________________
असाहू साओ पाणाइवायाओ अप्पडिविरया जावजीवाए एवं जाच सवाओ कोहाओ सबाओ माणाओ सबाओ मायाओ सधाओ लोभाओ सबाओ पेजाओ दोसाओ कलहाओ अभक्खाणाओ पेसुनाओ परपरिवादाओ अरतिरतीओ सधाओ मायामोसाओ मिच्छादसणसल्लाओअप्पडिविस्या जावजीवाए सबाओ कसायदंड(त)कट्ठण्हाणुबट्टणम्भंगणवण्णयमहणविलेवणसहफरिसरसरूवगंधमाडालंकाराओ अप्पडिविरया जावजीवाए सबाओ सगडरहजाणजुम्गगिल्लिविलिसीयासंदमाणियासयणासणयाणचाहणभोयणपवित्वरविधीतो अप्प डिविरया जावजीचाए असमिक्खियकारी समाओ आसहत्यिगोमहिसगवेलयदासीदासकम्मकरपृरिसाओ अप्पडिविरया जावजीवाए सबाओ कयविक्कक्मासदमासरूवगसंववहाराओ अप्पडिविरया जावजीचाए सबाओ हिरण्णसुषण्णधणधण्णमणिमुत्तियसंस्खसिलप्पवालाओ अप्पडिविरया जावजीवाए सबाओ कूडतुलकूडमाणाओ अप्पडिपिरया सबाओ आरंभसमारंभाओ अप्पडिविरया सवाओ पयणपयावणाओ अप्पडिविरया सञ्चाओ करणकारावणाओ अप्पडिविरया सबाओ कुट्टणपिट्टणतजणताडणवधबंधपरिकिरेसाओ अप्पडिविरया जावजीवाए जे यावष्णे तहप्पगारा सावजा अबोहिया कम्मंवा परपाणपरियावणकडा कनंति ततोवि अप्पडिविरया जावजीवाए से जहानामए केइ पुरिसे कलमसूरतिलमुग्गमासनिष्फावकुलत्यअलिसंदगजवएवमादीहिं अयते करे मिच्छादंड पउंजइ एवामेव तहप्पगारे पुरिसजाए तित्तिरवालाबगकपोतकपिंजलमिगमहिसवराहगोगोहकुम्मसरीसिवाइएहिं अयते करे - मिच्छादंडं पउंजति, जाऽविय से बाहिरिया परिसा भवति तक दासेति वा पेसेति वा भतएति वा भाइलेति वा कम्मकरएति वा भोगपुरिसेति वा वेसिपियणं अण्णयरगंसि अहालघुसयंसि अवराहसि सयमेव गरुयं दंडं निवत्तेति तं०- इमं दंडेह इमं मुंडेह इमं तजेह इमं तालेह इमं दुब्बंधणं करेह इमं नियलबंधणं इमं हडिबंधणं इमं चारगचंधणं इमं नियलजुयलसंकु. डियमोडितयं इमं हत्यच्छिन्नयं इमं पादच्छिन्नयं इमं कण्णच्छिन्नं इमं नकच्छिन्नं इमं ओदृच्छिणं इमं सीसच्छिन्नं इमं मुखच्छिण्णर्य इमं वइयच्छीइयं इमं हियउप्पाडियं एवं नयणदसणवयण इमं जिभुष्पाडियं करेह इमं ओलंबिययं इमं घंसिययं इमं घोलितयं इमं सूलाइयं इमं सूलाभिषणं इमं खारवत्तियं इमं दब्भवत्तियं इमं सीहपुच्छियं इमं वसभपुच्छियं इमं कड(दव)ग्गिवड्ढयं इमं काकणिमंसखातियं इमं भत्तपाणनिरुवयं करेह इमं जावजीवर्षपूर्ण करेह इमं अन्नतरेणं असुभेण कुमारेणं मारेह, जाऽविय से अम्भितरिया परिसा भवंति तं०-माताति वा पिताति वा भायाइ वा भइणीति वा भजाति वा धूयाति वा सुण्हाति वा तेसिंपिय णं अण्णयरंसि अहालहुसगंसि अवराहसि सयमेव गरुयं दंडं निबत्तेति तं०- सीतोदगवियर्डसि कार्य बोलित्ता भवति उसिणोदगवियडेण कार्य ओसिंचित्ता भवति अगणिकाएण कार्य उबडहिया भवति जोत्तेण वा वेत्तेण वा नेत्तेण व कसेण वा छिवाडीए वा लताए वा पासाई उद्दालेत्ता भवति दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुणा वा कवालेण वा कार्य आउट्टित्ता भवति, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणे भवति, तहप्पगारे पुरिसजाते विप्पय - समाणे सुमणा भवति, तहप्पगारे दंडपासी (रुई) दंडगुरुए दंडपुरक्खडे अहिए अस्सि लोयंसि अहिए परंसि लोगंसि ते दुक्खति सोयति एवं जूरति तिप्पति पिट्टति परितप्पति, ते दुक्खणसोयणजूरणतिप्पणपिट्टणपरितप्पणवधबंधपरिकिलेसाओ अप्पडिविरया भवंति, एवमेव ते इत्यिकामेहिं मुच्छिया गढिया गिद्धा अज्झोक्वण्णा जाव वासाई चउपचमाई छहसमाणि वा अप्पतरं वा भुजतरं वा कालं मुंजित्ता भोगभोगाई पसवित्ता वेरायतणाई संचिणित्ता बहुयाई पाबाई कम्माई ओसण्णं संभारकडेण कम्मुणा से जहानामए अयगोलेति वा सेलगोलेति वा उदयंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहेधरणितलपतिट्टाणे भवति एवामेव तहप्पगारे पुरिसजाए वजबहुले धुण्ण पंक० बेर० भ० नियडि० आसायण० (असाय०) अयस० अप्पत्तिय० ओसणं तसपाणघाती कालमासे कालं किच्चा धरणितलमतिवतित्ता अहेनरगतलपविठ्ठाणे भवति, ते णं नरगा अंतो चट्टा बाहिं चउरंसा अहे सुरप्पर्सठाणसंठिया निबंधगारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मेदवसामसरुहिरपूयपडलचिक्खालित्ताणुलेवणतला असुई बीसा परमम्भिगंधा काउयअगणिवन्नाभा कक्खडफासा दुरहियासा नरगा असुभा नरगा असुभा नरगेसु वेदणा नो चेव णं नरएसु नेरइया निदायंति वा पयलायति वा सुतिं वा रतिं वा धितिं वा मतिं वा उवलमंति, सेणं तत्थ उज्जलं विउलं पगार्ड ककसं कडुयं रोहं दुक्खं चंडं तिथं तिक्वं तिवं दुरहियास नरएसु नेरइया नस्यवेवणं पचणुभवमाणा विहरंति, से जहानामए रुस्खे सिया पत्रतम्गे जाए मूलच्छिन्ने अग्गेगरुए जतो नि जतो दुर्ग जतो विसमं ततो पवडति एवामेव तहप्पगारे पुरिसजाए गम्भाओ गर्भ जम्माओ जम्म मरणाओ मरणं दुक्खाओ दुक्खं दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणं दाडभबोधिते यावि भवति, से तं अकिरियावादी।१८ासे किंत किरियावादी ?,२ भवति त-आहियवादी आहियपणे आहियदिट्ठी सम्मावाई नियावाई संतिपरलोयवादी अस्थि इहलोए अस्थि परलोए अस्थि पिया अस्थि माता अस्थि अरिहंता अस्थि चक्कवट्टी अस्थि बलदेवा अस्थि वासुदेवा अस्थि सुकडदुकडाणं कम्माणं फलवित्तिविसेसे सुविधा कम्मा सुचित्रफला भवंति दुचिण्णा कम्मा दुनिण्णफला भवंति सफले कालाणपावए पचायति जीवा अस्थि नेरइया अत्यि देवा अस्थि सिद्धी, से एवंवादी एवंपने एवंदिट्ठी एवं उंदरा९८३ दशाश्रुतस्कंघच्छेदसूत्र, देसा-5
मुनि दीपरत्नसागर
Tht