________________ अणुक्कमो-१४८ [148] सीहे कुडंबुयारस्स पुट्टलं कुक्कुहाइयं अस्से | जाणंति बुद्धिमंता महिलाहिययं न याणंति / / [149] एरिसगुणजुत्ताणं ताणं कइयव्वसंठियमणाणं | न ह भे वीससियव्वं महिलाणं जीवलोगम्मि / / [150] निद्धन्नयं व खलयं पुप्फेहिं विवज्जियं व आरामं / निद्धियं व धेनुं लोए वि अतिल्लियं पिंडं || [151] जेणंतरेण निमिसंति लोयणा तक्खणं च विगसंति / तेणंतरेण हिययं चित्तसहस्साउलं होई [152] जड्डाएं वड्ढाणं निविण्णाणं च निव्विसेसाणं / संसारसूयराणं कहियं पि निरत्थयं होई / / [153] किं पुत्तेहिं पियाहि व अत्थेण वि पिंडिएणं बहएणं / जो मरणदेसकाले न होइ आलंबणं किंचि / / [154] पुत्ता चयंति मित्ता चयंति भज्जा वि णं मयं चयइ / तं मरणदेसकाले न चयइ सुविअज्जिओ धम्मो [155] धम्मो ताणं धम्मो सरणं धम्मो गई पइट्ठा य / धम्मेण सुचरिएण य गम्मइ अयरामरं ठाणं / / [156] पीइकरो वण्णकरो भासकरो जसकरो य अभयकरो / निव्वुइकरो य सययं परित बिइज्जओ धम्मो [157] अमरवरेसु अनोवमरूवं भोगोवभोगरिद्धी य / विन्नाणनाणमेव य लब्भइ सुकएण धम्मेणं / / [158] देविंदचक्कवट्टितणाई रज्जाइं इच्छिया भोगा / एयाई धम्मलाभा फलाई जं वावि निव्वाणं / / [159] आहारो उस्सासो संधि छिराओ य रोमकूवाई / पितं रुहिरं सुक्कं गणियं गणियप्पहाणेहिं / / [160] एयं सोठं सरीरस्स वासाणं गणिय पागड महत्थं / मुक्खपउमस्स ईहह सम्मत्त सहस्स-पतस्स / / [161] एयं सगडसरीरं जाइ-जरा-मरण-वेयणाबहुलं / तह घत्तह काउं जे जह मुच्चह सव्वदुक्खाणं / / मुनि दीपरत्नसागरेण संशोधितः सम्पादितश्च "तंदलवेयालियं पइण्णयं सम्मत्तं" |28 || "तंदुलवेयालियं-पंचम पइण्णयं” सम्मत्तं [दीपरत्नसागर-संशोधितः] [16] [२८|तंदुलवेयालियं]