________________
SATTA
गभिनिविटे आवि भवति, से भवति महिच्छे जाव उत्तरगामिए नेहए सुखपक्खिए आगमेसाणं सुलभबोहिए यावि भवति, से तं किरियवादी।१९। साधम्मरुई यावि भवति, तस्स बहुई सीलधयगुणवयवेरमणपञ्चक्खाणपोसहोदवसाईनो सम्मं पट्टवितपुवाई भवंति, एवं दसणसावओ पढमा उवासगपडिमा ।२०। अहावरा दोचा उवासगपडिमा-साधम्मरूई यावि भवति, तस्स णं बहूई सीलवयगुणवयवेरमणपञ्चक्खाणपोसहोववासाई सम्मं पट्टक्तिाई भवंति, से णं सामाइयदेसाक्गासिय नो सम्मं अणुपालित्ता भवति, दोच्चा उवासगपडिमा ।२१॥ अहावरा तच्चा उवासगपडिमा सवधम्मलई यावि भवति, तस्स णं बहूई सीलवयगुणक्यवेरमणपचक्खाणपोसहोषवासाई सम्म पट्टविताई भवंति, से णं सामाझ्यदेसावगासियं सम्म अणुपालित्ता भवति, से णं चाउद्दसअट्टमीउद्दिपुण्णमासिणीसु पडिपुण्णं पोसह नो सम्म अणुपालेत्ता भवति, तचा उवासगपडिमा । २२ । अहावरा चउत्था उवासगपडिमा-सहधम्मरुई याचि भवति, तस्स र्ण बहूई सीलवय जाव सम्मं पट्टविताई भवति, से गं सामाइयदेसावगासियं सम्म अणुपालेता भवइ, से णं चाउद्दसअट्टमिउदिपुण्णमासिणीसु पडि. पुणं पोसह सम्मं अणुपालेता भवति, से णं एगराइयं उवासगपडिमं नो सम्म अणुपालेता भवति, चउत्था उवासगपडिमा ।२३। अहावरा पंचमा उवासगपडिमा साधम्मकई यानि भवति, तस्स णं बहूई सीलवय जाव सम्म अणुपालेत्ता (पडिलेहियाई) भवति, से णं सामाइय तहेव से णं चाउसि तहेव एगराइयं सम्म अणुपालेत्ता भवति, से णं असिणाणए वियडभोई मलियकडे दिया बंभयारी रति परिमाणकडे, से णं एयारूवणं विहारेणं विहरमाणे जहएगाहं वा दुयाहं वा तियाहं वा उकोसेणं पंच मासे विहरिजा, पंचमा उवासगपडिमा।२४। अहावरा छट्ठा उवासगपडिमा सवधम्मरुई यावि भवति जाव से एगराइयं उबासगपडिमं अणुपालित्ता भवति, से णं असिणाणए वियडभोई मउलीयकडे दिया वा राओ वा बंभयारी, सचित्ताहारे य से परिणाए ण भवति, सेर्ण एयारुवर्ण बिहारण विहरमाणे जहएगाहं वा दुयाहं वा जाव उको छम्मासा विहां ।२५। अहावरा सत्तमा उवासगपडिमा-सधधम्मई यावि भवति जाव राओ वा बभयारी सचित्ताहारे से परिणाए भवति, आरंभे से अपरिणाए भवति, सेणं एयारूवेणं विहारेणं
एगाहं वा दुयाहं वा जाव उको सत्त मासे विहरिना, सत्तमा उवासगपडिमा।२६।अहावरा अट्ठमा उवासगपडिमा-साधम्म यावि भवति जावराओ वा अभयारी सचित्ताहारे से परिणाए भवति आरंभे से परिण्णाए भवति, पेसारंभे य से अपरिण्णाए भवति, से णं एयारूपेणं विहारेणं विहरमाणे जाव एमाहं वा दुयाहं वा जाव उको अट्ठ मासा विहरिजा, से तं अट्टमा उवासगपडिमा ।२७। अहाबरा नवमा उवासगपडिमा-सबधम्मरुपी यावि भवति जाव राओ (राओवरायं) बंभयारी सचित्ताहारे से परिण्णाए भवति आरंभे से परिण्णाए भवति पेसारंभे से परिणाए भवति, उहिट्ठभत्ते से अपरिण्णाए भवति, से एयारूवेणं विहारेणं विहरमाणे जह० एगाह वा दुयाह वा जाव उकोसेणं नव मासा विह रिजा, से तं नवमा उवासगपडिमा।२८। अहावरा दसमा उवासगपडिमा-सबधम्मरई यावि भवति जाव उद्दिभत्ते से परिणाए भवति, से णं तुरमुंडए वा छिलिधारए वा, तस्स नं आभ(इ)गुस्स वा समाभट्ठस्स वा कप्पंति दुवे भासाओ भासित्तए तं-जाणं वा जाणं अजाणं वा नो जाणं, से णं एयारूण विहारेणं विहरमाणे जहएगाहं वा दुयाई वा उको 13 दस मासा विहरिजा, दसमा उवासगपडिमा ।२९। अहावरा एकारसमा उवासगपडिमा सधधम्मरुई जाव उद्दिट्ठभत्ते से परिणाए भवति, से णं खुरमुंडए वा लुत्तसिरए वा गहियायारभंडगनेवत्थे जारिसे समणाणं निम्गंधाणं धम्मे पं० तं सम्म काएण फासेमाणे पालेमाणे पुरओ जुगमायाए पेहमाणे दठूण तसे पाणे उबद पाए रीएजा साहट पाए रीएजा वितिरिच्छं वा पायं कटु रोएजा, सति परकमे संजतामेव परिकमेजा, नो उज्जुर्य गच्छेजा, केवलं से नायए पेजबंधणे अयोच्छिपणे भवति, एवं से कप्पति नायविहिं एत्तए, तत्थ से पुवागमणेणं पुवाउत्ते चाउलोदणे पच्छाउत्ते भिलिंगसूबे कप्पति से चाउलोदणे पडिगाहित्तए नो से कप्पइ भिलिंगसूत्रे पडिगाहितए, तत्थ णं से पुवागमणेणं पुमाउत्ते मिलिंगसूत्रे पच्छाउत्ते चाउलोदणे कप्पति से मिलिंगसूत्रे पडिगाहित्तए नो से कप्पति बाउलोदणे पडिगाहित्तए, तत्य णं से पुत्रागमणेर्ण दोवि पुवाउत्ताई कप्पंति से दोवि पडिगाहित्तए, तत्थ से पुवागमणेणं दोवि पच्छाउत्ताई नो से कप्पंति दोचि पडिगाहित्तए, तत्व जे से पुवागमणेणं पुथाउत्ते से कप्पति पडिगाहित्तए, जे से तत्थ पुत्रागमणेणं पच्छाउत्ते नो से कप्पड पडिगा. हित्तए, तत्थ णं गाहावइकुलं पिंडवायपडियाए अणुपविट्ठस्स कप्पइ एवं वइत्तए समणोवासगस्स पडिमापडिवण्णस्स भिक्खं दलयह, एयारूवेणं विहारेणं विहरमाणे केह पासित्ता वदेजा- के आउसो! तुम वत्तवं सिया?,समणावासए पडिम पडिजिते अह्मसति वत्ता सिया,से णं एयारूवर्ण विहारेणं विहरमाणे जह०एगा। एकारस मासे विहरेजा, एगारसमा उपासगपडिमा, एताओ खलु ताओ घेरेहिं भगवंतेहिं एगारस उवासगपडिमाओ पण्णत्ताओत्ति घेमि ।३०॥ श्रमणोपासकपतिमाध्ययनं ६॥ सुर्य मे आउसंतेणे भगक्या एवमक्खार्य-इह खलु थेरेहिं भगवंतेहिं बारस मिक्खुपडिमाओं पं०, कयराओ खलु ताओ जाव पं० १, इह खलु एताओ० पं० त०- मासिया मिक्खुपडिमा दोमासिया भिक्खुपडिमा तिमासिया भिक्सुपडिमा चउमासिया पंचमासिया छम्मासिया सत्तमासिया पढमा सत्तराईदिया दुच्चा सत्तराईदिया तथा सत्तराईदिया अहोराई- (२४६) ९८४ दशाश्रुतस्कंधच्छेदमूत्र, दसा-09
मुनि दीपरत्नसागर