Book Title: Aagam Manjusha 37 Chheyasuttam Mool 04 Dasasuyakhandh
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003937/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ नमो नमो निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On Line - आगममंजूषा [३७] दसासुयक्खंधो * संकलन एवं प्रस्तुतकर्ता * नसागर M.Com., M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् || ये आगम-मंजूषा का संपादन आजसे ७० वर्ष पूर्व अर्थात् वीर संवत २४६८, विक्रम संवत-१९९८, ई.स.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था| आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाएँ ढूंढते आगे बढ़ रहे हैं। हम ७० साल के बाद आज ई.स.-2012,विक्रम संवत-२०६८,वीर संवत-२५३८ में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम “ OnLine-आगममंजूषा ” नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [१]आवश्यक सूत्र-(आगम-४०) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [२]जीतकल्प सूत्र-(आगम-३८) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [३]जीतकल्प सूत्र-(आगम-३८) का वैकल्पिक सूत्र जो “पंचकल्प” है, उनके भाष्य को यहाँ सामिल किया गया tic [४] “ओघनियुक्ति”-(आगम-४१) के वैकल्पिक आगम “पिंडनियुक्ति” को यहाँ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [५] “कल्प(बारसा)सूत्र” को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा Date:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ Real -नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उत्रज्मायाणं नमो लोए सव्वसाहूर्ण (1१।५०) एसो पंचनमुकारो, सबपावप्पणासणो। मंगलाणं डाश्रादशाश्रुतकषसूत्रम्-चसोसं. पदमं वह मंगलं (म०॥१॥) सुयं मे आउसंतेणं भगवया एवमक्खायं-1१। इह खलु धेरेहि भगवतेहि वीसं असमाहिठाणा पत्ता, कयर सल ते थेरेहिं भगवतेहिं पीसं असमाहिठाणा पं०१.इमे खल ने येरेहिं भगवंतेहिं वीसं असमाहिठाणा पं० २० दवदवचारी याचिभवति, अप्पमजियचारी यावि०.दुप्पमजियचारी यावि०, अतिरिनसेजासणिए, रायणियपरिभासी, थेरोवपाइए, भूतोवघातिए, संजलणे, कोहणे. पिठिमंसिए यावि०१० अभिक्खणं अभिक्खणं ओधारित्ता, णवाइं अधिकरणाइं अणुप्पण्णाई उप्पाइया यावि०, पुराणाई अधिकरणाई खामितविउसविताई उदीरिना, अकाले सजमायकारी यावि०, ससरक्खपाणिपादे. सहकरे, झंझकरे, कलहकरे, सूरप्पमाणभोई.एसणाइ असमिए यावि भवति २०, एते थेरेहिं भगवंतेहि वीसं असमाहिट्ठाणा पनत्तत्ति चेमि । २॥ असमाधिस्थानाध्ययनं १ ॥ सुयं मे आउसंतेणं भगवया एवमक्खाय-इह खलु थेरेहिं भगवंतेहिं एकवीसं सबला पं०, कयरे खलु० ?. इमे खलु० तं० हत्थकम्मं करेमाणे सबले, मेहुणं पडिसेवेमाणे, राइभोयणं भुंजमाणे, आहाकम्म भुंजमाणे, रायपिंडं भुंजमाणे, उद्देसियं कीर्य पामिचं अच्छिज अणिसिट्ठ आहद दिजमाणं मुंजमाणे, अभिक्खणं २ पडियाइक्खित्ता भुंजमाणे, अंतो मासस्स तओ दगलेवे करेमाणे, अंतो उहं मासाणं गणाओ गणं संकममाणे, अंतो मासस्स तओ माइठाणे करेमाणे १० सागारियं पिंडं भुंजमाणे, आउट्टियाए पाणाइवायं करेमाणे, आउट्टियाए मुसावायं करेमाणे, आउट्टियाए अदिण्णादाणं गिण्हमाणे, आउट्टियाए आणतरहियाए पुढवीए ठाणं वा सेज वा निसीहियं वा चेतेमाणे, एवं ससिणिद्धाए पुढवीए एवं ससरक्खाए, आउट्टियाए चित्तमंताए सिलाए चित्तमंताए लेलुए कोलावासंसि वा दारुए जीवपट्ठिए सअंडे सपाणे सचीए सहरिए सउस्से सउत्तिंगपणगदगमट्टियमकडसंताणए तहप्पगारं ठाणं वा सिर्ज वा निसीहियं वा चेतेमाणे, आउट्टियाए मूलभोयर्ण वा कंदभोयर्ण वा (खंध०) तया० वा पवालभोयणं वा पुष्फभोयणं वा फलभोयणं वा बीयभोयणं वा हरियभोयणं वा भुंजमाणे, अंतो संवच्छरस्स दस दगलेवे करेमाणे, अंतो संवच्छरस्स दस माइठाणाई करेमाणे, आउट्टियाए सीतोदगरयउग्पाइएण हत्येण वा मत्तेण वा दबीए वा भायणेण वा असणं वा० पडिगाहेता मुंजमाणे २१, एते खलु थेरेहिं भगवंतेहिं एकवीस सबला पसननि बेमि। ३॥ शबलाध्ययनं २॥ सुर्य मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ५०, कयरा खलु धेरेहिं०१, इमाओ खलु ताओ थेरेहिं भगवंतेहि नेत्तीसं आसायणाओ पं०२० सेहे रायणिस्स परओ गंता भवति आसायणा सेहस्स, सेहे रायणियस्स सपक्ख (पक्खओ) गंता भवति आसायणा सेहस्स, सेहे रायणियस्स आसणं गंता भवनि आसायणा सेहस्स.एवं एएणं अभिलावेणं, सेहे राइणियस्स पुरओ चिट्टित्ता भवति आसायणा सेहस्स, सेहेराइणियस्स सपक्सं चिद्वित्ता भवति आसायणा सेहस्स, सेहे रायणियस्स आसणं चिहिना भवति आसायणा सेहस्स, सेहे राइणियरस पुरओ निसीइत्ता भवति आसायणा सेहस्स, सेहेरायणियस्स सपक्वं निसीइत्ता भवति आसायणा सेहस्स, सेहे राइणियस्स आसन निसीइना भवनि आसायणा सेहस्स, सेहे राइणिएण सदि बहिया वियारभूमि निक्वंते समाणे तत्थ पुषामेव सेहतराए आयामति पच्छा रायणिए आसायणा सेहस्स १० सेहे राइणिएणं सदि बहिया बिहारभूमि वा वियारभूमि वा निक्वंते समाणे तत्थ पुकामेव सेहतराए आलोएति पच्छा राइणिए आसायणा सेहस्स, केइराइणियस्स पुछसंलनए सिया ने पुषामेव सेहनराए आलवह पच्छा राइणिए आसायणा सेहस्स, सेहे रायणियस्स राओ वा वियाले वा बाहरमाणस्स अजो! के सुत्ते ? के जागरे ? तत्व सेहे जागरमाणे राइणियस्स अप्पडिमणिना भवति आसायणा सेहस्स. सेहे असणं वा० पडिग्गाहिजा पुवामेच सेहतरागस्स आलोएति पच्छा राइणियस्स आसायणा सेहस्स, सेहे असणं वा. पडिग्गाहिना पुवामेव सेहनरागं पडिसेनि आसायणा सेहस्स, सेहे असणं वा० पडिग्गाहित्ता पुशामेव सेहतरागं उपणिमंतेति पच्छा राइणिए आसायणा सेहस्स, सेहे राइणिएणं सदि असण वा० पडिगाहिना न राइणिय अणापुच्छित्ता जस्स २इच्छति तस्स २ खर्च २दलयति आसायणा सेहस्स, सेहे राइणिएण सद्धिं असणं वा० आहारेमाणे नत्य सेहे खई २ डार्य २ रसियं २ ऊसदं २ मणुण्ण २ मणामं २ निद २ लुम्व २ आहारित्ता भवति आसायणा सेहस्स, सेहे राइणियस्स बाहरमाणस्स अपडिसुणित्ता भवति आसायणा सेहस्स, सेहे राइणियम्स बाहरमाणस्स नत्थगते चेव पडिणिना भवति आसायणा सेहस्स२० सेहे राइणियं किंति वत्ता भवति आसायणा सेहस्स, सेहे राइणियं तुमंतिवना भवति आसायणा (२४५) ९८० दशाभूतस्कंधच्छेदसूत्र, मान २०-३ मुनि दीपरत्नसागर MAR ,ANTA Page #4 -------------------------------------------------------------------------- ________________ सेहस्स, सेहे राइणियं खदं २वत्ता भवति आसायणा सेहस्स, सेहेराइणियं तनाएणतज्जायं पडिभणित्ता भवति आसायणा सेहस्स, सेहेराइणियस्स कहं कहेमाणस्स इति एवं वत्ता भवति आसायणा सेहस्स, सेहे राइणियस्स कहं कहेमाणस्स णो सुमरसित्ति यत्ता भवति आसातणा सेहस्स, सेहे राइणियस्स कहं कहेमाणस्स नो सुमणा भवति आसायणा सेहस्स, सेहे राइ. णियस्स कहं कहेमाणस्स परिस भेत्ता भवति आसायणा सेहस्स, सेहेराइणियस्स कहं कहेमाणस्स कहं आच्छिंदित्ता भवति आसादणा सेहस्स,सेहेराइणियस्स कहं कहेमाणस्स तीसे परिसाए अणुडिताए अमिनाए अघोच्छिन्नाए अयोगडाए दुबंपि तमेव कहं कहेत्ता भवति आसादणा सेहस्स३० सेहे राइणियस्स सेज्जासंधारगं पाएणं संघट्टित्ता हत्येणं अणणुण्णवेत्ता गच्छति आसातणा सेहस्स, सेहे राइणियस्स सेज्जासंचारए चिट्टित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवति आसादणा सेहस्स, सेहे राइणियस्स उच्चासणंसि वा समासणंसि वा चिद्वित्ता वा निसीइना या तुयट्टित्ता वा भवति आसादणा सेहस्स, एताओ खलु ताओ थेरेहिं भगवतेहिं तेत्तीसं आसायणाओ पण्णत्ताओत्ति बेमि।४॥ आशातनाध्ययनं ३॥ सुयं मे आउसतेणं भगवया एवमक्खायं-इह खलु थेरेहि भगवंतेहिं अट्टविहा गणिसंपदा पं०, कयरा खलु थेरेहिं भगवतेहिं अट्टविहा गणिसंपदा पं०१, इमा खलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपदा पं० त०-आयारसंपया सुय० सरीर० वयण वायणा० मति० पजोग० संगहपरिण्णा णाम अट्ठमा।५।से किं तं आयारसंपया १,२ चउबिहा पं० तं०-संजमधुवजोगजुत्ते यावि भवति असंपगहिजए अणियता वित्ती बुद्धसीले यावि भवति, से तं आयारसंपदा।६।से किं तं सुयसंपदा,२ चउधिहा पं०, तं०- बहुसुते यावि भवति विचित्तमुत्ते परिचितमुत्ते घोसविसुद्धिकारए.,से तं सुयसंपदा । ७ासे किं तं सरीरसंपदा?,२ चउबिहा पं०२०-आरोहपरिणाहसंपन्ने यावि भवति अणोतप्पसरीरे थिरसंघ संपदा ।दा से किं तं वयणसंपदा ?,२ चउबिहा पं० त०-आदिजवयणे यावि भवति महुरखयणे अणिस्सियवयणे फुडवयणे, सेत्तं वयणसंपदा।९। से किं तं वायणासंपदा १,२ चउधिहा पं० त०-विजयं उदिसति विजयं वाएति परिनिवावियं वाएति अत्यणिजवए यावि भवति, से तं वायणासंपदा ।१०।से किं तं मतिसंपदा १.२ चउशिहा ५००- उम्गहमतिसंपदा ईहा. अवाय० धारणा०, से किं तं उम्गहमइ०१,२ छविहा पं० त०-खिप्पं ओगिव्हति बहुं० बहुविहं० धुर्व० अणिस्सियं असंदिई०, से तं उम्गहमती, एवं ईहामतीवि, एवं अवायमतीवि. से किं तं धारणामती,२उबिहा पं० २०. बह धरति बहुविध पुराणं. दुद्धरं० अणिस्सिय० असंदिदं घरेति, सेतधारणामती, सेत मतिसंपदा ।१श से कितपजोगसंपदा. २ चउचिहा पं० तं०-आयं विदाय वादं पउँजित्ता भवति परिसं विदाय चादं पउंजित्ता० खेतं विदाय वादं० वत्युं०, से तं पओगमतिसंपदा ।१२। से किं तं संगहपरिण्णासंपदा',२ चउनिहा पं० ते-बहुजणपाउम्गत्ताए वासाबासासु खित्तं पडिलेहित्ता भवति बहुजणपाओगत्ताए पाडिहारियं सेजासंथारयं ओगिणिहत्ता भवति कालेण काल समाणइत्ता भवति आहागुरु संपूइत्ता भवति, से तं संग्गहपरिण्णा । १३ । आयरियतो अंतेवासी इमाए चउविहाए विणयपडिवत्तीए विणइत्ता णिरिणतं गच्छति, त-आयारविणएणं सुयविणएणं विक्लेवणाविणएणं दोसनिग्घायणाविणएणं, से किं ते आयारविणए ?.२ चउबिहे पं० त० - संजमसामायारी यावि भवति तवसामायारी गणसामायारी० एगल्लविहारसामायारी०, से तं आयारविणए, से किं तं सुयविणए ?.२ चउबिहे पं० सं०-सुर्य वाएति अत्यं० हियं० निस्सेसं०, से तं सुयविणए, से किं तं विक्खेवणाविणए?,२ चउबिहे पं० तं०- अविढं वाएति दिवपुष्वगत्ताए विणएत्ता भवति, दिद्वपुश्वगं साहम्मियत्ताए., विद्वपुश्वगं सहेतुतं धम्माओ धम्मे ठावित्ता भवति, तस्सेव धम्मस्स हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए अन्भुटेत्ता भवति, से तं विक्खेवणाविणए, से किं तं दोसनिग्घायणाविणए ?, २ चउबिहे पं० त० कुद्धस्स कोर्ट विणइत्ता भवति, दुटुस्स दोसं णिगिहित्ता भवति, कंखियस्स कंखं छिंदित्ता भवति, आया सुप्पणिधितो यावि भवति, से तं दोसनिग्घायणाविणए।१४। तस्सेवंगुणजातीयस्स अंतेवासिस्स इमा वउविहा विणयपडिवत्ती भवति तं०- उवगरणउप्पायणता साहितता वण्णसंजलणता भारपचोरहणता, से किं तं उवगरणउप्पायणया!,२ चउधिहा पं० २०. अणुप्पनाई उवगरणाई उप्पाएत्ता भवति, पोराणाई उपगरणाई सारक्खित्ता भवति, संगोवित्ता परित्तं जाणित्ता पचुद्धरित्ता भवति, आहापिहि विसंभइत्ता भवति, सेत्तं उवगरणउपायणया, से किं तं साहिलया',२ चउचिहा पं० २०-अणुलोमपदसहिते यावि भवति अणुलोमकायकिरियत्ता पडिरूवकायसंफासणया० सवत्येसु अप्पडिलोमया०, से तं साहिइया, से कितं वण्णसंजलणया?,२ चउचिहा पं०२०-आहातचार्ण वण्णवाई भवति, अब. ग्णवाई पडिहणित्ता, वण्णवाई अणुचूहित्ता, आयवुड्ढासेवी यावि०, से तं वण्णसंजलणया, से किं तं भारपचोहणता?.२ वउविहा पं० त० असंगहियपरिजणं संगिहित्ता भवति, सेहं आयारगोयरं गाहित्ता भवति, साहम्मियस्स गिलायमाणस्स आहाथामं वेयावचे अम्भुद्वित्ता भवति, साहम्मियाणं अधिकरणंसि उप्पण्णंसि तत्य अणिस्सितोषस्सितो वसंतो अपक्खगाहए मज्झत्यभावभूते सम्मं ववहरमाणे तस्स अधिकरणस्स खामणविउसमणयाए सया समियं अभुट्टित्ता भवति कहं (नु) साहम्मिया अप्पसदा अप्पझंझा अप्पकलहा ९८१ दशाश्रुतस्कंधच्छेदसूत्र, दसा-४ मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ अप्पकसाया अप्पतुमंतुमा संयमबहुला संवरबहुला समाहिबहुला अप्पमत्ता संजमेणं तवसा अप्पाणं भावमाणा एवं चर्ण विहरेजा, से तं भारपच्चोम्हणता, एसा खलु येरेहिं भगवंतेहि अट्टविहा गणिसंपदा पण्णत्तत्ति वेमि । १५॥ गणिसंपदध्ययनं ४॥ सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं दस चित्तसमाहिठणा पं०, कयरे खलु ते येरेहिं०१, इमे खलते दस चित्तसमाहिठाणा पं० त० तेणं कालेण० वाणियगामनामनयरे होत्था एत्थर्ण नगरवण्णओ भाणियो, तस्सणं वाणियगामनगरस्स बहिया उत्तरपुरच्छिमे दिसिमाए दृइपलासे नाम चेइए होत्था चेइयवण्णओ भाणियबो, जियसत्तू राया, तस्स धारिणी देवी, एवं सर्थ समोसरणं माणियचं जाव पुढवीसिलापट्टए, सामी समोसढे, परिसा निम्ाया, धम्मो कहिओ, परिसा पडिगया।१६। अजोत्ति समणे भगवं महावीरे समणे निम्गंधे निग्गंधीओ य आमंतित्ता एवं क्यासी-इह खलु अज्जो! निम्नधाण वा निम्गंधीण वा ईरियासमियाणं भासासमियाण एसणासमियाणं आयाणभंडमत्तनिक्खेवणासमियाणं उच्चारपासवणखेलजाहसिंघाणपारिट्ठावणियासमियाणं मणस० बयणस० कायमणगुत्ताणं वयगुत्ताणं फायगुत्ताणं गुत्तिदियाणं गुत्तभयारीणं आयट्ठीणं आयहियाणं आवजोईणं आयपरकमाणं पक्खियपोसहीए सुसमाहीपत्ताणं झियायमाणाणं इमाई दस चित्तसमाहिठाणाई असमुप्पण्णपुवाई समुपजिजा, तं०- धम्मचिंता वा से असमुप्पण्णपुवा समुप्पनेजा सवं धर्म जाणेत्तए, सणिणाणे वा से असमुप्पन्नपुषे समुपजेजा अहं सरामित्ति अप्पणो पोराणियं जाई सुमरित्तए, सुमिणदसणे वा से असमुष्पष्णपुर्व समुपजेजा आहातचं सुमिर्ण पासित्तए, देवदंसणे वा से असमुप्पण्णपुरे समुप्पज्जेज्जा दियं देविढूिंढ दिलं देवजहं दिवं पासित्तए, ओहिनाणे वा से असमुप्पण्णपुचे समुप्पजिना ओहिणा लोयं जाणित्तए, ओहिदसणे वा से असमुप्पन्नपुत्वे समुप्पजेज्जा ओहिणा लोयं पासित्तए, मणपज्जवनाणे वा से असमुप्पण्णपुष्वे समुष्पजेजा अंतो मणुस्सखेत्तेसु अड्ढाइनेसु दीवसमुहेसु सनीणं पंचिंदियाणं पजत्तगाणं मणोगए भावे जाणेत्तए, केवलनाणे वा से असमुप्पण्णपुरे समुष्पजेजा केवलकप्पं लोयालोयं जाणेत्तए, केवलदसणे वा से असमुप्पण्णपुरे समुप्पजेजा केवलकप्पं लोयालोयं पासित्तए, केवलमरणे वा से असमुप्पण्णपुचे समुप्पज्जेज्जा सबदुक्खप्पहीणाए 1१७। 'ओयं चित्तं समादाय, झाणं समणुपासति। धम्मे ठिओ अक्मिणो, निश्वाणमभिगच्छति ॥१॥ण इमं चित्तं समादाय, भुजो लोयंसि जायति । अप्पणो उत्तमं ठाणं, सण्णीणाणेण जाणति ॥२॥ अहातचं तु सुविणं, खिप्पं पासति संडे । सर्व वा ओहं तरति, दुक्खादा य विमुचति ॥ ३॥ पंताई भयमाणस्स, विचित्तं सयणासणं । अप्पाहा देवा दंसेति ताइणो ॥४॥ सबकामविरत्तस्स, खमतो भयभेरखं । तओ से ओही भवति, संजयस्स तवस्सिणो ॥५॥ तक्साऽवहडलेसस्स, दसणं परिसुजमति । उड्ढं अहे य तिरियं च, सर्व समणुपस्सति ॥६॥ सुसमाहडलेस्सस्स, अवितकस्स भिक्खुणो। सत्रओ विप्पमुक्कस्स, आया जाणति पजवे ॥ ७॥ जया से नाणावरणं, सवं होति खर्य गयं । तया लोगमलोग च, जिणो जाणति केवली ॥८॥ जया से दसणावरणं, सवं होति लयं गर्य। तओ लोगमलोग च, जिणो पासइ केवली ॥९॥ पडिमाए विसुद्धाए, मोहणिज्जे खयं गए। असेसं लोगमलोगं च, पासति सुसमाहिए ॥१०॥ जहा य मत्थयसूई, हयाए हम्मते तले। एवं कम्माणि हम्मंति, मोहणिजे खयं गए ॥११॥ सेणावतिमि णिहते, जहा सेणा पणस्सति । एवं कम्मा पणस्संति, महिणिज खयं गए॥१२॥ धूमहाणी जहा अम्मी, खिज्जत से निरिधण। एव कम्माणि खायत, माहाणले खयं गए॥१३॥ सुकमूले जहा रुक्ख, सिच्चम रोहति । एवं कम्मा ण रोहंति, मोहणिज्जे खयं गए ॥१४॥ जहा दड्ढाण बीयाणं,ण जायंति पुर्णकुरा । कम्मचीए तहा दड्ढे (प्र० सुदड्ढेसु), न रोहंति भवकुरा ॥ १५॥ चिच्चा ओरालियं बॉदि, नामगोत्तं च केवली। आउयं वेयणिजं च, छित्ता भवति नीरए ॥१६॥एवं अभिसमागम्म, चित्तमादाय आउसो ! सेणिसोधिमुवागम्म, आया सोहीमुवागए॥१७॥ति प्रेमि ॥ चित्तसमाधिस्थानाध्ययनं ५॥ मुयं मे आउतिर्ण भगवया एवमक्खार्य-इह खलु थेहिं भगवतहि इकारस उवासगपडिमाओ पं०, कयराओ खलु ताओ यहि भगवंतेहि इकारस उवासगपडिमाओ पं०१, इमा खलु ताओ थेरेहिं भगवंतेहिं इकारस उवासगपडिमाओ पं० सं०-अकिरियावादी यावि भवति नाहियवाई नाहियपणे नाहियदिट्ठी नो सम्मा. वादी नो णितियावादी नोसंतिपरलोगवादी णत्थि इहलोए णस्थि परलोए णत्थि माया णत्थि पिया णस्थि अरिहंता नत्थि चक्कचट्टी णत्धि बलदेवा णस्थि वासुदेवा णस्थि नरया णस्थि नेरइया णस्थि सुकडदुकडाणं फलवित्तिविसेसे णो सुचिण्णा कम्मा सुचिमफला भवंति णो दुच्चिण्णा कम्मा दुच्चिण्णफला भवंति अफले कल्लाणपावए नो पच्चायति जीवा णस्थि निरया णस्थि सिद्धी, से एवंवादी से एवंपण्णे एवंदिट्ठी एवंउंदरागभिणिविठू आवि भवति, से य भवति महिच्छे महारंभे महापरिम्गहे अहम्मिए अहम्माणुए अहम्मसेवी अह. म्मिट्टे अधम्मक्खाई अधम्मपलोई अधम्मजीची अधम्मपलमाणे अधम्मसीलसमुदायारे अधम्मेणं चेव वित्ति कप्पेमाणे विहरइ, हण छिंद मिंद चिकत्तए अंतके लोहितपाणी चंडा लहा खुद्दा साहस्सिया उकंचणमायाणियडिकुडकवडसातिसंपओगबहुला दुस्सीला दुष्परिचया दुरणुणेया दुश्या दुप्पडियाणंदा निस्सीला निग्गुणा णिम्मेरा निप्पच्चक्खाणपोसहोववासी ९८२ दशाश्रुतस्कंधच्छेदसूत्र, दसा मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ असाहू साओ पाणाइवायाओ अप्पडिविरया जावजीवाए एवं जाच सवाओ कोहाओ सबाओ माणाओ सबाओ मायाओ सधाओ लोभाओ सबाओ पेजाओ दोसाओ कलहाओ अभक्खाणाओ पेसुनाओ परपरिवादाओ अरतिरतीओ सधाओ मायामोसाओ मिच्छादसणसल्लाओअप्पडिविस्या जावजीवाए सबाओ कसायदंड(त)कट्ठण्हाणुबट्टणम्भंगणवण्णयमहणविलेवणसहफरिसरसरूवगंधमाडालंकाराओ अप्पडिविरया जावजीवाए सबाओ सगडरहजाणजुम्गगिल्लिविलिसीयासंदमाणियासयणासणयाणचाहणभोयणपवित्वरविधीतो अप्प डिविरया जावजीचाए असमिक्खियकारी समाओ आसहत्यिगोमहिसगवेलयदासीदासकम्मकरपृरिसाओ अप्पडिविरया जावजीवाए सबाओ कयविक्कक्मासदमासरूवगसंववहाराओ अप्पडिविरया जावजीचाए सबाओ हिरण्णसुषण्णधणधण्णमणिमुत्तियसंस्खसिलप्पवालाओ अप्पडिविरया जावजीवाए सबाओ कूडतुलकूडमाणाओ अप्पडिपिरया सबाओ आरंभसमारंभाओ अप्पडिविरया सवाओ पयणपयावणाओ अप्पडिविरया सञ्चाओ करणकारावणाओ अप्पडिविरया सबाओ कुट्टणपिट्टणतजणताडणवधबंधपरिकिरेसाओ अप्पडिविरया जावजीवाए जे यावष्णे तहप्पगारा सावजा अबोहिया कम्मंवा परपाणपरियावणकडा कनंति ततोवि अप्पडिविरया जावजीवाए से जहानामए केइ पुरिसे कलमसूरतिलमुग्गमासनिष्फावकुलत्यअलिसंदगजवएवमादीहिं अयते करे मिच्छादंड पउंजइ एवामेव तहप्पगारे पुरिसजाए तित्तिरवालाबगकपोतकपिंजलमिगमहिसवराहगोगोहकुम्मसरीसिवाइएहिं अयते करे - मिच्छादंडं पउंजति, जाऽविय से बाहिरिया परिसा भवति तक दासेति वा पेसेति वा भतएति वा भाइलेति वा कम्मकरएति वा भोगपुरिसेति वा वेसिपियणं अण्णयरगंसि अहालघुसयंसि अवराहसि सयमेव गरुयं दंडं निवत्तेति तं०- इमं दंडेह इमं मुंडेह इमं तजेह इमं तालेह इमं दुब्बंधणं करेह इमं नियलबंधणं इमं हडिबंधणं इमं चारगचंधणं इमं नियलजुयलसंकु. डियमोडितयं इमं हत्यच्छिन्नयं इमं पादच्छिन्नयं इमं कण्णच्छिन्नं इमं नकच्छिन्नं इमं ओदृच्छिणं इमं सीसच्छिन्नं इमं मुखच्छिण्णर्य इमं वइयच्छीइयं इमं हियउप्पाडियं एवं नयणदसणवयण इमं जिभुष्पाडियं करेह इमं ओलंबिययं इमं घंसिययं इमं घोलितयं इमं सूलाइयं इमं सूलाभिषणं इमं खारवत्तियं इमं दब्भवत्तियं इमं सीहपुच्छियं इमं वसभपुच्छियं इमं कड(दव)ग्गिवड्ढयं इमं काकणिमंसखातियं इमं भत्तपाणनिरुवयं करेह इमं जावजीवर्षपूर्ण करेह इमं अन्नतरेणं असुभेण कुमारेणं मारेह, जाऽविय से अम्भितरिया परिसा भवंति तं०-माताति वा पिताति वा भायाइ वा भइणीति वा भजाति वा धूयाति वा सुण्हाति वा तेसिंपिय णं अण्णयरंसि अहालहुसगंसि अवराहसि सयमेव गरुयं दंडं निबत्तेति तं०- सीतोदगवियर्डसि कार्य बोलित्ता भवति उसिणोदगवियडेण कार्य ओसिंचित्ता भवति अगणिकाएण कार्य उबडहिया भवति जोत्तेण वा वेत्तेण वा नेत्तेण व कसेण वा छिवाडीए वा लताए वा पासाई उद्दालेत्ता भवति दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा कार्य आउट्टित्ता भवति, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणे भवति, तहप्पगारे पुरिसजाते विप्पय - समाणे सुमणा भवति, तहप्पगारे दंडपासी (रुई) दंडगुरुए दंडपुरक्खडे अहिए अस्सि लोयंसि अहिए परंसि लोगंसि ते दुक्खति सोयति एवं जूरति तिप्पति पिट्टति परितप्पति, ते दुक्खणसोयणजूरणतिप्पणपिट्टणपरितप्पणवधबंधपरिकिलेसाओ अप्पडिविरया भवंति, एवमेव ते इत्यिकामेहिं मुच्छिया गढिया गिद्धा अज्झोक्वण्णा जाव वासाई चउपचमाई छहसमाणि वा अप्पतरं वा भुजतरं वा कालं मुंजित्ता भोगभोगाई पसवित्ता वेरायतणाई संचिणित्ता बहुयाई पाबाई कम्माई ओसण्णं संभारकडेण कम्मुणा से जहानामए अयगोलेति वा सेलगोलेति वा उदयंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहेधरणितलपतिट्टाणे भवति एवामेव तहप्पगारे पुरिसजाए वजबहुले धुण्ण पंक० बेर० भ० नियडि० आसायण० (असाय०) अयस० अप्पत्तिय० ओसणं तसपाणघाती कालमासे कालं किच्चा धरणितलमतिवतित्ता अहेनरगतलपविठ्ठाणे भवति, ते णं नरगा अंतो चट्टा बाहिं चउरंसा अहे सुरप्पर्सठाणसंठिया निबंधगारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मेदवसामसरुहिरपूयपडलचिक्खालित्ताणुलेवणतला असुई बीसा परमम्भिगंधा काउयअगणिवन्नाभा कक्खडफासा दुरहियासा नरगा असुभा नरगा असुभा नरगेसु वेदणा नो चेव णं नरएसु नेरइया निदायंति वा पयलायति वा सुतिं वा रतिं वा धितिं वा मतिं वा उवलमंति, सेणं तत्थ उज्जलं विउलं पगार्ड ककसं कडुयं रोहं दुक्खं चंडं तिथं तिक्वं तिवं दुरहियास नरएसु नेरइया नस्यवेवणं पचणुभवमाणा विहरंति, से जहानामए रुस्खे सिया पत्रतम्गे जाए मूलच्छिन्ने अग्गेगरुए जतो नि जतो दुर्ग जतो विसमं ततो पवडति एवामेव तहप्पगारे पुरिसजाए गम्भाओ गर्भ जम्माओ जम्म मरणाओ मरणं दुक्खाओ दुक्खं दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणं दाडभबोधिते यावि भवति, से तं अकिरियावादी।१८ासे किंत किरियावादी ?,२ भवति त-आहियवादी आहियपणे आहियदिट्ठी सम्मावाई नियावाई संतिपरलोयवादी अस्थि इहलोए अस्थि परलोए अस्थि पिया अस्थि माता अस्थि अरिहंता अस्थि चक्कवट्टी अस्थि बलदेवा अस्थि वासुदेवा अस्थि सुकडदुकडाणं कम्माणं फलवित्तिविसेसे सुविधा कम्मा सुचित्रफला भवंति दुचिण्णा कम्मा दुनिण्णफला भवंति सफले कालाणपावए पचायति जीवा अस्थि नेरइया अत्यि देवा अस्थि सिद्धी, से एवंवादी एवंपने एवंदिट्ठी एवं उंदरा९८३ दशाश्रुतस्कंघच्छेदसूत्र, देसा-5 मुनि दीपरत्नसागर Tht Page #7 -------------------------------------------------------------------------- ________________ SATTA गभिनिविटे आवि भवति, से भवति महिच्छे जाव उत्तरगामिए नेहए सुखपक्खिए आगमेसाणं सुलभबोहिए यावि भवति, से तं किरियवादी।१९। साधम्मरुई यावि भवति, तस्स बहुई सीलधयगुणवयवेरमणपञ्चक्खाणपोसहोदवसाईनो सम्मं पट्टवितपुवाई भवंति, एवं दसणसावओ पढमा उवासगपडिमा ।२०। अहावरा दोचा उवासगपडिमा-साधम्मरूई यावि भवति, तस्स णं बहूई सीलवयगुणवयवेरमणपञ्चक्खाणपोसहोववासाई सम्मं पट्टक्तिाई भवंति, से णं सामाइयदेसाक्गासिय नो सम्मं अणुपालित्ता भवति, दोच्चा उवासगपडिमा ।२१॥ अहावरा तच्चा उवासगपडिमा सवधम्मलई यावि भवति, तस्स णं बहूई सीलवयगुणक्यवेरमणपचक्खाणपोसहोषवासाई सम्म पट्टविताई भवंति, से णं सामाझ्यदेसावगासियं सम्म अणुपालित्ता भवति, से णं चाउद्दसअट्टमीउद्दिपुण्णमासिणीसु पडिपुण्णं पोसह नो सम्म अणुपालेत्ता भवति, तचा उवासगपडिमा । २२ । अहावरा चउत्था उवासगपडिमा-सहधम्मरुई याचि भवति, तस्स र्ण बहूई सीलवय जाव सम्मं पट्टविताई भवति, से गं सामाइयदेसावगासियं सम्म अणुपालेता भवइ, से णं चाउद्दसअट्टमिउदिपुण्णमासिणीसु पडि. पुणं पोसह सम्मं अणुपालेता भवति, से णं एगराइयं उवासगपडिमं नो सम्म अणुपालेता भवति, चउत्था उवासगपडिमा ।२३। अहावरा पंचमा उवासगपडिमा साधम्मकई यानि भवति, तस्स णं बहूई सीलवय जाव सम्म अणुपालेत्ता (पडिलेहियाई) भवति, से णं सामाइय तहेव से णं चाउसि तहेव एगराइयं सम्म अणुपालेत्ता भवति, से णं असिणाणए वियडभोई मलियकडे दिया बंभयारी रति परिमाणकडे, से णं एयारूवणं विहारेणं विहरमाणे जहएगाहं वा दुयाहं वा तियाहं वा उकोसेणं पंच मासे विहरिजा, पंचमा उवासगपडिमा।२४। अहावरा छट्ठा उवासगपडिमा सवधम्मरुई यावि भवति जाव से एगराइयं उबासगपडिमं अणुपालित्ता भवति, से णं असिणाणए वियडभोई मउलीयकडे दिया वा राओ वा बंभयारी, सचित्ताहारे य से परिणाए ण भवति, सेर्ण एयारुवर्ण बिहारण विहरमाणे जहएगाहं वा दुयाहं वा जाव उको छम्मासा विहां ।२५। अहावरा सत्तमा उवासगपडिमा-सधधम्मई यावि भवति जाव राओ वा बभयारी सचित्ताहारे से परिणाए भवति, आरंभे से अपरिणाए भवति, सेणं एयारूवेणं विहारेणं एगाहं वा दुयाहं वा जाव उको सत्त मासे विहरिना, सत्तमा उवासगपडिमा।२६।अहावरा अट्ठमा उवासगपडिमा-साधम्म यावि भवति जावराओ वा अभयारी सचित्ताहारे से परिणाए भवति आरंभे से परिण्णाए भवति, पेसारंभे य से अपरिण्णाए भवति, से णं एयारूपेणं विहारेणं विहरमाणे जाव एमाहं वा दुयाहं वा जाव उको अट्ठ मासा विहरिजा, से तं अट्टमा उवासगपडिमा ।२७। अहाबरा नवमा उवासगपडिमा-सबधम्मरुपी यावि भवति जाव राओ (राओवरायं) बंभयारी सचित्ताहारे से परिण्णाए भवति आरंभे से परिण्णाए भवति पेसारंभे से परिणाए भवति, उहिट्ठभत्ते से अपरिण्णाए भवति, से एयारूवेणं विहारेणं विहरमाणे जह० एगाह वा दुयाह वा जाव उकोसेणं नव मासा विह रिजा, से तं नवमा उवासगपडिमा।२८। अहावरा दसमा उवासगपडिमा-सबधम्मरई यावि भवति जाव उद्दिभत्ते से परिणाए भवति, से णं तुरमुंडए वा छिलिधारए वा, तस्स नं आभ(इ)गुस्स वा समाभट्ठस्स वा कप्पंति दुवे भासाओ भासित्तए तं-जाणं वा जाणं अजाणं वा नो जाणं, से णं एयारूण विहारेणं विहरमाणे जहएगाहं वा दुयाई वा उको 13 दस मासा विहरिजा, दसमा उवासगपडिमा ।२९। अहावरा एकारसमा उवासगपडिमा सधधम्मरुई जाव उद्दिट्ठभत्ते से परिणाए भवति, से णं खुरमुंडए वा लुत्तसिरए वा गहियायारभंडगनेवत्थे जारिसे समणाणं निम्गंधाणं धम्मे पं० तं सम्म काएण फासेमाणे पालेमाणे पुरओ जुगमायाए पेहमाणे दठूण तसे पाणे उबद पाए रीएजा साहट पाए रीएजा वितिरिच्छं वा पायं कटु रोएजा, सति परकमे संजतामेव परिकमेजा, नो उज्जुर्य गच्छेजा, केवलं से नायए पेजबंधणे अयोच्छिपणे भवति, एवं से कप्पति नायविहिं एत्तए, तत्थ से पुवागमणेणं पुवाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूबे कप्पति से चाउलोदणे पडिगाहित्तए नो से कप्पइ भिलिंगसूत्रे पडिगाहितए, तत्थ णं से पुवागमणेणं पुमाउत्ते मिलिंगसूत्रे पच्छाउत्ते चाउलोदणे कप्पति से मिलिंगसूत्रे पडिगाहित्तए नो से कप्पति बाउलोदणे पडिगाहित्तए, तत्य णं से पुत्रागमणेर्ण दोवि पुवाउत्ताई कप्पंति से दोवि पडिगाहित्तए, तत्थ से पुवागमणेणं दोवि पच्छाउत्ताई नो से कप्पंति दोचि पडिगाहित्तए, तत्व जे से पुवागमणेणं पुथाउत्ते से कप्पति पडिगाहित्तए, जे से तत्थ पुत्रागमणेणं पच्छाउत्ते नो से कप्पड पडिगा. हित्तए, तत्थ णं गाहावइकुलं पिंडवायपडियाए अणुपविट्ठस्स कप्पइ एवं वइत्तए समणोवासगस्स पडिमापडिवण्णस्स भिक्खं दलयह, एयारूवेणं विहारेणं विहरमाणे केह पासित्ता वदेजा- के आउसो! तुम वत्तवं सिया?,समणावासए पडिम पडिजिते अह्मसति वत्ता सिया,से णं एयारूवर्ण विहारेणं विहरमाणे जह०एगा। एकारस मासे विहरेजा, एगारसमा उपासगपडिमा, एताओ खलु ताओ घेरेहिं भगवंतेहिं एगारस उवासगपडिमाओ पण्णत्ताओत्ति घेमि ।३०॥ श्रमणोपासकपतिमाध्ययनं ६॥ सुर्य मे आउसंतेणे भगक्या एवमक्खार्य-इह खलु थेरेहिं भगवंतेहिं बारस मिक्खुपडिमाओं पं०, कयराओ खलु ताओ जाव पं० १, इह खलु एताओ० पं० त०- मासिया मिक्खुपडिमा दोमासिया भिक्खुपडिमा तिमासिया भिक्सुपडिमा चउमासिया पंचमासिया छम्मासिया सत्तमासिया पढमा सत्तराईदिया दुच्चा सत्तराईदिया तथा सत्तराईदिया अहोराई- (२४६) ९८४ दशाश्रुतस्कंधच्छेदमूत्र, दसा-09 मुनि दीपरत्नसागर Page #8 -------------------------------------------------------------------------- ________________ II दिया एगराईदिया मिक्सुपडिमा।३१।मासियं णं भिक्सुपडिम पडिक्सस्स अणगारस्स निचं वोसहकाए चियत्तदेहे जे केई उक्सग्गा उप्पजति तं०-दिशा पा माणसा वा तिरिक्त जोणिया वा ते उप्पणे सम्मं सहति खमति तितिक्षति अहियासेति, मासियं णं मिक्सुपडिम पडिवण्णस्स अणगारस्स कप्पा एगा दत्ती भोयणस्स पढिगाहित्तए एगा पाणगस्स, अण्णाउँछं सुद्धोवहडं निहित्ता पहवे तुप्पयचउप्पयसमणमाहणअतिहिकिविणवणिमगा, कप्पाइ से एगस्स भुंजमाणस्स पडिगाहित्तए, णो बुहं णो तिहं णो चउन्हंणो पंचई Mणो गविणीए णो बालवच्छाए णो दारगं पेजमाणीए नो अंतो एलयस्स दोवि पाए साहद्ध दलमाणीए नो पाहि एलयस्स दोवि पाए साहट बलमाणीए, एग पाए। पार्य बाहिं किच्चा एलुयं विक्संभइत्ता एवं दलयति एवं से कप्पति पडिगाहित्तए, एवं से नो दलयति एवं से नो कप्पह पडिगाहित्तए, मासियं णं भिक्खुपडिम पडिवण्णस्स अणगारस्स तओ गोयरकाला पं० २०-आदिमे मजिसमे परिमे, आदि चरेजा णो मज्झे चरिजा णो चरिमे चरिजा, मझे चरेजा नो आइ चरेजा नो परिमे चरेजा, चरिमं चरेजा नो आदिम चरेजा नो मझे चरेजा, मासियं णं भिक्सुपडिमं पडिवण्णस्स अणगारस्स छबिहा गोयरचरिया ५० त०- पेला अखपेला गोमुत्तिया पयंगवीथिका संचुकावडा गंतुंपचागया, मासिय णं भिक्खुपडिमं पडिवण्णस्स अणगारस्स जत्य णं केइ जाणति कप्पड़ से तत्य एगराइयं वसित्तए, जत्य णं केड़ न जाणइ से कप्पति तत्व एगरायं वा दुरायं वा वसित्तए, नो कप्पा एगरायाओ वा दुरायाओ वा परं वत्थए, जंतत्व एगरायाओ वा दुरायाओ वा परं वसति से संतरा छेदे वा परिहारे वा, मासियं गं भिक्खुपडिम पडिवण्णस्स कप्पति चत्तारि भासाओर भासित्तए तं०-जायणी पुच्छणी अणुण्णवणी पुट्ठस्स वागरणी, मासियं णं भिक्खुपडिमं पडिवण्णस्स० कप्पति तओ उवस्सगा पडिलेहित्तए त०- अहे आरामगिहंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलगेहंसि वा, मासियं णं भिक्षु० कप्पन्ति तओ उबस्सगा अणुण्णवित्तए तै०-अहे आरामगिहं अहे वियडगिहं अहे रुक्खमूलगिह, मासियणं कप्पइ तओ उवस्सया उवायणावित्तए तं चेच, मासियं णं कप्पइ तओ संथारगा पडिलेहित्तए तं०- पुढवीसिलं वा कट्ठसिलं वा आहासंथडमेव, मासियं णं भिक्सुपडिम पडिवण्णस्स कप्पह तओ संथारा अणुपणवेत्तए तं चेच, मासियं कप्पंति तओ संथारा ओवायणावित्तए तं चेव, मासियं० इत्थी उबस्सयं उवागरिछना से इत्थी एवं पुरिसे णो से कप्पइ तं पडुच निक्खमित्तए वा पविसि. तए वा, मासियं० जाव पडिवण्णस्स केइ उपस्सर्य अगणिकाएण झामेजा नो से कप्पड़ तं पडुच निक्खमित्तए वा पविसित्तए वा, तत्थ ण केड वधाय असिं गहाय आगच्छेजा जाप से नो कप्पइ तं पहुच अलंचित्तए वा पलंबित्तए पा, कप्पड़ से आहारियं रीइत्तए, मासियं णं भिक्खुपडिमं जाव पायंसि थाणू वा कंटए वा हीरए वा सकरा वा अणुपविसेज्जा नो कप्पड़ से नीहरित्तए वा विसोहित्तए वा कप्पड़ से आहारियं रीइत्तए, मासियं णं जाव अच्छिसि वा पाणाणिवा पीयाणि या रए वा परियापजिजा नो से कप्पानीहरित्तए वा विसोहित्तए वा, कप्पड़ से आहारीयं रीइत्तए, मासियं णं. जत्येष सूरिए अस्थमेज तत्व जलंसि वा बलंसि वा दुग्गंसि वा निण्णंसि वा पवयंसि वा विसमंसि वा गड्डाए वा दरीए वा कप्पड़ से तं स्यणि तत्थेव उवायणावित्तए, नो से कप्पड़ पदमवि गमित्तए, कप्पइ से कालं पाउप्पभायाए रयणीए जाव जलंते पाईणाभिमुहस्स वा दाहिणाभिमुहस्स वा पडीणाभिमुहस्स वा उत्तराभिमुहस्स वा आहारीयं रीइत्तए, मासियं णं० नो कप्पड़ अणंतरहियाए पुढवीए निदाइत्तए वा पयलाइत्तए पा, केवली पूया आदाणमेयं, से तत्य निहायमाणे वा पयलायमाणे वा हत्थेहिं भूमि परामुसेजा अहाविधिमेव ठाणं ठाइत्तए निक्खमित्तए वा, उच्चारपासवणेणं उब्चाहिजेजा नो से कप्पड ओगिण्हित्तए, कप्पड़ से पुष्वपडिलेहितए चंडिले - उञ्चारपासवर्ण परिद्ववित्तए, तमेव उवस्सयं आगम्म अहाविधिं ठाणं ठाइत्तए, मासिय० नो कप्पइ ससरक्खेहिं पाएहिं (काएहिं प्र०) गाहावइकुलं भत्ताए वा पाणाए वा नि० पवि०, अह पुण एवं जाणेजा-स सरक्खे सेअत्ताए वा जाहत्ताए वा मलत्ताए वा पंकत्ताए वा विद्धत्थे(परिणए)से कप्पड़ गाहावइकुलं भत्ताए वा पाणाए वा निक्ख० पवि०, मासियं० नो कप्पड़ सीओदगवियडेण वा उसिणोदगवियडेण वा हत्थाणि या पायाणि वा दंताणि वा अच्छीणि वा मुह वा उच्छोलित्तए वा पधोवित्तए वा णण्णत्थ लेवालेवेण वा, मासियंणं० नो कप्पइ आसस्स वा हस्थिरस वा गोणस्स वा महिसरस वा कोलस्स वा साणस्स वा (कोलसुणगस्स वा) दुट्ठस्स वा बग्घस्स वा० आवडमाणस्स पदमवि पञ्चासकित्तए, अदुवस्स आवडमाणस्स कप्पति जुगमित्तं पचोसकित्तए, मासियं शं नो कप्पइ छायाओ सीयंति उण्हं इत्तए उपहाओ उण्हंति नो छायं एत्तए, जं जत्य जया सिया तं तत्थ अहियासए, एवं खलु एसा मासिया भिक्खुपडिमा अहामुत्तं अहाकप्पं अहामगं अहातचं सम्म काएणं फासित्ता पालित्ता सोहिता तीरित्ता किहित्ता आराहित्ता आणाए अणुपालित्ता भवति । ३२ । दोमासियं णं भिक्खुपडिमं निचं वोसट्टकाए तं चेव जाय दो दत्ती, तिमासियं० तिष्णि दत्तीओ चाउमासियं० चत्तारि दत्तीओ पंचमासियं पंच दत्तीओ उमासिय छ दत्तीओ सत्तमासियं सत्त दत्तीओ, जत्थ जत्तिया मासा तत्थ तत्तिया दत्तीओ। ३३ । पढम सत्तराईदियं णं भिक्सुपडिमं पडिवण्णस्स अणगारस्स निचं पोसिट्ठकाए जाव अहियासेड, कप्पाह से चउत्येणं ९८५ दशाश्रुतस्कंधच्छेदसूत्र, दसा-9 मुनि दीपरत्नसागर Page #9 -------------------------------------------------------------------------- ________________ - भत्तेणं अपाणएणं बहिया गामस्स चा जाब रायहाणीए वा उत्ताणगस्स वा पासेल्लगस्स वा नेसजियस्स वा ठाणं ठाएत्तए, तत्थ दिवमाणुसतिरिक्खजोणिया उवसग्गा समुप्पजिजा, ते णं उवसग्मा० पयलिज वा पवडिज वा नो से कप्पड़ पयलित्तए वा पबडित्तए वा, तत्थ से उच्चारपासवणे उब्बाधेजा नो से कप्पइ उच्चारपासवणं ओगिण्हेत्तए, कप्पइ से पुत्रपडिलेहियंसि थंडिलंसि उच्चारपासवर्ण परिहवित्तए, अहाविधिमेव ठाणं ठाइत्तए, एसा खलु पढमा सत्तराईदिया भिक्खुपडिमा अहासु जाव आणाए अणुपालिता भवति, एवं दोचा सत्तराइंदियावि, नवरं दंडातियस्स वा लगंडसाइस्स वा उकडुयस्स वा ठाणं ठाइत्तए, सेसं तं चेव जाव अणुपालिता भवति, एवं तचा सत्तराईदियाविभवति, नवरं गोदुहियाए वा वीरासणियस्स वा अंचखुजस्स वा ठाणं ठाइत्तए, एवं चेव जाव अणुपालिता भवति। ३४॥ एवं अहोरातियावि, नवरं छद्रेणं भत्तेणं अपाणएणं पहिया गामस्स वा जाव रायहाणियस्स वा ईसि दोवि पाए साहदटु बग्घारियपाणिस्स ठाणं ठाइत्तए. सेसं तं चेव जाव अणुपालिता भवति, एगराई णं भिक्खुपडिमं पडिवनस्स अणगारस्स निचं वोसिट्टकाए जाव अहियासेति, कप्पइ से अट्ठमेण भनेणं अपाणएणं बहिया गामस्स वा जाव रायहाणीए वा ईसिप-भारगएणं काएणं एगपोग्गलहिताए दिट्टीए अणिमिसनयणे अहापणिहितेहिं गत्तेहिं सचिंदिएहिं गुत्ते दोवि पाए साहट्ट बग्धारियपाणिस्स ठाणं ठाइत्तए, तत्व से दिवमाणुसतिरिच्छजोणिया जाव अहाविधिमेव ठाणं ठाइत्तए, एगराई णं भिक्खुपडिमं अणणुपालेमाणस्स अणगारस्स इमे नओ ठाणा अहियाए असुभाए अखमाए अणिस्सेसाए अणाणुगामियत्ताए भवंति, तं० उम्मायं वा लभेजा दीहकालियं वा रोगायंक पाउणेजा केवलिपमत्ताओ धम्माओ वा भंसेजा, एगराइयं णं भिक्खुपडिमं सम्मं अणुपालेमाणस्स अणगारस्स इमे तओ ठाणा हियाए जाव आणुगामियत्ताए भवंति, त०-ओहिणाणे वा से समुप्पजेजा मणपजवनाणे वा से समुप्पजजा कबलनाणे वा स असमुप्पण्णपुर्व समुप्पजज्जा, एवं खल एसा एगराइया भिक्खुपडिमा अहासुतं अहाकप्पं अहामगं अहातचं सम्मकाएण फासिता पालिता सोहिता तीरिता किहिता आराहिता आणाए अणुपालिता यावि भवति, एताओ खलु ताओ बेरोहिं भगवंतहि पारस भिक्खुपडिमाओ पण्णताओसि बेमि । ३५॥ भिक्षपतिमाध्ययन ७॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पंचहत्युत्तरे होत्या तं०- हत्युत्तराहिं चुए चदत्ता गम्भ वकते, हत्युत्तराहिं गम्भाओ गम्भ साहरिए, हत्युत्तराहिं जाए, हत्युत्तराहिं मुंडे भवित्ता आगाराओ अणमारियं पपइए, हत्युत्तराहिं अणते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदसणे समुष्पने, साइणा परिनिषुए भयवं, जाव भुजो २ उपदसइत्ति बेमि । ३६ ॥ पर्युषणाकल्पाध्ययनं ८॥ तेणं कालेण० पानामनगरी होत्था वण्णओ, पुण्णमहे चेइए, कोणिए राया, धारिणी देवी, सामी समोसढे, परिसा निग्गया, धम्मो कहिओ, परिसा पडिगया, अजोत्ति समणे भगवं महावीरे वहये निम्गंधा य निग्गंधीओ य आमतता एवं वदासी-एवं खलु अजो! तीस मोहणीयट्ठाणाई इमाई इत्थी वा पुरिसो वा अभिक्खणं २ आयरमाणे वा समायरमाणे वा मोहणिजताए कम्मं पकरेति, तं०-'जे केवि तसे पाणे. वारिमझे विगाहिया। उदएणऽकम्म मारेति.महामोहं पकाई॥१८॥सीसा जे केई, आवेढेइ अभिक्खणं । तिवासुभसमायारे, महामोहं० ॥१९॥ पाणिणा संपिहितार्ण, सोयमावरि पाणिणं । अंतो नदंतं मारेइ०॥२०॥जायतेयं समारम्भ, बहु ओरंभिया जणं। अंतो धूमेण मारेइ० ॥२१॥ सीसंमि जे पहणंति, उत्तमंगंमि चेयसा। विभज मत्ययं फाले ॥२२॥ पुणो २ पणिधीए, हणित्ता (बाले) उवहसे जणं । फलेण अदुवा दंडेणे ॥२३॥ गुढायारी निगृहिज्जा, मायं मायाए छायए। असचवाई निण्हाइ० ॥२४॥ धंसेड़ जो अभूएणं, अकम्म अत्तकम्मुणा । अदुवा तुममकासित्तिः ॥२५॥ जाणमाणो परिसओ. सबमोसाइ भासति। अक्खीणझझ पुरिस०॥२६॥ अणायगस्स नयव, दार तस्सव धसिया । विउले विक्खोभइत्ताणं, किचाणं पडिचाहिरं ॥२७॥ उचगसंतपि मंपित्ता, पडिलोमा चाहिं । भोगभोगे पियारेति ॥२८॥ अकुमारभूए जे केइ, कुमारभूएत्तिऽहं वए। इत्थीबिसयगेहीए॥२९॥ अभयारी जे केई. अभयारीतिऽहं वए । गहमेव गवं मो. विस्सर नदती नदं ॥ ३० ॥ अप्पणो अहिए चाले, मायामोस पहुं भसे । इत्थीविसयगिद्दीए ॥३१॥ जंनिस्सिए उनहती, जससाऽभिगमेण य । तस्स लुम्भइ वित्तंमि० ॥३२॥ ईसरेण अदुवा गामेणं, अणीसरे ईसरीकए। तस्स संपरिगहित(यहीण)स्स, सिरी अतुल्लमागया॥३३॥ ईसादोसेण आइडे. कलुसाउलचेयसे । जे अंतरायं चेएइ० ॥३४॥ सप्पी जहा अंडपुर्ड, मत्तारं जो विहिसइ। सेणावतिं पसस्थारं ॥३५॥ जे नायगं च रहस्स, नेयारं निगमस्स वा। सेट्टि पहुसं हता०॥३६॥ बहुजणस्स नेतारं, दीर्य ताणं च पाणिणं । एयारिसं नरं हता०॥३७॥ उवट्ठियं पडिविरयं, संजय सुसमाहियं । विउकम्म धम्माओ भंसेति ॥३८॥ तहेवाणतनाणीणं, जिणाणं वरदसिणं । तेसिं अवण्णवं चाले० ॥३९॥ णेयाउयस्स मग्गस्स, दुढे अवहर(रज्झती बहुं । तं तिप्पयंतो भावेति० ॥४०॥ आयरिय उज्झाया, सुयं विणयं च माहिए। ते चेव खिंसती चाले० ॥४१॥आयरिउवज्झायाण, सम्म न पडितप्पई । अपरिपूयए पद्धे० ॥४२॥ अबहुस्सुएवि (य) जे केई, सुएणं पविकत्थई । सज्झायवादं वदति०॥४३॥ अतवस्सी य जे केई, तवेणं पविकत्थई । सबलोगपरे तेणे०॥४४॥ साहारणट्ठा जे केई, गिलाणमि ९८६ दशाश्रुतस्कंधच्छेदसूत्र, दसा मुनि दीपरत्नसागर Page #10 -------------------------------------------------------------------------- ________________ ghar स उवहिए। पभू न कुबई किचं, मज्ज्ञपि से ण कुवति ॥४५॥ सढे नियडिपण्णाणे, कलसाउलचेयसे। अप्पणो य अचोहीए.॥४६॥ जे कहाअधिकरणाई, संपउंजे पुणो पुणो। सञ्चति त्याण भेयाए०॥४७॥ जे य आहम्मिए जोए, संपउंजे पुणो पुणो। सहाहेउं सहीहेडं० ॥४८॥ जे य माणुस्सए भोए, अदुवा पारलोइए । तेऽतिप्पयंतो आसयति ॥४९॥ इड्ढी जुत्ती जसो वण्णो, देवाणं चलवीरियं । तेसिं अवण्णवं बाले०॥५०॥ अप्पसमाणो पस्सामि, देवे जक्खे य गुज्झगे। अण्णाणो जिणपूयही० ॥५१॥ एते मोहगुणा वृत्ता, कम्मत्ता चित्तवरणा। जे उ भिक्खू विक्जेजा, चरित्त(ज)त्तगवेसए ॥५२॥ जंपि जाणेइ जो पुर्व, किच्चाकिचं बहुं जदं । तं वन्ता ताणि सेविजा, जेहिं आयारवं सिया ॥५३॥ आयारगुत्ते सुद्धप्या, धम्मे ठिच्चा अणुत्तरे। तत्तो वमे सए दोसे, विसमासीविसो जहा ॥५४॥ सुझंतदोसे सुद्धप्पा, धम्मट्ठी विदितापरे । इहेब लभते कित्ति, पेच्चा य सुगतिं बरे ॥५५॥ एवं अभिसमागम्म, सूरा दढपरकमा। सबमोहविणिम्मुक्का, जातिमरणमतिच्छिय ॥५६॥ त्ति बेमि ॥ मोहनीयस्थानाध्ययनं ९॥ तेणं कालेणं० रायगिहे नामं नयरे होत्या वण्णओ, गुणसिलए चेइए, रायगिहे नगरे सेणिए नाम राया होत्था रायवष्णओ, एवं जहा ओचाइए जाव चालणाए सदि० विहाद।३७। तए णं से सेणिए राया अण्णया कयाई व्हाए कय. बलिकम्मे कयकोउयमंगलपायच्छित्ते सिरसाहाते कंठेमालकडे आविद्यमणिसुवण्णे कप्पियहारबहारे तिसरयपालंचपलंचमाणकडिसुत्तयसुकयसोहे पिणद्धगेविजे अंगुलेजग जाव कप्परुक्खए व अलंकियविभूसिए नरिंदे सकोरंटमलदामेणं छत्तेणं घरिजमाणेणं जाच ससिव पियदसणे नरवई जेणेव बाहिरिया उबट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छा ता सीहासणवरंसि पुरच्छाभिमुहे निसीयइत्ता कोइँचियपुरिसे सद्दावेइ त्ता एवं वदासी-गच्छह णं तुझे देवाणुप्पिया ! जाई इमाई रायगिहस्स नगरस्स बहिया तं० आरामाणि य उजाणाणि य आसणाणि य आयतणाणि य देवकुलाणि य सभाओ य पवाओ य पणियगिहाणि य पणियसालाओ य छुहाकम्मंताणि य वाणियकम्मंताणि य एवं कट्टकम्मंताणि य इंगालकमंताणि य वणकम्मंताणि य दम्भकम्मंताणि य जे तस्येव महत्तरगा आणता चिटुंति ते एवं वदह-एवं खलु देवाणुप्पिया ! सेणिए राया भंभासारे आणवेति-जया णं समणे भगवं महावीरे आइगरे तित्थगरे जाव संपाविउकामे पुवाणुपुचि चरमाणे गामाणुगामं दूतिजमाणे सुहसुहेणं विहरमाणे संजमेणं तवसा अप्पाणं भावमाणे इहमागच्छेजा तया णं देवाणुप्पिया ! तुमे भगवओ महावीरस्स अहापडिरूवं उम्गहं अणुजाणह ता सेणियस्स रपणो भंभासारस्स एयमद्वं पियं निवेएह, तए णं ते कोकुंबियपुरिसा सेणिएणं रण्णा भंभासारेण एवं बुत्ता समाणा हट्टतुट्टा जाब हियया जाव एवं सामित्ति आणाए विणएणं क्यणं पडिसुणंति त्ता सेणियस्स रण्णो अंतियाओ पडिनिक्खमंति त्ता रायगिहनगरस्स मझमझेणं निग्गच्छंति ता जाई इमाई भवंति रायगिहस्स बहिया आरामाणि वा जाव जे तत्य महयरगा आण(अण्ण ता चिटुंति ते एवं वदंति जाब सेणियस्स रण्णो एयमद्वं पियं निवेदिजा मे पियं भवतु, दोचपि एवं वदति त्ता जामेच दिसं पाउम्भूया तामेव दिसं पडिगया। ३८॥ तेणं कालेष० समणे भगवं महावीरे आदिगरे जाव गामाणुगामं दूइज्जमाणे जाव अप्पाणं भावमाणे विहरति, तते णं रायगिहे नगरे सिंघाडगतिगचउक्कचचर जाव परिसा पडिगया जाव पब्रुवासति, तते णं महत्तरगा जेणेव समणे मगर्व महाबीरे तेणेव उवागच्छंति त्ता समणं भगवं महावीरं वंदति नमसंति त्ता नामगोयं पुच्छंति त्ता नामगोत्तं पधारेति त्ता एगयओ मिलति त्ता एगतमवकर्मति त्ता एवं वदासी-जस्स णं देवाणुप्पिया! सेणिए राया देसणं कखइ जस्स णं देवाणुप्पिया ! सेणिए राया दसणं पीहेति जस्स देवाणुप्पिया! सेणिए राया सर्ण पत्थेति जस्स ण देवाणुप्पिया ! सेणिए राया सणं अमिलसति जस्स र्ण देवाणुप्पिया ! सेणिए राया नामगोत्तस्सवि सवणयाए हहतुह जाव भवति से णं सभणे भगवं महावीरे आदिगरे तित्वगरे जाव सवण्णू सवदरिसी पुणुपुति चरमाणे गामाणुगामं दूइज्जमाणे सुहंमुहेणं विहरमाणे इहमागयाते इह संपण्णे इह समोसढे जाव अप्पाणं भावेमाणे विहरति, तं गच्छामोणं देवाणुप्पिया! सेणियस्स रष्णो एयमहूं पियं निवेदेमो पियं भे भव तुत्तिकटु एयमहूँ अण्णमण्णस्स पडिसुणति त्ता जेणेव रायगिहे नगरे तेणेव उवागच्छंति ता रायगिहं नगरं मझमझेणं जेणेव सेणियस्स रपणो गिहे जेणेव सेणिए राया तेणेष उवागच्छन्ति त्ता सेणियरायं करतलपरिग्गहियं जाव जएणं विजएणं वडावेति त्ता एवं वयासी-जस्स णं सामी ! सणं कखंति जाव से णं समणे भगवं महावीरे गुणसिलए चेइए जाव विहरह, तंणं देवाणुप्पियाणं पियं निवेदामो पियं भे भवतु।३९। तते णं से सेणिए राया तेसिं पुरिसाणं अंतिएएयमहूँ सोचा निसम्म हतुहजाबहियए सिंहासणाओ अम्मुद्देति त्ता कोणिओ जाव वंदति नमंसति ता ते पुरिसे सकारेति संमाणेति त्ता विउलं जीवियारिहं पीतिदाणं दलयति त्ता पडिक्सिजेड त्ता नगरगुत्तिए सहावेत्ता एवं वदासी-खिप्पामेर भो देवाणुप्पिया! रायगिहं नगरं सभितरवाहिरियं आसियसंमज्जिओवलितं जाव पञ्चप्पिणंति।४। तए ण से सेणिए राया बलबाउयं सहावेति ता एवं वयासी-विप्पामेव मो देवाणुप्पिया ! हयगयरहजोहकलियं चाउरंगिणि से सम्बाहेह जाव सेवि पञ्चप्पिणति, तते णं से सेणिए राया जाणसालियं सदावेति त्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! धम्मियं ९८७ दशाश्रुतस्कंधच्छेदसूत्र, दसा-१० मुनि दीपरत्नसागर Page #11 -------------------------------------------------------------------------- ________________ lo जाणपवरं जुतामेव उवद्वावेह ता मम एयमाणत्तियं पञ्चप्पिणाहि तते णं से जाणसालिए सेणिएणं रण्णा एवं वृत्ते समाणे हट्टतुट्टजावहियये जेणेव जाणसाला तेणेव उपागच्छइ ता जाणसाल अणुपविस ता जाणं पचुवेक्खड़ ता पथोरुमति ता जाणगं संपमजइ ता जाणगं णीणेति ता जाणगं संवगृह ता दूसं पवीणेति ता जाणाई समलंकरेइ त्ता जाणाई वरभंडमंडियाई करेइ ता जेणेव वाहणसाला तेणेव उवागच्छ ता वाहणसालं अणुपविसति त्ता वाहणाई पशुविक्खति ता वाहणाई संपमजइ ता वाहणाई अप्फालइ ता वाहणाई जीणेति ता दूसे पविणेति ता वाहणाई अलंकारेति ता वाहणाई वराभरणमंडियाई करेति ता जाणगं जोएति त्ता वट्टिमोगाहेति ता पओगलट्ठि पओगधरए य समं आरोहह ता जेणेव सेणिए राया तेणेव उवागच्छइ ता करयल जाव एवं वदासी-जुले ते सामी ! धम्मिए जाणपवरे, आइट्टा भदंत वग्गुगाही । ४१। तए णं सेणिए राया भंभासारे जाणसालियरस अंतिए एयमहं सोचा निसम्म हट्ट जाय मज्जणघरं अणुपविसद् जाव कप्परुलखए चैव अलंकियविभूसिए नरिंदे जाव मज्जणघराओ पडिनिक्खमति त्ता जेणेव पेलणा देवी तेणेव उवागच्छइ देवीं एवं वदासी एवं खलु देवाणुप्पिए! समणे भगवं महावीरे आदिगरे तित्यमरे जाब पुाणुपुत्रिं चरमाणे जाव संजमेणं तवसा अप्पाणं भावेमाणे विहरति तं महाफल खलु देवाणुप्पिए! तारूवाणं अरहंताणं जाव तं गच्छामो देवाणुप्पिए! समणं भगवं महावीरं वंदामो नम॑सामो सकारेमो संमाणेमो कलाणं मंगलं देवयं चेइयं पज्जुवासेमो एवं व्ह इहभवे य परभवे य हियाए सुहाए खमाए निस्सेसार आणुगामियत्ताए भविस्सति । ४२ । तते गं सा चिलणा देवी सेणियस्स रण्णो अंतिए एयमहं सोचा निसम्म हट्ट जाव पडिसुणेति त्ता जेणेव मज्जणघरे तेणेव उवागच्छ ता व्हाया कयवलिकम्मा कयकोउयमंगलपायच्छित्ता, किं ते १, वरपायपत्तने उरमणिमेहलाहाररइयउविहियकडगकखडुएगावलिकंठमुरजतिसरयतवरवलयहेमसूत्तयकुंडलजोवियाणणारयणभूसियंगी चीर्णसुयवत्थपवरपरिहिया दुगुलसुकुमालकंतरमणिजउत्तरिजा सव्वोउयसुरभिकुसुमसुंदररइयपलंबसोहंतकंतविकसंतचित्तमाला वरचंदणचचिया वराभरणभूसियंगी कालागुरुधूवधूविया सिरीसमाणवेसा बहूहिं सुजाहिं चिलातियाहिं जाव महत्तरगाविंदपरिक्खित्ता जेणेव बाहिरिया उबट्टाणसाला जेणेव सेणिए राया तेणेव उवागच्छइ । ४३ । तए र्ण से सेणिए राया चिलणाए देवीए सद्धिं धम्मियं जाणप्पवरं दुरुइति सकोटिमलदामेणं छत्तेनं धरिजमाणेणं उपवाइयगमेणं जाव पज्जुवास, एवं चेणावि जाव महत्तरगाविंदपरिक्खित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति ता समणं भगवं महावीरं वंदति नम॑सति ता सेणियं रायं पुरओ कार्ड ठितिया चैव पजुवासति, तते णं समणे भगवं महावीरे सेणियस्स रण्णो भंभासारस्स चिह्नणाए य देवीए तीसे महतिमहालियाए परिसाए जइपरिसाए इसि० मुणि० देव० मणुस्स० देवी० अगसयाए जाव धम्मो कहिओ, परिसा पडिगया, सेणिजो राया पडिगओ । ४४ । तत्येगतियाणं निम्याण य निग्गंधीण य सेणियं रायं चिलणं देवीं पासित्ताणं इमेयारूये अज्जनथिए जाव संकप्पे समुप्यजित्या अहो णं सेणिए राया महढिए जाब महासोक्खे जे णं व्हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सवालंकारविभूसिते चिह्नणाए देवीए सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरति, न मे दिट्ठे देवे देवलोगंमि, सक्खं खलु अयं देवे, जइ इमस्स तवनियमचंभचेरवासस्स फलवित्तिविसेसे अत्थि तथा वयमवि आगमेस्साए इमाई उरालाई एयारूबाई माणुस्सगाई भोगभोगाई भुंजमाणा विहरामो सेतं साहू, अहो णं चिणा देवी महिड्डिया जाब महासोक्खा जा णं व्हाया कयवलिकम्मा जाव सवालंकारविभूसिया सेणिएणं रचा सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणी विहरह, ण मे दिट्ठाओ देवीओ देवलोए, सक्खं खलु इयं देवी, जइ इमस्स सुचरियस्स तवनियमवंभचेरवासस्स कहाणफलवित्तिविसेसे अत्थि वयमवि जागमिस्साणं इमाई एयारूवाई उरालाई जाव विहरामो, सेतं साहुणी । ४५ । अजोत्ति समणे भगवं महावीरे बहवे निम्गंथा य निग्गंओ य आमंतित्ता एवं वयासी सेणियं रायं चिलणं देवीं च पासित्ता इमे एयारूवे अज्झत्थिए जाव समुप्यजित्या अहो णं सेणिए राया महिड्दिए जाव से से साहू, अहो चणा देवी महढिया सुंदरा जाव से तं साहुणी, से पूर्ण अज्जो ! अत्थे समहे ?, हंता अस्थि एवं खलु समणाउसो ! मए धम्मै पण्णत्ते इणमेव निर्माचे पावयणे सच्चे अणुत्तरे पुणे के लिए संसुद्धे आउए सहगत्तणे सिद्धिमग्गे मुत्तिमग्गे निज्ञाणमयो निव्वाणमग्गे अवितमविसंधिं सव्वदुक्खष्पहीणम इत्थं ठिया जीवा सिज्यंति बुज्नंति मुचंति परिनिव्वाइति सव्वदुक्खाणमंतं करेंति, जस्स णं धम्मस्स निम्थे सिक्खाए उबडिए विहरमाणे पुरा दिगिंछाए पुरा पिवासाए पुरा वातातवेहिं पुढेहिं विरूवरूवेहिं परिसहोवसग्गेहिं उदिष्णकाम जाए यावि विहरेजा, से य परकमेजा से य परकममाणे पासेज्जा जे इमे उग्गपुत्ता महामाया भोगपुत्ता महामाउया तेसिं णं अष्णतरस्स अतिजायमाणस्स वा निजायमाणस्स वा पुरओ महं दासीदास किंकरकम्मकरपुरिसपदायपरिक्खितं उत्तभिंगारं गहाय निग्ाच्छंति तदणंतरं च णं पुरओ महाआसा आसवरा उमओ तेसिं नागा नागवरा पिओ रथा रथवरा रथसंगिली सेनं उद्धरियसेयच्छत्ते अम्भुग्गयभिंगारे पगहियतालविंटे पविषण्णसेय चामरवालवीयणीए अभिक्खणं २ अतिजाति य निजाति य सप्पमा, सपुचावरं चणं व्हाए कयषलिकम्मे जाव सज्ञालंकारविभूसिए महतिमहालियाए कूडागारसालाए मतिमहालयंसि सिंहासांसि जाय सश्रातिएण जोइणा झियायमाणेणं इत्यिगुम्मपरिबुडे (२४७) ९८८ दशातर कंपच्छेदसूत्रं दसा- १० मुनि दीपरत्नसागर Page #12 -------------------------------------------------------------------------- ________________ महयाहयनहगीयवाइयतंतीतलतालतुडियघणमुयंगमहलपडप्पवाइयरवेणं उरालाई माणुस्सगाई भोगभोगाई मुंजमाणे विहरब, तस्स णं एगमवि आणवेमाणस्स जाव पत्तारिपंच अवुत्ता चेव अब्भुटुंति-भणह देवाणुप्पिया! किं करेमो ? किं आहरेमो ? किं उवणेमो १ किं आचिट्ठामो ? किं मे हियइच्छियं ? किं ते आसगस्स सदति ?, जं पासित्ता निम्नये निदाणं करेति जइ इमस्स तवनियमवंभचेरवासस्स जाव साहू,एवं खलु समणाउसो ! निग्गये निदाणं किचा तस्स ठाणस्स अणालोइयअप्पटिकते कालमासे काले किच्चा अण्णतरेख देवलोगेसु देवत्ताए उववत्तारो भवति महिड्दिएसु जाव चिरहिइएसु, से गं तत्य देवे मवति महिड्ढिए जाब चिरहिइए, ततो देवलोगाओ आउक्खएणं० अणंतरं चयं चइत्ता जे इमे उम्मापुत्ता महामाउया भोगपुत्ता महामाउया तेर्सि णं अण्णतरंसि कुलंसि पुत्तत्ताए पञ्चायाति, सेणं तत्य दारए भवति सुकुमालपाणिपाए जाप सुरूवे, तते णं से दारए उम्मुक्कबालभावे विश्णायपरिणयमित्ते जोशणगमणुप्पत्ते सयमेव पेइयं दायं पडिववति, तस्स णं अइजायमाणस्स वा णिजायमाणस्स चा पुरजओ महं जाव दासीदास० किं ते आसगस्स सदति, तस्स गं तहप्पगारस्स पुरिसजायस्स तहारूवे समणे वा माहणे वा उभयकालं केवलिपण्णत्तं धम्म आइक्खेजा,हंता आइक्खेवा, सेणं पडिसुणेजा, णो इणढे समढे, अभविएणं से तस्स धम्मस्स सवणयाए, से य भवति महिच्छे महारंभे महापरिग्गहे अहम्मिए जाव आगमेसाणं दुलभवोहिए यावि भवति, तंएवं खल समणाउसो! तस्स निदाणस्स इमेयारूवे पावफ. लविवागे ज णो संचाएति केवलिपण्णर्त धम्म पडिसुणेत्तए। ४६ । एवं खलु समणाउसो! मए धम्मे पं० ते इणमेव निम्गंथे पाक्यणे सचे जाव सबदुक्खाणमंत करेति जस्सणं धम्मस्स निम्गंधी सिक्खाए उवढ़िया विहरमाणी पुरा दिगिंछाए. उदिण्णकामजाया विहरेजा, सा य परकमेजा, सा य परकममाणी पासेजा से जा इमा इत्थिया मवति एमा एगजाया एगाभरणपिहाणा तेलपेलाइव सुसंगोविया चेलपेलाइव सुसंपरिगहिया रयणकरंडगसमाणा वीसे णं अतिजायमाणीए वा निजायमाणीए वा पुरओ मह वासीदास जाव किं ते आसगस्स सदति ?, जं पासित्ता निग्गंथी निदाणं करेति-जति इमस्स तवनियमबमचेर जाव मुंजमाणी विहरामि, सेत्तं साहुणी, एवं खलु समणाउसो! निग्गंधी निदाणं किया तस्स ठाणस्स अणालोइयअपडिकंता कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवति महड्ढिएसु जाव सा गं तत्थ देवे भवति जाव मुंजमाणे विहर, साणं ताओ देवलोगाओ आउक्खएणं. अणंतरं चर्य चइत्ता जे इमे भवंति उम्मपुत्ता महामाउगा भोगपुत्ता महामाउया एतेसिं णं अण्णतरसि कुलंसि दारियत्ताए पञ्चायाति, सा णं तस्य दारिया भवति सुकुमाल जाच सुरुवा, तते णं तं दारियं अम्मापियरो उम्मुक्कबालभावं विष्णयपरिणयमित्तं जोधणगमणुप्पत्तं पडिरूवेणं सुंकेणं पडिरूवस्स भत्तारस्स भारिपत्ताए दलंति, साणं तस्स मारिया भवति एगा एगजाया इहा जाब रयणकरंडगसमाणी, तीसे जाव अविजायमाणीए वा निजायमाणीए वा पुरओ महं दासीदास जाव किं ते आसगस्स सदति, तीसे गं तहप्पगाराए इत्थियाए वहारूवे समणे वा माहणे वा उमओकालं केवलिपण्णत्तं धम्म आइक्खेज्जा?,हंता आइक्खेजा, साणं भंते ! पडिसुजा ?, णो इणढे समझे, अभविया णं सा तस्स धम्मस्स सवणयाए, सा य भवति महेच्छा महारंभा महापरिगहा जाव दाहिणगामिए नेरइए आगमिस्साए दुइभचोहियत्ताए भवति, एवं खल समणाउसो! तस्स निदाणस्स इमेयारूवे पावफलविवागे जं णो संचाएति केवलिपण्णत्तं धम्म पडिसुणित्तए ।४७ एवं खलु समणाउसो ! मए धम्मे पण्णत्ते इणमेव निगये पावयणे तह चेव जस्स ण धम्मस्स निग्गये सिक्खाए उवदिए विहरमाणे पुरादिगिंछाए जाव से य परकममाणे पासेजा-इमा इथिका भवति एगा एगजाया जाव किं ते आसगस्स सदति ?, जं पासित्ता निगथे निदाणं करेति दुक्खं खलु पुमत्तणए, जे इमे उमापुत्ता महामाउया भोगपुत्ता महामाउया एतेसिंणं अण्णतरेसु उच्चावएसु महासमरसंगामेसु उच्चावयाई सत्याई उरसि चेव पडिसंवेदेति तं दुक्खं खलु पुमत्तणए, इत्थीत्तणं साहु, जति इमस्स तवनियमभचेरवासस्स फलवित्तिविसेसे अस्थिवयमविआगमेस्साणं जाव इमेरूबाई उरालाई इत्थीभोगाई भुञ्जिस्सामो, सेत्तं साहू, एवं खलु समणाउसो ! निगथे निदाणं किच्चा तस्स ठाणस्स अणालोइअपडिकते जाव अपडिवजित्ता कालमासे कालं किच्चा अण्णतरेसु जाव से ण तत्थ देवे भवति महि. ढिए जाव विहरति, से णं वाओ देवलोगाओ आउक्खएणं जाव अणंतरं चहत्ता अण्णतरंसि कुलंसिदारियत्ताए पञ्चायाति जाव ते गं तं दारियं जाव भास्यित्ताए वलयंति, साणं तस्स भारिया भवति एगा एगजाया जाय तहेव सर्व भाणियाई, तीसे णं अतिजायमाणी वा जाव किं ते आसगस्स सदति , तीसे णं तहप्पगाराए इस्थिकाए तहारूले समणे वा माहणे वा धम्म आइक्रकेजा,हंता आइक्खेजा, जाव किं पडिसुजा ,णो तिणढे समढे, अमविया णं सा तस्स धम्मस्स पडिसवणयाए, सा य भवति महिच्छा जाव दाहिणमामिए नेरइए, आगमिस्साणं दुभवोहिए यावि भवति, एवं खलु समणाउसो! तस्स निदाणस्स इमेयारवे पावफलविवागे भवति ज णो संचाएति केवलिपण्णतं धर्म पडिसुणेत्तए।४८ाएवं खल समणाउसो ! मए घम्मे पचत्ते इणमेव निर्माये जाव अंतं करेति जस्स णं धम्मस्स निरगंथी सिक्खाए उपविया विहरमाणी पुरादिगिंछाए जाव उदिषणकामजाया विहरेजा, सा य ९८९ दशाश्रुतस्कंधच्छेदसूर्यदसा-20 मुनि दीपरतसागर Page #13 -------------------------------------------------------------------------- ________________ परकममाणी पासेजा से जे इमे भवंति उम्मपुत्ता महामाउया भोगपुत्ता महामाउया जाव किं ते आसगस्स सदति', जं पासित्ताणं निग्गंधी नियाण करेति-दुक्खं खलु इत्थित्तणए, दुस्संचाराई मामतराई जाव सचिवेसंतराई, से जहानामए अंबपेसियाति वा अंबाडपेसीयाति वा मातुलंगपेसियाति वा मंसपेसियावि वा उच्छुखंडियाति वा संबलिफालियाति वा बहु जणस्स आसासणिजा पत्थणिजा वि(पी)हणिजा अभिलसणिजा एवामेव इत्यिकावि बहुजणस्स आसासणिजा जाव अमिलसणिज्जा, तं दुक्खं खलु इस्थित्तणए, पुमत्तणए साहू, जइ इमस्स तवनियम जाच अस्थि अहमवि आगमिस्साणं इमाई एयारूबाई पुरिसभोगभोगाई मुंजिस्सामि, से ते साहुणी, एवं खलु समणाउसो ! निर्गयी निदाणं किवा तस्स ठाणस्स | अणालोइयअपडिकंता जाव अपडिवजित्ता कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवति,से र्ण तत्थ देवे भवति महिड्ढिए जाप चइत्ता तहेव दारए भवति जाच किं ते आसगस्स सदति ?, तस्स णं तहप्पगारस्स पुरिसजायस्स जाव अभविए णं से तस्स धम्मस्स सवणयाए, से य भवति महिच्छे जाव दाहिणगामिए नेरइए जाव दुलहबोहिए यावि भवति, एवं खलु जाव पडिसुणित्तए। ४९। एवं खलु समणाउसो! मए धम्मे पण्णत्ते इणमेव निर्माथे पावयणे जाव तहेव, जस्स णं धम्मस्स निग्गंथे वा निम्गंधी वा सिक्खाए उवट्ठिए विहरमाणे पुरादिगिंछाए जाव उदिण्णकामभोगे विहरिजा, से य परकमेजा, से य परिकममाणे माणुसेहिं कामभोगेहिं निवेयं गच्छेजा, माणुस्सगा खलु कामभोगा अधुवा अणितिया असासया सडणपडणविवंसणधम्मा उच्चारपासवणखेलसिंघाणवंतपित्तसुक्कसोणियसमुम्भवा दुरूवउस्सासनिस्सासा दुरूवमुत्तरिसपुण्णा वंतासबा पित्तासवा खेला. सवा पच्छा पुरं च णं अवस्सं विप्पजहणिजा, संति उद देवा देवलोए तेणं तत्य अण्णेसिं देवाण देवीओ अमिजुंजिय२ परियारैति अप्पणा चेव अप्पाणं विउवित्ता परियारंति अप्पणिजियाओ देवीओ अभिमुंजिय २ परियारंति, जति इमस्स तवनियम जाव तं चेव सर्व माणियचं जाव वयमवि आगमेसाणं इमाई एयारूवाई विघाई भोगभोगाई मुंजमाणा विहरामो, सेत्तं साहू, एवं खलु समणाउसो ! निग्गये वा निगंथी वा निदाणं किचा तस्स ठाणस्स अणालोइयपडिकते कालमासे कालं किया अण्णतरेसु देवेसु देवत्ताए उववत्तारो भवंति तं०-महिड्ढिएसु जाव पभासमाणे, सेणं देवे अण्णं देवं अण्णं देवीं तं चेव जाच पवियारेति, से णं ताओ देवलोगाओ आउक्खएणं तं चेव जाव पुमत्ताए पञ्चायाति जाय किं ते आसगस्स न सदति ?, तस्स णं तहप्पगारस्स पुरिसजायस्स तहारूवेसमणे वा माहणे वा जाव पडिसुणेजा,हंता पडिसुणेजा, सेणं सहहेजा पत्तिएजारोइजा, णोइण समढे, अमवियेणं से तस्स धम्मस्स सदहणताए०, से भवति महिच्छे जाव दाहिणगामिए नेरइए आगमेस्साए दाखभबोहिए यावि भवति, एवं खलु समणाउसो ! तस्स णियाणस्स इमेयारवे पावफलविवागे जंणो संचाएति केवलिपण्णत्तं धम्मं सहहेत्तए वा पत्तिइत्तए वा रोइत्तए वा । ५०। एवं खलु समणाउसो! मए धम्मे पण्णते तं चेव से य परकममाणे माणुस्सएमु कामभोगेसु निशेयं गच्छेजा, माणुस्सगा खलु कामभोगा अधुवा अणितिया तहेव जाव संति उद्धं देवा देवलोगंसि ते पंतस्थ णो अणं देवं णो य अण्णाओ देवीओ अभिजॅजिय२ परियारेति अप्पणा चेव अप्पाणं विउवित्ता परियारेति ता जइ इमस्स तवनियम तं चैव सर्व जाव से गं सदहेजा पत्तिएजा रोएजा', णो इणढे समहे, अण्णत्याई रुइमायाए से भवति, से जे इमे आरणिया आवसहिया गामणियंतिया किण्हुरहस्सिया णो बहुसंजया जो बहुपडिविरया सञ्चपाणभूयजीवसत्तेसु अप्पणा सच्चामोसाई पउंजंता अहं ण हतो अण्णे इंतचा अहं न अजावयचो अण्णे अज्जावेयचा अहं न परियावेयधो अण्णे परियावेयना अहं न परिघेत्तको अण्णे परिपेत्तया अहं न उहवेयचो अण्णे उद्दवेयवा, एवामेव इत्यिकामेहिं मुच्छिया गढिया गिदा अज्झोपवण्णा जाव कालमासे कालं किचा अण्णतराई आसुराई किञ्चिसियाई ठाणाई उक्वत्तारो भवति, ततो मुबमाणा भुजो २एलमूलयत्ताए पचायंति, खल समणाउसो! तस्स निदाणस्स जाव णो संचाएति केवलिपण्णत्तं धम्म सहहित्तए वा०५१एवं खल समणाउसो! मए धम्मे पण्णत्ते जाव माणुस्सगा खलु कामभोगा अधुवा तहेव संति उहृदं देवा देवलोयंसि अण्णं देवं अपणं च देवी अभिजुंजिय २ परियारेति णो अप्पणा चेव अप्पाणं विउविय २ परियारेंति, जति इमस्स तवनियम तं चेव जाव एवं खल समणाउसो! निग्गंथो वा निगंथी वा निदाणं किच्चा अणालोइयअप्पडिकते जाय विहरति, से णं तत्थ अण्णे देवे अण्णाओ देवीओ अभिमुंजिय २ परियारेति, णो अप्पणा चेव अप्पाणं विउश्चिय २ परियारेति, से णं ताओ देवलोगाओ आउक्खएणं तहेव वत्तवं णवरं हंता सहहिजा पत्तिएज्जा रोएजा, से णं सीलवयगुणवयवेरमणपचक्खाणपोसहोववासाई पडिक्जेज्जा ?, नो इणढे समद्दे, से र्ण दसणसावए भवति अभिगयजीवाजीचे जाव अद्विमिंजपेमाणुरागरते जाव एस अह्र० सेसे अण पंरियागं पाउणइ त्ता कालमासे कालं किया अण्णतरेसु देवलोमेसु देवेसु देवत्ताए उबवत्तारो भवति, तंएवं खलु समणाउसो! तस्स निदाणस्स इमेयारूवे पावफलविवागे जंणो संचाएइ सीलायगुणवयवेरमणपचक्खाणपोसहोववासाई पडिवजित्तए।५२। एवं खलु समणाउसो ! मए धम्मे पं० तं चेव सर्व जाव से य परकममाणे देवमाणुस्सएहि कामभोगेहिं ९९० दशाश्रुतस्कंधच्छेदसूत्र, वसा-१० मुनि दीपरनसागर Page #14 -------------------------------------------------------------------------- ________________ निवेदं गच्छेजा, माणुस्सगा खलु कामभोगा अधुवा जाव विप्पजहणिज्जा, दिवावि खलु कामभोगा अधुवा अणितिया असासया चला चयणधम्मा पुणरागमणिज्जा पच्छा पुर्व च णं अवस्सविप्पजहणिज्जा, जति इमस्स तवनियम जाव आगमिस्साणं जे इमे भवंति उग्गपुत्ता महामाउया जाव पुमत्ताए पञ्चायंति, तत्व णं समणोवासए भविस्सामि अभिगतजीवाजीवे उबलद्वपुण्णपावे जाव फासुएसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे विहरिस्सामि, से तं साहू, एवं खलु समणाउसो ! निग्गंथो वा निग्गंधी वा निदाणं किच्चा तस्स ठाणस्स अणालोइय जाव देवलोएसु देवत्ताए उववत्तारो भवंति, से णं ताओ देवलोगाओ आउक्खएणं जाब आसगस्स सदति?, तस्स णं तहप्पगारस्स पुरिसजातस्स जाव हंता सहहिजा, से णं सीलवयजावपोसहोवचासाई पडिक्जेजा,हंता पडिक्जेजा, से णं मुंडे भवित्ता आगाराओ अणगारियं पवइज्जा , णो इणढे समडे, से णं समणोवासए भवति अभि. गयजीवाजीवे जाव पडिलाभेमाणे विहरति, सेणं एयारूवेणं विहारेणं विहरमाणे बहूणि वासाई समणोबासगपरियागं पाउणइ ता आचासि उप्पण्णंसि वा अणुप्पनसि वा बहूई भत्ताई पच्चक्खाइ त्ता बहूई भत्ताई अणसणाए छेदेति ना आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा अण्णयरेसु देवलोएसु देवताए उववत्तारो भवंति, एवं खलु समणाउसो! तम्स निदाणम्स इमेयारुवे पावफलविवागे जंणो संचाएति सबओ मुंडे भवित्ता अगाराओ अणगारियं पञ्चइत्तए।५३॥ एवं खलु समणाउसो! मए धम्मे पण्णले जाव से य परक्कममाणे दिवमाणुम्सएहिं कामभोगेहिं निवेयं गच्छेजा, माणुस्सगा खल कामभोगा अधुवा जाव विप्पजहणिज्जा, दिवावि खलु कामभोगा अधुवा जाव पुणरागमणिज्जा, जइ इमस्स तबनियम जाच वयमवि आगमेसाणं जाइं इमाई कुलाई भवंति तं- अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिहकुलाणि वा किविणकुलाणि वा भिक्खागकुलाणि वा एएसि णं अण्णतरंसि कुलंसि पुमनाए पञ्चायंति, एस मे आयापरियाए मुणीहडे भविस्सति. से तं साहू, एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा नियाणं किच्चा तस्स ठाणस्स अणालोइयअपडिकंने सवं तं चेव से णं मुंडे भवित्ता आगाराओ अणगारियं पवइजा ?.हंता पवइजा, से णं तेणेव भवग्गणेणं सिज्झेजा जाव सव्वदुक्खाणमंतं करेजा?, णो तिणडे समडे, सेणं भवति जेमे अणगारा भगवंतो ईरियासमिया जाब बंभयारिए तेणं बिहारेणं विहरमा पचक्खाइनि', हंना पचक्खाईति, बहुई भत्ताई अणसणाए छेदंति ?.हंता छेदंति, छेदित्ता आलोइयपडिकते समाहिपत्ते कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवति,एवं समणाउसो! तस्स नियाणस्स इमे एयारुले पावफलविवागे जंणो संचाएति तेणेव भवरगहणेणं सिझेजा जा सबद उसो! मए धम्मे पण्णत्ते इणमेव निग्गंथे पावयणे जाव से परकमेज्जा सबकामविरते सवरागविरते सवसंगातीते सबसिणेहातिकते सव्वचारित्तपरिवुडे, तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुनरेणं दसणेणं जाब परिनिव्वाणमग्गेणं अप्पाणं भावमाणस्स अणते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदसणे समुप्पजेजा, तने णं से भगवं अरहा भवनि जिणे केवली सवण्णू सवदरिसी सदेवमणुआसुराए जाव बहूई वासाई केवलिपरियागं पाउणति ना अप्पणो आउसेसं आभोएति ता भत्तं पचक्खाइ ना बहूई भनाई अणसणाए छेदेइ ना तो पच्छा चरमेहिं ऊसासनिस्सासेहि सिज्झति जाव सचदुक्खाणमंतं करेति, तंएवं समणाउसो ! तस्स अणिदाणस्स इमेयारूवे कल्डाणे फलविवागे जं नेणेव भवग्गहणेणं सिज्झति जाव सवदुक्खाणमंतं करेनि।५५॥ ततेणं तेवहवे निग्गंधा य निग्गंधीओ य समणस्स भगवओ महावीरम्स अंतिए एयमटुं सोचा निसम्म समणं भगवं महावीरं बंदनि नमसंति ना तम्स ठाणस्स आलोएंति पडिकमंनि जाव अहारिहं पायच्छिनं तवोकम्म पडिवजनि।५६ / नेणं कालेणं कसमणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहणं समणाणं बहूर्ण समणीणं बहूर्ण साबगाणं चहणं सावियाणं बहूर्ण देवाणं बहणं देवीणं सदेवमणुयासुराए परिसाए मज्झगए एवं आइक्खड़ एवं भासह एवं पण्णवेइ एवं परुवेइ आयानिठाणनामं अज्झयणं सअटुं सहेउयं सकारणं ससुत्नं सत्यं सतदुभयं सवागरणं जाव भुजो मुजो उवदंसेतिनिबेमि।५७॥ आयानिस्थानाध्ययनं१०॥आयारदसाओ दशाश्रुनस्कंधच्छेदसूत्रं