन्नयतनुतंबनिद्धनहा संठिअ सुसिलिट्ठगुढगुप्फा एणी कुरुविंदावत्त वट्टाणु-पुव्विज्जंघा समुग्गनिम्मग्गगूढजानू गयससण सुजाय संनिभोरू वरवारणमत्त तुल्लविक्कम विलासियगई सुजायवरतुरयगुज्झदेसा आइन्नहय व्व निरुवलेवा पमुइअ वर तुरंग सीहाइरेग वट्टियकडी साहयसोणंदमुसलदप्पण निगरियवर-कनगच्छरुसरिस वरवैवलियमज्झा, -गंगावत्तपयाहिणावत्ततरंग-भंगुर - रविकिरण-तरुणबोहिय-उक्कोसायंत-पम-गंभीर वि- यडनाभी उज्जुय-समसहिय-सुजाय - जच्चतणु-कसिण- निद्धयाइज्ज - लडह- सुकुमाल - मौय-रमणिज्ज - रोमराई झस-विहगसुजाय-पीनकुच्छी झसोयरा पम्हवियडनाभा संगयपासा सन्नयपासा सुंदरपासा सुजायपासा मिअमाइय-पीणरैयपासा अकरंडुय-कनय - रुयग-निम्मल सुजाय - निरुवहयदेहधारी पसत्थ-बत्तीसलक्खण धरा कनगसिलायलुज्जल-पसत्थ-समतल उवचिअ - वित्थिन्नपिहुलवच्छा सिरिवच्छंकियवच्छा पुरवरफलिह वट्टियभुया भुयगीसर-विठलभोग-आयाण - फलिह - उच्छूढदीहबाहु जुगसन्निभपीण - रइअ - पीवरपउट्ठा संठिय-उवचिय-घन-थिरसुबद्ध-सुवट्ट-सुसिलिट्ठ पव्वसंधी रत्ततलोवचिय-मौय - मंसल सुजाय - लक्खणपसत्थ-अच्छिद्दजालपाणी पीवरवट्टिय-सुजाय-कोमलवरंगुलिआ तंब तलिण- सुइ - रूइर- निद्धनक्खा -चंदपाणिलेहा सूर0 संख0 चक्क0 सोत्थिअ0 ससि रवि संख-चक्क - सोत्थिय-सुविभत्त-सुविरइयपाणिलेहा वरमहिस-वराह-सीहसद्दूल-उसभ- नागवरविउल-पडिपुन्नौन्नय तमक्खंधा चठरंगुल-सुप्पमाणकंबुवरसरिसगीवा अवट्ठिअ - सुविभत्त-चित्तमंसू मंसल - संठिय-पसत्थ- सद्दूलविठलहनुया ओयविय - सिलप्पवालबिंबफल-सन्निभाधरूट्ठा पंडुर-ससिसगल - विमल निम्मल - संख-गोक्खीर - कुंद- दग रय- मुणालिया - धवल-दंतसेढी अखंडदंता अफुडिय0 अविरल0 सुनिद्ध0 सुजाय0 एगदंतसेढीविव अनेगदंता हुयवहा निद्धंत धोय-तत्ततवणिज्जरत्ततलतालु-जीहा सारस-नवथणिय-महुर-गंभीर-कुंचनिग्घोस- दुदुंहिसरा गरूलायय-उज्जु-तुंगनासा अवदारिअपुंडरीयवयणा कोकासिय-धवल-पुंडरीय -पत्तलच्छा आनामिअ चावरूइल- किण्ह - चिहुरराइ- सुसंठिय-संगय-आययसुजाय-भुमया अल्लीण पमाणजुत्त-सवणा सुसवणा पीण-मंसल कवोल - देसभागा ऐरुग्गय-समग्ग-सुनिद्ध-चंदद्धसंठिअनिडाला उडुवै-पडिपुन्न - सोमवयणा छत्तागारुत्तमंगदेसा घन - निचिय - सुबद्ध- लक्खणुन्नय - कूडागारनिभ निरूवमपिंडियग्गसिरा हुयवह- निद्धंत - धोय-तत्ततवणिज्ज-केसंत-केसभूमी सामलीबोंडघन - निचिअ -च्छोडिअ-मिठविसय-सुहुम-लक्खण-पसत्थ-सुगंधि- सुंदर भुयमोयग भिंग- नील- कज्जल-पहट्ठ- भमरगण- निद्धनिउरंब-निचियकुंचिअ-पयाहिणावत मुद्धसिरया लक्खणवंजणगुणोववेया मानुम्मानपमाणपडिपुन्न-सुजाय-स - सव्वंग सुंदरंगा ससिसोमागारा कंता पियदंसणा सब्भाव सिंगार चारूरूवा पासाईया दरिसणिज्जा अभिरुवा पडिरुवा । ते णं मनुया ओहस्सरा मेह0 हंस0 कोंच0 नंदि0 नंदिघोसा सीहस्सरा सीहघोसा मंजुसरा मंजुघोसा सुस्सरा सूसरघोसा अनुलोमवाउवेगा कंकग्गहणी कवोयपरिणामा सौणीफोस- पिट्ठतरोरू परिणया पठमुप्पल सुगंधि सरिस नीसासा सुरभिवयणा छवी निरायंका उत्तम-पसत्थाइसेस - निरुवमतनू जल्लमल-कलंकसेय रय-दोसवज्जियसरीरा निरुवलेवा छाया - उज्जोवियंगमंगा वज्जरिसह नाराय संघयणा समचौरंस - संठाणसंठिया छधनुसहस्साइं उड्ढं उच्चतेणं paM0, [दीपरत्नसागर-संशोधितः] [7] [ 28|तंदुलवेयालियं ] Page #9 -------------------------------------------------------------------------- ________________ अणुक्कमो-64 ते णं मनुया दो छप्पन्नगपिट्ठ-करंडगसया paM0 समणाउसो ! ते णं मनुया पगइभद्दया पगइविनीया पगइउवसंता पगैपयणु-कोहमानमायालोमा मिठ मद्दव संपन्ना अल्लीणा भद्दया विनीया अप्पिच्छा असन्निहिसंचया अचंडा असि मसि किसि-वाणिज्ज विवज्जिया विडिमंतर निवासिणो इच्छिय काम-कामिणो गेहागार-रुक्खकय-निलया पुढवी-पुप्फ-फलाहारा ते णं मनुयगणा पन्नता । [65] आसी य समणाउसो! पुट्विं मनुयाणं छव्विहे संघयणे, तंजहा- वज्जरिसह-नारायसंघयणे रिसहनाराय0 नाराय0 अद्धनाराय0 कीलिया0 छेवट्ठसंघयणे, संपइ खलु आउसो ! मनुयाणं छेवट्ठसंघयणे वट्टै, आसी य आउसो ! पुट्विं मनुयाणं छव्विहे संठाणे, taM0-समचठरंसे नग्गोहपरिमंडले सादि खुज्जे वामने हुंडे, संपइ खलु आउसो ! मनुयाणं हुंडे संठाणे वट्ट । / [66] संघयणं संठाणं उच्चत्तं आउयं च मनुयाणं । अनुसमयं परिहायै ओसप्पिणि-काल-दोसेणं । / / [67] कोह-मय-माय-लोभा, उस्सन्नं वड्ढए य मनुयाणं । कूडतुला कुडमाना, tena'numAnena सव्वंति । / [68] विसमा अज्ज तुलाओ विसमाणि य जनवएसु मानानि । विसमा रायकुलाई तेन उ विसमाई वासाई । / [69] विसमेसु य वासेसुं हंति असाराई ओसहिबलाई । ___ओसहि-दुब्बल्लेण य आउं परिहायै नराणं । / [70] एवं परिहायमाणे लोए चंद् व्व कालपक्खंमि । जे धम्मिया मनूसा सुजीवियं जीवियं तेसिं । / [710 आउसो ! से जहानामए केड परिसे ण्हाए कयबलिकम्मे कयकोऽयमंगलपायच्छित्ते सिरसि ए कंठेमालाकडे आविद्धमणि-सवण्णे अहा-समहग्घ-वत्थ-परिहिए चंदणोक्किण्ण-गायसरीरे सरससुरहि गंधोगोसीसचंदनानुलित्तगत्ते सुइमाला-वन्नग-विलेवणे kappiyahAra'ddhahAratisaraya-पालंबपलंबमाणे कडिसुत्तय-सुकयसोहे पिणिद्धगेविज्जे अंगुलिज्जग-ललियंगय-ललियकयाभरणे नानामणि-कनग-रयण-कडग-तुडिय-थंभियभुए अहिअरूवे सस्सिरीए कुंडलुज्जोवियानने मौडदितसिरए हारुच्छय-सुकय-रइयवच्छे पालंबपलंबमाण-सुकयपड-उत्तरिज्जे मुद्दियापिंगुलंगुलिए नानामणि-कनग-रयण-विमल-महरिह-निठणो-विय-मिसिमिसिंत-विरइय-सुसिलिट्ठ-विसिट्ठलट्ठ-आविद्ध-वीरवलए किं बणा ? कप्परुक्खोविव चेव अलंकिय-विभूसिए सुइपए भवित्ता अम्मापियरो अभिवादएज्जा । तए णं तं पुरिसं अम्मापियरो एवं वएज्जा - जीव पुत्ता ! वाससयं ति, तंपि आउं तस्स नो बयं भवै, कम्हा ?, वाससयं जीवंतो वीसं जुगाइं जीवै, वीसं जुगाइं जीवंतो दो अयनसयाई जीवै, दो अयनसयाई जीवंतो छ उऊसयाई जीवै, छ उऊसयाई जीवंतो बारस माससयाई जीवै, बारसं माससयाई जीवंतो चवीसं पक्खसयाई जीवै, चठवीसं पक्खसयाई जीवंतो छत्तीसं राइंदियसहस्साइं जीवै, छत्तीसं राइंदियसहस्साई जीवंतो दस असीयाई मुहत्तसयसहस्साई जीवै, दसासीयाइं मुहत्तसयसह-स्साई जीवंतो चत्तारि य ऊसासकोडिसए सत्त य कोडीओ अडयालीसं च सयसहस्साई चत्तालीसं च ऊसाससहस्साई जीवै, चत्तारि य ऊसासकोडिसए जाव चत्तालीसं च ऊसाससहस्साई जीवंतो अद्धतेवीसं तंदुलवाहे भुंजइ, कहमाउसो ! अद्धत्तेवीसं तंदुलवाहे भुंजइ ? [दीपरत्नसागर-संशोधितः 8] [28|तंदुलवेयालियं] Page #10 -------------------------------------------------------------------------- ________________ अणुक्कमो-71 गोयमा! दुब्बलाए खंडियाणं बलियाए छडियाणं खैरमुसल-पच्चाहयाणं ववगयतुस कणियाणं अखंडाणं अफुडियाणं फलगसरियाणं इक्किक्कबीयाणं अद्धतेरसपलियाणं पत्थए, सेऽविय णं पत्थए मागहए, कल्लं पत्थे सायं पत्थो, चठसट्ठितंदुलसाहस्सीओ मागहओ पत्थो, बिसाहस्सिएणं कवलेणं बत्तीसं कवला पुरिसस्स आहारो अट्ठावीसं इत्थियाए चठवीसं पंडगस्स । एवामेव आउसो ! एयाए गणणाए दो असईओ पसई, दो पसईओ य सेइया होइ, चत्तारि सेइया कुलओ, चत्तारि कुलया पत्थो, चत्तारि पत्थगा आढगं, सट्ठिए आढगाणं जहन्नए कुंभे, असीईए आढयाणं मज्झिमे कुंभे, आढगसयं उक्कोसए0 अठेव आढगसयाणि वाहे, एएणं वाहप्पमाणेणं अद्धत्तेवीसं तंदलवाहे भुंजर्3a, ते य गणिय निद्दिट्ठा । [72] चत्तारि य कोडिसया सटिळं चेव य हवंति कोद्दीओ। असीइं च तंदुलसयसहस्साणि हवंति ति-मक्खायं । / [73] तं एवं अद्धतेवीसं तंदुलवाहे भुंजतो अद्धछठे मुग्गकुंभे भुंजइ, अद्धछठे मुग्गकुंभे भुंजंतो चठवीसं नेहाढगसयाई भुंजइ, चठवीसं नेहाढग-सयाई भुंजंतो छत्तीसं लवणपलसहस्साई भुंजइ, छत्तीसं लवणपलसहस्साई भुंजतो छप्पडसाडगसयाइं नियंसेइ दोमासिएणं परिअट्टएणं, मासिएण वा परियट्टेणं बारस पडसाडगसयाई नियंसेइ, एवामेव आउसो ! वाससयाउयस्स सव्वं गणियं तुलियं मवियं नेह-lavaNabhoyaNa'cchAyaNaM पि, एयं गणियप्पमाणं विहं भणियं महरिसीहिं, jassa'tthi तस्स गणिज्जइ, जस्स नत्थि तस्स किं गणिज्जइ ? | [74] ववहारगणियदिळं सुहह्म निच्छयगयं मुणेयव्वं । जै एयं न वि एयं विसमा गणणा मुणेयव्वा । / [75] कालो परमनिरुद्धो अविभज्जो तं तु जाण समयं तु । समया य असंखिज्जा हवंति उस्सासनिस्सासे । / [76] हट्ठस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो । एगे ऊसास-नीसासे, एस पाणु ति वुच्चै । / [77] सत्त पाणूणि से थोवे, सत थोवाणि से लवे । लवाणं सतहत्तरीए, एस मुहुत्ते वियाहिए ॥ [78] एगमेगस्स णं भंते ! मुहत्तस्स केवैया ऊसासा वियाहिया ?, गोयमा ! [79] तिन्नि सहस्सा सत्त य सयाइं तेवत्तरिं च ऊसासा । एस मुहत्तो भणिओ सव्वेहिं अनंतनाणीहिं । / [80] दो नालिया मुहुत्तो सठिं पुण नालिया अहोरत्तो । पन्नरस अहोरत्ता पक्खो पक्खा दुवे मासो ॥ [81] दाडिमपुप्फागारा लोहमई नालिआ उ कायव्वा । तीसे तलम्मि छिदं छिद्दपमाणं पुणो वोच्छं । / [82] छन्नउई पुच्छवाला तिवासजायाए गोति-हानीए । अस्संवलिया उज्जुय नायव्वं नालियाछिदं । / [दीपरत्नसागर-संशोधितः] [9] [28|तंदुलवेयालियं] Page #11 -------------------------------------------------------------------------- ________________ अणुक्मो-83 [83] अहवा उ पुच्छवाला दुवासजायाए गयकरेणूए । दो वाला उ अभग्गा नायव्वंनालियाछिद्दं । / [84] अहवा सुवण्णमासा चत्तारि सुवट्टिया घना सूई । चरंगुलप्पमाणा नायव्वं नालियाछिद्दं । / [ 85] उदगस्स नालियाए भवंति दो आढया उ परिमाणं । उदगं च भाणियव्वं जारिसयं तं पुणो वुच्छं । / [86] उदगं खलु नायव्वं कायव्वं दूसपट्ट परिपूयं । होदगं पसन्नं सारइयं वा गिरिनईए [87] बारस मासा संवच्छरो उ पक्खा य ते उ चठवीसं । तिन्नेव य सट्ठिसया हवंति राइंदियाणं च [88] एगं च सयसहस्सं तेरस चेव य भवे सहस्साइं । एगं च सयं नौयं हवंति अहोरत्त ऊसासा । / [89] तित्तीसा सयसहस्सा पंचानऊई भवे सहस्साइं । सत्य सया अनूना हवंति मासेण ऊसासा । / [90] चत्तारि य कोडीओ सत्तेव य हुंति सयसहस्साई । अडयालीससहस्सा चत्तारि सया य वरिसेणं ॥ [91] चत्तारि य कोडीसया सत्त य कोडीओ हुंति अवराओ । अडयाल सयसहस्सा चत्तालीसं सहस्सा य । / [92] वाससयाउस्सेए उस्सासा एत्तिया मुणेयव्वा । पिच्छह आउस्स खयं अहोनिसं झिज्झमाणस्स ॥ [93] राइदिएण तीसं तु मुहुत्ता नव सया उ मासेणं । हायंति पमत्ताणं न य णं अबुहा वियाणंति ॥ [94] तिन्नि सहस्से सगले छच्च सए उडुवरो हरै आउं । हेमंते गिम्हासु य वासासु य होइ नायव्वं । / [95] वाससयं परमाउं एत्तो पन्नास हरै निद्दा । तो वीस हायै बालत्ते वुड्ढभावे य । / [96] सी-उण्ह-पंथगमणे खुहा पिवासा भयं च सोगे य । नानाविहाय रोगा हवंति तीसाइ पच्छद्धे । / [97] एवं पंचासीई नट्ठा पन्नरसमेव जीवंति । हुति वाससैया न य सुलहा वाससयजीवा ॥ [98] एवं निस्सारे मानुसत्तणे जीविए अहिवडते । न करेह चरणधम्मं पच्छा पच्छाणुतप्पिहिह [99] घुट्ठम्मि सयं मोहे जिनेहिं वरधम्मतित्थमग्गस्स । अत्ताणं च न याणह इह जाया कम्मभूमी ॥ [दीपरत्नसागर-संशोधितः ] [10] == ॥ [ 28 ] तंदुलवेयालियं ] Page #12 -------------------------------------------------------------------------- ________________ अणुक्कमो-100 [100] नैवेगसमं चवलं जीवियं जोव्वणं च कुसुमसमं । सुक्खं च जमनियत्तं तिन्नि वि तुरमाण-भुज्जाइं [101] एयं खु जरामरणं परिक्खिवई वग्गुरा व मियजूहं । न य णं पिच्छह पत्तं संमूढा मोहजालेणं । / [102] आठसो! जं पि इमं सरीरं इठं कंतं पियं मणुण्णं मणामं मनाभिरामं थेज्जं वेसासियं समयं बह्मयं अनुमयं भंडकरंडगसमाणं रयणकरंडओ विव सुसंगोवियं चेलपेडाविव सुसंपरिवूडं तिल्लपेडा विव सुसंगोवियं मा णं उण्डं मा णं सीयं मा णं खुहा मा णं पिवासा मा णं चोरा मा णं दंसा मा णं मसगा मा णं वाइय-पित्तिय-सिंभिय-संनिवाइया विविहा रोगायंका फुसंतु ति कटु एवं पि याइं अधुवं अनिययं असासयं चयावचइयं विप्पनासधम्म पच्छा व पुरा व अवस्स विप्पचइयव्वं, - एयस्स वि याइं आउसो ! अनुपुव्वेणं अट्ठारस य पिट्ठकरंडग संधीओ बारस पंसुलिकरंडया छप्पंसुलिए कडाहे बिहत्थया कुच्छी चठरंगुलिया गीवा चौपलिया जिब्भा दुपलियाणि अच्छीणि चठक्कवालं सिरं बत्तीसं दंता सत्तंगुलिया जीहा अद्भुट्ठपलियं हिययं पणवीसं पलाई कालेज्जं, दो अंता पंचवामा paM0 taM0 - थूलते य तनुअंते य, तत्थ णं जे से थूलते तेणं उच्चारे परिणमै, तत्थ णं जे से तणुयंते तेणं पासवणे परिणमै, दो पासा paM0 taM0 - वामे पासे दाहिणे पासे य, तत्थ णं जे से वामे पासे से सुहपरिणामे, तत्थ णं जे से दाहिणे पासे से दुहपरिणामे, - आउसो ! इममि सरीरए स]i संधिसयं सत्तुतरं मम्मसयं तिन्नि अट्ठिदामसयाई नव ण्हारूयसयाई सत्त सिरासयाई सत्तुत्तरं पंच पेसीसयाई नव धमनीओ नवनउई च रोमकूव सयहस्साई विना केसमंसुणा, सह केसमंसुणा अट्ठाओ रोमकूवकोडीओ, - आउसो ! इममि सरीरए सटिठं सिरासयं नाभिप्पभवाणं उडढगामिणीणं सिरमवगयाणं जाओ रसहरणीओ ति वुच्चंति, जाणं सि निरूवघातेणं चक्खु-सोय-घाण-जीहाबलं च भवै, जाणं सि उवघाएणं चक्खुसोय-घाण-जीहाबलं उवहम्मै, - आउसो ! इमंमि सरीरए सट्ठि सिरासयं नाभिप्पभवाणं अहोगामिणीणं पायतलमुवगयाणं जाणं सि निरुवघाएणं जंघाबलं हवै, ता से उवघाएणं सीसवेयणा अद्धसीसवेयणा मत्थयसूले अच्छीणि अंधिज्जंति, आउसो ! इंमि सरीरए सठिं सिरासयं नाभिप्पभवाणं तिरियगामिणीणं हत्थतलमुवगयाणं जाणं सि निरूवघाएणं बाहबलं हवै, तेणं चेव से उवघाएणं पासवेयणा पोट्टवेयणा पुट्टिवेयणा कुच्छिवेयणा कुच्छिसूले भवै, आउसो ! इमस्स जंतुस्स सठिं सिरासयं नाभिप्पभवाणं अहोगामिणीणं गुदपविट्ठाणं, जाणं सि निरूवघाएणं मुत्त-पुरीस-वाठकम्मं पवत्तै, ताणं चेव उवघाएणं मुत्त-पुरीस-वाउनिरोहेणं अरिसाओ खुब्भंति पंइरोगो भवै, आउसो ! इमस्स जंतुस्स पणवीसं सिराओ पित्तधारिणीओ, पणवीसंसिराओ सिंभधारिणीओ दस सिराउ सुक्कधारिणीओ, सत्त सिरासयाई पुरिसस्स तीसूणाई इत्थीयाए वीसूणाई पंडगस्स, आउसो ! इमस्स जंतुस्स रूहिरस्स आढयं वसाए अद्धाढयं मत्थुलिंगस्स पत्थो मुत्तस्स आढयं पुरीसस्स पत्थो पित्तस्स कुलवो सिंभस्स कुलवो सुक्कस्स अद्धकुडवो, जं जाहे दुळं भवै तं ताहे ऐप्पमाणं भवै, पंचकोठे पुरिसे छक्कोट्ठा इत्थिया, नवसोए पुरिसे इक्कारससोया इत्थिया, पंच पेसीसयाई [दीपरत्नसागर-संशोधितः] [11] [28|तंदुलवेयालियं] Page #13 -------------------------------------------------------------------------- ________________ अणुक्कमो-102 पुरिसस्स तीसूणाई इत्थियाए वीसूणाई पंडगस्स । [103] अब्भंतरंसि कुणिमं जो परियतेउ बाहिरं कुज्जा । तं असुई ठूणं सया वि जननी द्गुंछिज्जा । / [104] मानुस्सयं सरीरं पूईयं मंस-सुक्क-हड्डेणं । परिसंठवियं सोहै अच्छायण-गंध-मल्लेणं । / [105] इमं चेव य सरीरं सासघडीमेय-मज्जमंस-TThiya'matthuliMga-सोणिअ-वालुंडय-चम्मकोसनासिय-सिंघाणय-धीमलालयं अमणुण्णगं सीसघडीभजियं गलंतनयनं-कण्णोठ्ठ-गंड-तालुयं अवालुयाखिल्लचिक्कणं चिलचिलयं दंतमलमैलं बीभत्थदरिसणिज्जं अंसुलग-बालग-अंगुलीयंगुट्ठग-नह-संघि-संघायसंघियमिणं बहरसिआगारं नाल-खंध-च्छिरा-अनेगण्हारू-बधमनि-संधिबद्धं पागडौदर-कवालं कक्खनिक्खुडं कक्खगकलिअं दुरंतं अट्ठि-धमनिसंताणसंतयं सव्वओ समंता परिसवंतं च रोमकूवेहिं सयं असुई सभावओ परमदुब्भिग्गंधि कालिज्जय-अंत-पित्त-जरहिययफोफसफेफस-पिलिहोदर-गुज्झकुणिम-नवच्छिड्ड-थिविथिवियथिविंत हिययं दुरहि-पित्त-सिंभ-मुत्तोसहायतणं सव्वओ दुरुतं गुज्झोरु-जानुजंघा-पायसंघायसंघियं असुइ कुणिमगंधि, एवं चिंतिज्जमाणं बीभत्थदरिसणिज्जं अधुवं अनिययं असासयं सडण-पडण-विद्धंसण-धम्म पच्छा व पुरा व अवस्सचइयव्वं निच्छयओ सुछ जाण एयं आइनिहणं, एरिसं सव्वमनुयाणं देहं, एस परमत्थओ सभावो । [106] सुक्कम्मि सोणियम्मि य संभूओ जननिच्छिमज्झंमि । तं चेव अमेज्झरसं नवमासे छुटियं संतो [107] जोणीमुहनिप्फिडिओ थणगच्छीरेण वढिओ जाओ । पगईअमिज्झमइओ कहं देहो घोइउं सक्को [108] हा । असुइसमुप्पन्ना य निग्गया य जेण चेव दारेणं । सत्ता मोहपसत्ता रमति तत्थेव असुइ दारम्मि [109] किह ताव घरकुडीरी कईसहस्सेहिं अपरितंतेहिं । वन्निज्जइ असुइबिलं जघणं ति सक्कज्जमूढेहिं [110] रागेण न जाणंति य वराया कलमलस्स निद्धमणं । ताणं परिनंदंता फुल्लं नीलुप्पलवणं व [111] कित्तिअमित्तं वण्णे ? अमिज्झमैयम्मि वच्चसंघाए । __ रागो ह न कायव्वो विरागमूले सरीरम्मि । / [112] किमिकुलसयसंकिण्णे असुइमचोक्खे असासयमसारे । सेयमल पुव्वडंमी निव्वेयं वच्चह सरीरे । / [113] दंतमल-कण्णगूहग-सिंघाणमले य लालमलबले । एयारिसे बीभत्थे दुगुंछणिज्जंमि को रागो ? ॥ [114] को सडण-पडण-विकिरिण-विद्धंसण-चयण-मरणधम्मम्मि । देहम्मि अहीलासो ? कुहिय-कढिण-कट्ठ-भूयम्मि । / [दीपरत्नसागर-संशोधितः] [12] [28|तंदुलवेयालियं] Page #14 -------------------------------------------------------------------------- ________________ अणुक्कमो-115 ? ॥ [115] काग-सुणगाण भक्खे किमिकुलभत्ते य वाहिभत्ते य । देहम्मि मच्चु-भते सुसाणभतम्मि को रागो [116] असुई अमिज्झपुन्नं कुणिम-कलेवरकुडिं परिसवंति । आगंतुय संठवियं नवच्छिड्डमसासयं जाण [117] पेच्छसि मुहं सतिलयं सविसेसं रायएण अहरेणं । सकडक्खं सवियारं तरलच्छिं जोव्वणत्थीए ॥ [118] पेच्छसि बाहिरमठं न पेच्छसी उज्झरं कलिमलस्स । मोहेण नच्चयंतो सीसघडीकंजियं पियसि [119] सीसघडीनिग्गालं जं निळूहसि दुगुंछसी जं च । तं चेव रागरत्तो मूढो ऐमच्छिओ पियसि । / [120] पूइय-सीसकवालं पूइय-नासं च पूइ-देहं च । / पूइय-छिड्डविछिड्डं पूइय-चम्मेण य पिणद्धं । / [121] अंजणगुणसुविसुद्धं पहाणुव्वट्टणगुणेहिं सुकुमालं । पुप्फुम्मीसियकेसं जणेइ बालस्स तं रागं । / [122] जं सीसपूरओत्ति अ पुप्फाई भणंति मंदविन्नाणा । पुप्फाई चिय ताइं सीसस्स य पूरयं सुणह । / [123] मेदो वसा य रसिया खेले सिंघाणए य छुभ एयं । अह सीसपूरओ भे नियगसरीरम्मि साहीणो ॥ [124] सा किर दुप्पाडिपूरा वच्चकुडी दुप्पया नवच्छिड्डा । उक्कडगंधविलिता बालजनो मुच्छिउ~ गिद्धो । / [125] जं पेम्मरागरत्तो अवयासेऊणं गूढ-मुत्तोलिं । दंतमलचिक्कणंगं सीसघडीकंजियं पियसि । / [126] दंतमुसलेसु गहणं गयाण मंसे य ससयमीयाणं । वालेसु य चमरीणं चम्मनहे दीवियाणं च [127] पूइयकाए य इहं चवणमुहे निच्चकाल वीसत्थो । / आइक्खसु सब्भावं kimmi'si गिद्धो तुमं मूढ [128] दंता वि अकज्जकरा वाला वि विवड्ढमाण बीभच्छा । चम्म पि य बीभच्छं भण किं तसि तं गओ रागं [129] सिंभे पिते मुत्ते गृहम्मि वसाई दंतकुडीसु । भणसु किमत्थं तुज्झं असुइम्मि वि वढिओ रागो [130] जंघठ्ठियासु ऊरू पैठिया तठ्ठिया कडीपिट्ठी । कडियट्ठिवेढियाइं अट्ठारस पिट्ठिअट्ठीणि । / [131] दो अच्छिअट्ठियाई सोलस गीवट्ठिया मुणेयव्वा । पिट्ठीपइट्ठियाओ बारस किल पंसुली हुंति । / ? ॥ [दीपरत्नसागर-संशोधितः] [13] [28|तंदुलवेयालियं] Page #15 -------------------------------------------------------------------------- ________________ अणुक्कमो-132 [132] अठ्ठियकढिणे सिर पहारूबंधने मंसचम्मलेवम्मि । विट्ठा-कोट्ठागारे को वच्चघरोवमे रागो ? ॥ [133] जह नाम वच्चकूवो निच्चं भिणिभिणिभिणंतकायकली । किमिएहिं सुलसुलायै सोएहि य पूइयं वहै । / [134] उद्धियनयनं खगमुहविकड्ढियं विप्पइन्नबालयं । अंत-विकड्ढिय-मालं सीसघडी-पागडिय-घोरं । / [135] भिणिभिणिभिणंत-सदं विसप्पियं सुलसुलंतमंसोडं । मिसिमिसिमिसंत किमियं थिविथिविथिवंत बीभत्थं [136] पागडियपांसुलीयं विगरालं सुक्कसंघिसंघायं । पडियं निच्चेयणयं सरीरमेयारिसं जाण । / [137] वच्चाओ असुइतरं नवहिं सोएहिं परिगलंतेहिं । आमग-मल्लगरूवे निव्वेयं वच्चह सरीरे । / [138] दो होत्था दो पाया सीसं उच्चंपियं कबंधम्मि । कलिमलकोट्ठागारं परिवहसि दुयाद्यं वच्चं । / [139] तं च किर रूववंतं वच्चंत रायमग्गमोइन्न । परगंधेहिं सुगंघय मन्नंतो अप्पणो गंधं । / [140] पाडल-चंपय-मल्लिय अगुरूय-चंदन-तुरुक्कवामीसं । गंधं समोयरंतं मन्नंतो अप्पणो गंधं । / [141] सुहवाससुरहिगंधं वातसुहं अगुरूगंधियं अंगं । केसा ण्हाणसुगंधा कयरो ते अप्पणो गंधो ? ॥ [142] अच्छिमलो कण्णमलो खेलो सिंघाणओ अ पूओ अ । असुई मुत्त-पुरीसो एसो ते अप्पणो गंधो । / [143] जाओचिय इमाओ इत्थियाओ अनेगेहिं कैवरसहस्सेहिं विविहपासपडिबद्धेहिं कामराग मोहेहिं वन्नियाओ ताओऽवि एरिसाओ, taM0-पगइविसमाओ, पियवयणवल्लीरीओ, कैयवपेमगिरितडीओ, अवराहसहस्सधरिणीओ, पभवो सोगस्स, विनासो बलस्स सूणा पुरिसाणं, नासो लज्जाए, संकरो अविनयस्स, निलओ नियडीणं, खाणी वैरस्स, सरीरं सोगस्स, भेओ मज्जायाणं, आसाओ रागस्स, निलओ दुच्चरियाणं, मईए सम्मोहो, खलणा नाणस्स, चलणं सीलस्स, विग्यो धम्मस्स, अरी साहूणं, - - दूसणं आयारपत्ताणं, आरामो कम्मरयस्स, फलिहो मुक्खमग्गस्स, भवनं दरिद्दस्स, अवि AI ताओ आसीविसो विव कुवियाओ, मत्तगओ विव मयणपरवसाओ, वग्घीविव दुट्ठहिअयाओ, तणच्छन्नकूवोविव अप्पगासहिययाओ, माया कारओ विव उवयारसयाबंधणपओतीओ, आयरियसविधं पिव बहग्गिज्झसब्भावाओ, फुफयाविव अंतोदहनसीलाओ - नग्गयमग्गो विव अनवट्ठियचित्ताओ, अंतोदुट्ठवणो विव कुहियहिययाओ, कण्हसप्प विव अविस्ससणिज्जाओ, संघारो विव छन्नमायाओ, संझब्भरागो विव मुहुत्तरागाओ, समुद्दवीचीओ विव चलस्सभावाओ, मच्छो विव दुपरियत्तणसीलाओ, वानरो विव चलचित्ताओ, मच्चूविव निव्विसेसाओ - [दीपरत्नसागर-संशोधितः] [14] [28|तंदुलवेयालियं] Page #16 -------------------------------------------------------------------------- ________________ अणुक्कमो-143 कालो विव निरनुकंपाओ, वरुणो विव पासहत्थाओ, सलिलमिव निन्नगामिणीओ, किविणो विव उत्ताणहत्थाओ, नरओ विव उत्तासणिज्जाओ, खरो विव दस्सीलाओ ठस्सो विव दद्दमाओ, बालो इव मुत्तहिययाओ, अंधकारमिव दुप्पवेसाओ, विसवल्ली विव अणल्लियणिज्जाओ, - - दुट्ठगाहा इव वावी अणवगाहाओ, ठाणभट्ठो विव इस्सरो अप्पसंसाणिज्जाओ, किंपागफलमिव मुहमहराओ, रितमुट्ठी विव बाललोभणिज्जाओ, मंसपेसीगहणमिव सोवद्दवाओ, जलियचुडली विव अमुच्चमाणडहणसीलाओ, अरिट्ठमिव दुल्लंघणिज्जाओ कुडकरिसावणो विव कालविसंवायणसीलाओ चंडसिलो विव दुक्खरक्खियाओ, ऐविसायाओ, दुगुंछियाओ, दुरूवचराओ, अगंभीराओ, अविस्ससणिज्जाओ, अणवत्थियाओ, दुक्ख रक्खियाओ, दुक्खपालियाओ, अरैकराओ, कक्कसाओ दढवेराओ रुव-सोहग्ग-मउम्मताओ, भुयगगैकुडिल-हिययाओ, कंतारगइट्ठाणभूयाओ, कुल सयण मितभेयण-कारियाओ, परदोसपगासियाओ, कयग्घाओ, बलसोहियाओ, एगंतहरण कोलाओ, चंचलाओ, जाइय-भंडोवगारो विव महारागविरागाओ, - - अवियाई ताओ अंतरं भंगसयं, अरज्जुओ पासो, अदारूया अडवी, अनालस्सनिलओ, ऐक्खा वेयरणी, अनामिओ वाही, अविओगो विप्पलाओ, अरू उवसग्गो, रैवंतो चित्तविब्भमो, सव्वंगओ दाहो, अणब्भप्पसूया वज्जासणी, असलिलप्पवाहो, समुद्दरओ, अवि याइं तासिं इत्थिआणं अनेगाणि नामनिरुत्ताणि । पुरिसे कामरागप्पडिबद्धे नानाविहेहिं उवायसयसहस्सेहिं वह-बंधणमानयंति, पुरिसाणं नो अन्नो एरिसो अरी अत्थित्ति नारीओ, taM0-नारीसमा न नराणं अरीओ नारीओ, नानाविहेहिं कम्मेहिं सिप्पाइएहिं पुरिसे मोहंतित्ति महिलाओ, पुरिसे मते करंति त्ति पमयाओ, महंतं कलिं जणयंति ति महिलियाओ, पुरिसे हावभावमाइएहिं रमति ति रामाओ, पुरिसे अंगानुराए करिति ति अंगनाओ, नानाविहेसु जुद्धभंडण-संगामाऽडवीसु मुहारणगिण्हण सीउण्ह दुक्ख किलेसमाइएसु पुरिसे लालंतित्ति ललनाओ, परिसे जोगनिओएहिं वसे ठावितित्ति जोसियाओ, परिसे नानाविहेहिं भावेहिं वण्णिति ति वनियाओ, काई पमत्तभावं काई पणयं सविब्भमं काई सामिव्व ववहरंति काई सत्तुव्व रोरो इव काई पयएस् पणमंति काई उवनएसु उवनमंति काई कौयनम्मं ति काउं सुकडक्खनिरिक्खएहिं सविलास-महरेहिं उवहसिएहिं उवगूहिएहिं उवसद्देहिं गुज्झगदरिसणेहिं भूमिलिहण विलिहणेहिं च आरहण नट्टणेहि य बालयौवगृहणेहिं च अंगुली फोडण थणपीलण कडितडजायणाहिं तज्जाणाहिं च, अवि याई ताओ पासो विव ववसिउं जं पंकु व्व खुप्पिलं जं मच्चु व्व मारेउं जं अगनिव्व डहिउ~ जं असिव्व छिज्जिलं जे । [144] असिमसिसारच्छीणं कंतारकवाडचारयसमाणं । घोर-निरंब-कंदर-चलंत-बीभच्छ-भावाणं । / [145] दोससयगागरीणं अजससयविसप्पमानहिययाणं । कैयवपन्नतीणं ताणं अन्नायसीलाणं । / [146] अन्नं रयंति अन्नं रमति अन्नस्स दिति उल्लावं । अन्नो कडयंतरिओ अन्नो पडयंतरे ठविओ [147] गंगाए वालुयाए सायरे जलं हिमवओ य परिमाणं । उग्गस्स तवस्स गई गब्भुप्पत्तिं च विलयाए । / [दीपरत्नसागर-संशोधितः] [15] [28|तंदुलवेयालियं] Page #17 -------------------------------------------------------------------------- ________________ अणुक्कमो-148 [148] सीहे कुडंबुयारस्स पुट्टलं कुक्कुहाइयं अस्से । जाणंति बुद्धिमंता महिलाहिययं न याणंति । / [149] एरिसगुणजुत्ताणं ताणं कैयव्वसंठियमणाणं । न ह भे वीससियव्वं महिलाणं जीवलोगम्मि । / [150] निद्धन्नयं व खलयं पुप्फेहिं विवज्जियं व आरामं । निद्धियं व धेनुं लोए वि अतिल्लियं पिंडं ॥ [151] जेणंतरेण निमिसंति लोयणा तक्खणं च विगसंति । तेणंतरेण हिययं चित्तसहस्साउलं होई [152] जड्डाएं वड्ढाणं निविण्णाणं च निव्विसेसाणं । संसारसूयराणं कहियं पि निरत्थयं होई । / [153] किं पुत्तेहिं पियाहि व अत्थेण वि पिंडिएणं बहएणं । जो मरणदेसकाले न होइ आलंबणं किंचि । / [154] पुत्ता चयंति मित्ता चयंति भज्जा वि णं मयं चयै । तं मरणदेसकाले न चयै सुविअज्जिओ धम्मो [155] धम्मो ताणं धम्मो सरणं धम्मो गई पइट्ठा य । धम्मेण सुचरिएण य गम्मै अयरामरं ठाणं । / [156] पीइकरो वण्णकरो भासकरो जसकरो य अभयकरो । निव्वुइकरो य सययं परित बीज्जओ धम्मो [157] अमरवरेसु अनोवमरूवं भोगोवभोगरिद्धी य । विन्नाणनाणमेव य लब्भइ सुकएण धम्मेणं । / [158] देविंदचक्कवट्टितणाई रज्जाइं इच्छिया भोगा । एयाई धम्मलाभा फलाई जं वावि निव्वाणं । / [159] आहारो उस्सासो संधि छिराओ य रोमकूवाई । पितं रुहिरं सुक्कं गणियं गणियप्पहाणेहिं । / [160] एयं सोठं सरीरस्स वासाणं गणिय पागड महत्थं । मुक्खपउमस्स ईहह सम्मत्त सहस्स-पतस्स । / [161] एयं सगडसरीरं जाइ-जरा-मरण-वेयणाबहुलं । तह घत्तह काउं जे जह मुच्चह सव्वदुक्खाणं । / मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च "तंदलवेयालियं पइण्णयं सम्मत्तं" ।28 ॥ "तंदुलवेयालियं-पंचम पइण्णयं" सम्मत्तं [दीपरत्नसागर-संशोधितः] [16] [28|तंदुलवेयालियं]