Book Title: Aagam Manjusha 27 Painnagsuttam Mool 04 Bhattparinna
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003927/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा [27] भत्तपरिण्णा * संकलन एवं प्रस्तुतकर्ता * मनि दीपरत्नसागर M.Com. M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ अहवाचि सिज्झिज्जा ॥ 142 ॥ 275 ॥ इति महापञ्चकखाणपइण्णं 3 ॥ 011-29- श्रीभक्तपरिज्ञाप्रकीर्णकम्-नमिऊण महाइसयं महाणुभाचं मुणिं म्हावीरें। भणिमो भत्तपत्र - रिणं निअसरणट्टा परट्टा य ॥ 1 ॥ 276 ॥ भवगहणभमणरीणा लहंति निबुइमुहं jmdd'iinnaa। तं कप्पदुमकाणणसुहयं जिणसासणं जयह ॥ 2 ॥ मणुअत्तं जिणवयणं च दुलहं पाविआऊण सप्पुरिसा ! / सासयमुहिकरसिएहिं नाणवसिएहिं होअव्वं ॥ 3 ॥ जं अज्ज सुहं भविणो संभरणीयं तयं भवे काउण्। मगति निरुवसग्गं अपवम्गमुह बुहा तेणं ॥ 4 ॥ नरविबुहेसरमुक्खं दुक्ख परमत्यओ तयं चिण्ति। परिणामदारुणमसासर्य च जं ता अलं तेण ॥ 5 ॥ जं सासयसुहसाणमाणाआराहणं जिर्णिदाणं । ता तीए जइअवं जिन्न्व्य्न्न्विसुद्ध्बुद्धीहिण्॥6॥ तं नाणदसणाणं चारित्ततवाण जिणपणीआणं । जं आराहणमिणमो आणाभाराहणं चिंति ॥ 7 ॥ पवजाए अब्भुजओऽवि आराहओ अहासुत्तं । अग्भुजामरणेणं अविगलमाराहणं ल्हि॥ 8॥त्ण् अभुज्जामरणं अमरणधम्मेहि bniaNtivihN। भत्तपरित्रा इंगिणि पाओवगमै च धीरेहिण्॥9॥ भत्तपरिन्नामरणं दुविहं सविआरमो य अविआर्ण्। सपरकमस्स मु. णिणो संलिहिअतणुस्स सविआरं ॥ 10 ॥ अपरक्कमस्स काले अप्पहुप्पतमि जं त्म्विआर्ण्। तमहं भत्तपरिन्नं जहापरिन्नं भणिस्सामि ॥ 1 ॥ धिर्3अबलविअलाणमकालमचुकलिआणमकयकरणाणं । निरवजमज्जकालिअजईण जुम्गं निरुवसम्गं ॥ 2 ॥ परम (pra0 पसम) सुहसप्पिवासो असोअहासो स्जीविअनिरासो। बिसयसुहविगयरागो धम्मुजमजायसंवेगो ॥ 3 ॥ निच्छिआमरणावत्यो बाहिग्धत्थो जई गिह्त्थोवा। भविओ भत्तपरिन्नाइ नाय्स्ण्सार्नि(m0ति)गुन्नो॥4॥ पच्छायावपरद्धो पियधम्मो दोस्द्स्न्न्स्य्(pr0h)हो। अरिहै पासस्थाइंवि दोसदोसिलकलिओऽपि ॥ 5 ॥ वाहिजरमरणमयरो निर्ण्त्(p0b)रुप्प्त्तिनीर्निकुर्ण्बो। परिणामदारुणदुहो अहो दुरंतो भ्व्स्मुहो॥6॥ इन कलिऊण सहरिसं गुरुपामूलेऽभिगम्म विन्नेन्न्ण्। भालयलमिलियकरकमलसेहरो बंदिउं भणइ ॥ 7 ॥ आरुहियमहं supurisa ! bhttprimaapstthbohitthN| निजामएण गुरुणा इच्छामि भवन तरिउं ॥ 8 ॥ कारून्नामयनीसंदसुंदरो सोऽवि से गुरू भ्न्नि। आलोअणवयखामणपुरस्सरं तं पक्जेसु ॥ 9 ॥ इच्छामुत्ति भणित्ता भ्त्तीभुमान्न्सुब्स्ण्क्प्पो। गुरुणो विगयावाए पाए अभिवंदिउं विहिणा ॥ 20 ॥ साई उद्धरिउमणो स्ण्वेग्वेअतिव्स्द्धाओ। जं कुणै सुद्धिहेउं सो तेणाराहओ होइ॥1॥ अह सो आलोयणदोसवन्जिय उजुयं जहाऽऽयरियं । बालुछ बालकालाउ देइ आलोयणं सम्मं ॥ 2 ॥ 913 भक्तपरिज्ञा.-11-1-12 मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ ठविए पायच्छित्ते गणिणा गणिसंपयासमोणं । सम्ममणुमनिय तयं अपावभावो पुणो भणइ ॥ 3 ॥ दारुन्न्दुह्ज्ल्य्र्निय्र्भीम्भ्व्ज्ल्हितार्न्न्स्म्त्ये। निप्पचवायपोएमहत्यए amha urikhavasu // 4 // jai'vi sa खंडियचंडो अक्खंडमहबओ जई जिवि। पव्वजवउट्ठावणमुट्ठावणमरिहह तहावि ॥ 5 ॥ पहुणो सुकयाणत्तिं भिच्चा पञ्चप्पिणंति जह विहिन्ना। जावजी. वपहण्णाणत्ति गुरुणो तहा सोऽवि ॥ 6 ॥ जो साइआरचरणी आउहियदंडसंडियवओ वा। वह तस्सवि सम्ममुवडियस्स उट्ठावणा भणिया ॥ 7 ॥ तत्तो तस्स महब्बयपब्वयभारोनमं. त्सीस्स्स्। सीसस्स समारोवै सुगुरूवि महब्बए विहिणा ॥ 8 ॥ अह हुज देसविरओ सम्मत्तरओ रओ अ जिणधम्मे (pra0 व्य्न्ने)| तस्सवि अणुव्ययाई आरोविजंति सुद्धाई ॥ 9 ॥ अनियाणोदारमणो hrisvsvisttttkNcu(ptt)ykraalo| पूएइ गुरुं संघ साहम्मियमाइ भत्तीए ॥ 30 ॥ निय्द्व्म्पुव्जिन्निण्द्भ्व्न्न्जिन्न्विव्र्पित्त्त्थासु। विअरै पसत्यपुत्थयसुतित्थ. तित्थयरपूयासु ॥ 1 ॥ जै सोऽवि सव्वविरईकयाणुराओ विसुद्ध्मिकाओ। छिन्नसयणाणुराओ विसयविसाओ विरत्तो a॥2॥ संथारयपव्वज पव्यजइ सोऽपि निअम निवज । सव्वविरैप्पहाणं सामाइअचरित्तमारहै ॥ 3 ॥ अह सो सामाइअधरो पडिवन्नमहव्वओ अजो साहू। देसविरओ अ चरिमे पञ्चक्खामित्ति निच्छाओ॥4॥ गुरुगुणगुरुणो गुरुणो पयर्प. कय नमिअमत्यओ भ्न्नि। भयवं ! भत्तपरिन्नं तुम्हाणुमयं पवजामि ॥ 5 ॥ आराहणाइ खेमं तस्सेव य अप्पणो अ gnnivsho। दिव्वेण निमित्तेणं पडिलेहै इहरहा दोसा ॥ 6 ॥ तत्तो भवचरिमे सो पञ्चकखाइत्ति तिविह्माहार्ण्। उकोसिआणि दव्याणि तस्स सव्वाणि दंसिज्जा ॥ 7 ॥ पासित्तु ताई कोई तीरं पत्तस्सिमेहिं किं मज्म ? / देसं च कोइ भुचा संवेगगओ विचिंतेह ॥8॥-किण् चत्तं(चेत्य) नोवभुत्तं मे, परिणामासुई सुई। दिवसारो सुहं साइ, चोअन्नेसाऽव्सीअओ॥9॥ उअरमलसोहणट्ठा समाहिपाणं म्न्नुन्न्मेसोऽवि। महुरं पजेअब्बो मंद च विरेयणं खमओ ॥ 40 ॥ एलतयनागकेसरतमालपत्तं ससकर दुखें। पाऊण कढिअसीअलसमाहिपाणं तओ पच्छा ॥ 1 ॥ महुरविरेअणमेसो कायव्यो फोफलाइदव्वेहिं । निव्वाविओ अ अग्गी समाहिमेसो सुहं लहै ॥ 2 ॥ जावजीवं तिविहं आहारं वोसिरह इह ख्व्गो। निजवगो आयरिओ संघस्स निवेअणं कुणै ॥ 3 ॥ आराहणपचाइ khamagassa ya niruvsggpcij| to ussamgo संघेण होइ सवेण काय्द्यो॥4॥ पचक्खाविति तओ तं ते खमयं चउबिहाहारं । संघसमुदायमझे चीवंदणपुवयं विहिणा ॥ 5 ॥ अहवा समाहिहेउं सागारं चयह तिविमाहार्ण्। तो पाणयंपि पच्छा वोसिरिअवं जहाकालं ॥ 6 ॥ तो सोनमंतसिरसंघडतकरकमलसेहरो विहिणा । खामेइ सवसंघ संवेगं संजणेमाणो ॥ 7 ॥ आयरिस उबझाए सीसे साहम्मिए कुलगणे y। जे मे केइ कसाया सवे तिविहेण खामेमि ॥ 8 ॥ सधे अवराहपए खामेमि अहं खमेउ मे भयर्व! / अहमवि खमामि सुद्धो गुणसंपायस्स संघस्स ॥ 9 ॥ इज बंदणखमणगरिहणाहिं भवसयसमजिअं कम्मं । उवणे खणेण खयं मिआवई रायपत्तिय ॥ 50 ॥ अह तस्स महायसुद्विअस्स जिन्न्व्य्न्न्भाविज्मिस्स्। पञ्चकूखायाहारस्स तिवसंवेगसुहयस्स ॥ 1 ॥ आराहणलाभाओ कयत्वमप्पाणयं मुणंतस्स । कलुसंकलतरणलढि अणुसद्धिं देइ गणिवसहो ॥ 2 ॥ कुमाहपरूढमूलं मूला उच्छिद पच्छ ! मिच्छत्तं । भावेसु परमतत्तं सम्मत्तं सुत्तनीईए ॥ 3 ॥ भत्तिं च कुणसु तिव्वं गुणाणुराएण वीयरायाणं । तह पंचनमुकारे पक्ष्यणसारे रई कुणसु ॥ 4 ॥ सुविहियहियनिझाए सज्झाए उजुओ सया होसु। निचं पंचमहब्बयरक्सं कुण आयपथक्वं ॥ 5 ॥ उज्झसु नियाणसाई मोहमहडं सुकम्मनिस्सल । दमसु य मुर्णिदसंदोहनिदिए इंदियमयंदे ॥ 6 ॥ निव्याणसुहावाए वीन्न्निर्याइदारुन्नावाए। हणमु कसायपिसाए विसयतिसाए सइसहाए ॥ 7 ॥ काले अपहप्पते सामने साक्सेसिए इन्न्हि। मोहमहारिउदारणासिलहि~ सुणसु अणुसहि ॥ 8 ॥ संसारमूलषीयं मिच्छर्त सम्बहा विव्जेहि। सम्मत्तं ददचित्तो होसु नमुकारकुसलो य ॥ 9 ॥ मगतिण्यिआहिं तोयं मन्नति नरा जहा स्त्न्न्हाए। सुक्खाई कुहम्माओ तहेव मिच्छत्तमूढमणो ॥ 60 ॥ नवितं करेइ अम्गी नेव विस नेव किण्हसप्पो y। जं कुणै महादोसं तिव्यं जीवस्स मिच्छत्तं ॥ 1 ॥ पावह इहेव वसणं तुरमणिदत्तुब दारुणं पुरिसो। मिच्छत्तमोहिअमणो साहुपओसाउ पावाओ॥2॥ पमाय सम्मने स्व्य्दुक्ख्नास्न्ने। ज सम्मनपइट्ठाई नान्न्त्व्चिरिअच्र्न्नाई॥3॥ भावाणुरायपेमाणुरायसुगणाणरायरत्तो a। धम्माणरायरत्तो अहोस जिणसासणे 14 निचं ॥4॥द्स्न्न्भ्त्त्त्थी भट्ठो नहु भट्ठो होइ च्र्न्न्प्न्भ्त्त्त्थो। दसणमणुपत्तस्स हु परिअडणं नस्थि संसारे ॥ 5 ॥ दंसणभट्ठो भट्ठो दसणभट्ठस्स नस्थि निव्वान्न्ण्। सिझति चरणरहिआ दसणरहिआ न सिझति ॥ 6 ॥ मुद्दे सम्मत्ते अविरओऽवि अज्जेइ तित्थ्य्र्नाम्। जह आगमेसिभदा हरिकुलपहुसेणिआईया ॥ 7 ॥ कहाणपरंपरयं लहंति जीवा विसुद्ध्स्म्म्त्ता। सम्महंसणरयणं na'gghaI ससुरासुरे लोए॥8॥ तेलुकस्स पहुनं लगुणवि परिखडंति कालेणी सम्मत्तं पुण लढं अक्खयसुक्खं लहै मुक्खं ॥ 9 ॥ अरिह्ण्त्सिद्चेय्प्व्य्न्नाय्रिअस्म्ब्साहूमुण्। तिव्यं करेसु भत्ति तिगरणसुद्धेण भावेणं ॥ 70 ॥ एगाविसा समत्था जिणभत्ती दुग्गई निवारेउ। दुलहाई लहावेउं आसिद्धिं परंपरसुहाई ॥ 1 ॥ विजाचि भत्तिमंतस्स सिद्धिमुवयाइ होइ फलया y। किं पुण निबुइविजा सिज्झिहिद अमत्तिमंतस्स? ॥ 2 ॥ तेसिं आराहणनायगाण न करिज जो नरो भ्त्ति। धणिअंपि उजमंतो सालिं सो ऊसरे ववै ॥ 3 ॥ 914 भक्तपरिज्ञा -25-5 मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ बीएण विणा सस्सं इच्छ सो वासमम्भरण विणा आराहणमिच्छंतो आराह्यभत्तिमकरंतो ॥ 4 ॥ उत्तमकुलसंपत्तिं सुहनिप्फसिं च कुणै जिणमती मणियारसिट्टिजीवस्स ददु रस्सेव रायगिहे ॥5॥ आराहणापुरस्सरमणमहियओ विसुद्ध्लेसाओ। संसारक्खयकरणं तं मा मुंची नमुकारं ॥ 6 ॥ अरिहंतनमुकारो इकोऽवि हविज जो म्र्न्न्काले। सो जिणवरेहिं दिट्टो संसारुच्छेअणसमत्थो ॥ 7 ॥ मिठो किलिकम्मो नमो जिन्नान्न्ण्तिसुक्य्प्न्निहान्नो। कमलदलक्खो जक्खो जाओ चोरुति सूलिहओ ॥ 8 ॥ भावनमुकारविवजिआई जीवेण अकयकरणाई गहियाणि अ मुकाणि अ अनंतसो दद्दलिंगाई ॥ 9 ॥ आराहणापडागागहणे हत्यो भवे नमोकारो तह सुगैमम्गगमणे रहुड जीवस्स अप्पडिहो ॥ 80 ॥ annANI'vi अ गोवो आराहित्ता मओ नमुकारं चंपाए सिडिओ सुदंसणो विस्सुओ जाओ ॥ 1 ॥ विजा जहा पिसायं सुदूवत्ता करेइ पुरिसवसं नाणं हिअयपिसायं सुदवडतं तह करेइ ॥ 2 ॥ उवसमै किण्हसप्पो जह मंतेण विहिणा पडत्तेणं । तह हिययकिण्हसप्पो मुट्ठवउत्तेण नाणेणं ॥ 3 ॥ जह मफडओ खणमवि मज्झत्थो अच्छिउं न सफेद तह खणमचि मज्झत्यो विसएहिं विणा न होइ मणो ॥ 4 ॥ तम्हा स उडिउमणो मणमकडओ जिन्नोवेसेन्न्ण्। काउं सुत्तनिवदो रामेजयो सुहज्झाणे ॥ 5 ॥ सूई जहा ससुता न नस्सई कयवरंमि पडिआदि । जीवोऽवि तह ससुतो न नस्सह गओषि संसारे ॥ 6 ॥ खंडसिलोगेहि जवो जै ता मरणाउ रक्खिओ राया। पत्तो अ सुसामन्नं किं पुण जिणउत्तमुत्तेनं 1 ॥ 7 ॥ अहवा चिलाइपुत्तो पत्तो नाणं तहाऽमरतं c। उवसमविवेगसंवरपयसुमरणमित्तसुअनाणो ॥ 8 ॥ परिहर छज्जीववहं सम्मं मणवयणकायजोगेहिं जीवविसेसं नाउं जावज्जीवं पयत्तेणं ॥ 9 ॥ जह ते न पिअं दुक्खं जाणिज एमेव सजीवाणं सङ्घायरमुवउत्तो अत्तोवम्मेण कुणसु दयं ॥ 90 ॥ तुंगं न मंदराओ आगासाओ विसालयं नत्थि जह तह जयंमि जाणसु धम्ममहिंसासमं नत्यि ॥ 1 ॥ सज्ञेविय संबंधा पत्ता जीवेण सङ्घजीवेहिं तो मारंतो जीवे मारै संबंधिणो सङ्के ॥ 2 ॥ जीववहो अप्पवहो जीवदया अप्पणो दया होइ। ता सङ्घजीवहिंसा परिचत्ता अत्तकामेहिं ॥ 3 ॥ जावइआई दुक्खाई हुंति चउग्गहगयस्स जीयस्स सबाई ताई हिंसाफलाई निउणं विआणाहि ॥ 4 ॥ जंकिंचि सुहमुआरं पहुत्तणं पयैसुंदरं जं च आरुगं सोहम्मां तं तमहिंसाफलं सव्वं ॥ 5 ॥ पाणोऽवि पाडिहेरं पत्तो छूढोऽवि सुण्सुमार्धे। एगेणवि egadiNa'jieNa'hiMsAvayaguNeNaM // 6 // परिहर असमवयणं सर्वपि चउविहं पयत्तेणं संजमवंतावि जज भासादोसेण लिप्यंति ॥ 7 ॥ हासेण व लोहेण व कोहेण भएण वावि तमसचं मा भणसु 2 सचं जीवहि अत्यं पसत्यमिणं ॥ 8 ॥ विस्ससणिजो माया व होइ पुज्जो गुरुब्व लोअस्स । सयणुब्ब सबवाई पुरिसो सव्वस्स होइ पिओ ॥ 9 ॥ हौ व जडी सिहंडी मुंडी वा वक्कली व नग्गो वा लोए असच्चवाई भन्नै पाखंडचंडालो ॥ 100 ॥ अलिअं सईपि भणिअं विहणइ बहुआई सच्चवयणाई पडिओ नरयंमि वसू इक्केण असच्चवयणेणं ॥ 1 ॥ मा कुणसु धीरः बुद्धि अप्पं व बहुं व परघणं चित्तुं । दंतंतरसोहणयं किलिंषमित्तंपि अविदिनं ॥ 2 ॥ जो पुण अर्थ अवहर तस्स सो जीविअंपि अवहै जं सो अत्थकएणं उज्झइ जीअं न उण अत्यं ॥ 3 ॥ तो जीवदयापरमं धम्मं गहिऊण गिव्ह माऽदिनं जिणगणहरपडिसिद्धं लोगविरुद्धं अहम्मं च ॥ 4 ॥ चोरो परलो mi'vi नारयतिरिए लहै दुक्खाई। मणुअत्तणेवि दीणो दारिद्दोबदुओ होइ ॥ 5 ॥ चोरिक्कनिवित्तीए सावयपुत्तो जहा सुहं ल्ही। किढि मोरपिच्छचित्तिअगुट्टी चोराण चलणेसु ॥ 6 ॥ रक्खाहि वंभचेरं वंभगुत्तीहिं नवहिं परिमुद्धं निचं जिणाहि कामं दोसपकामं वियाणित्ता ॥ 7 ॥ जावैया किर दोसा इहपरलोए दुहावहा हुति आवहई ते सच्चे मेहुणसन्ना मणूसस्स ॥ 8 ॥ रैअरैतरलजीहाजुएण संकप्पउम्भडपणेणं विसयबिलवासिणा भ (म ) यमेहुणबिम्बो अरोसेणं ॥ 9 ॥ कामभुअंगेण दट्ठा लज्जानिमोयदप्पदादेणं नासंति नरा अवसा दुस्सहदुक्खावविसेणं ॥ 110 ॥ लडकनिरयवियणाओ घोर्स्ण्सार्साय्रुव्व्ह्न्न्ण्। संगच्छइ न य पिच्छइ तुच्छत्तं कामियसुहस्स ॥ 1 ॥ वम्महसरसयत्रिदो गिदो वणिउब्व रायपत्तीए पाउखालयगेहे दुग्गंधेऽणेगसो वसिओ ॥ 2 ॥ कामासत्तो न मुणै गम्मागम्मंपि वेसियाणुव्व सिद्धी कुवेरदत्तो निअयमुआसुरयरैरत्तो ॥ 3 ॥ पडिपिडिय कामकलिं कामग्धत्थासु मुयसु अणुबंधं महिलासु दोसविसवारीसु पयहं नियच्छंती ॥ 4 ॥ महिला कुलं सुवंसं पियं सुयं मायरं च पियरं च विसयंधा अगणंती दुक्खसमुदम्मि पाडेइ ॥ 5 ॥ नी अंगमाहिं सुपओहराहि उप्पिच्छमंथरगईहिं महिलाहिं निनयाहि व गिरिवरगुरुआवि भिजंति ॥ 6 ॥ सुषि जियासु सुदवि पियासु सुठुवि परूढपेमासु । महिला भुजंगी व पीसंभं नाम को कुणै ? ॥ 7 ॥ वीसंभनिन्भरंपिडु उक्यारपरं परूद्धपणयपि कयचिप्पियं पियं झत्ति निंति निणं यासाओ ॥ 8 ॥ रमणीयदंसणाओ सोमालंगीड गुन्न्निब्द्धाओ। नवमालमालाउन हरंति हिययं महिलियाओ ॥ 9 ॥ किं तु महिलाण तासिं dNsnnsuNdrjnniymohaannN| आलिंगणमैरा देह वज्झमालाणव विणासं ॥ 120 ॥ रमणीण दंसणं चैव सुंदर hou sNgmsuhennN| गंधुच्चिय सुरहो मालईइ मलणं पुण विणासो ॥ 1 ॥ साकेअपुराहिवई देवरई रज्जसुक्लप भट्ठो पंगुलहेतुं छूढो बूढी अ नईइ देवीए ॥ 2 ॥ सोअसरी दुरिअ दरी कवडकुर्3I महिलिआ किलेसगरी वैरविरोअणारणी दुक्खखणी सुक्लपडिवक्ला ॥ 3 ॥ अमुणिअमणपरि ( pra0 घर ) कम्मो सम्म को नाम नासिउं त्र्ह्। वम्महसरपसरोहे दिट्ठि915 मतपरिज्ञा, आहा- 14- 124 1 1 मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ | बलोहे मयच्छीणं ॥4॥स्स्न्न्मालाओव् दुरुन्नमंतसुपओहराउ बढ्दति । मोहविसं महिलाओ आलएकविसंव पुरिसस्स ॥ 5 ॥ परिहरसु तओ तासिं दिदि विट्ठीविसस्स व अहिस्स्। जं रमणिनयणबाणा चरित्तपाणे विणासंति ॥ 6 ॥ महिलासंसग्गीए अग्गीइव जं च अप्प्सार्स्स्। मयणंव मणो मुणिणोऽवि हंत खणेणं चिअ विलाइ ॥ 7 ॥ जैबि परिचत्तसंगो तवत. राणांगो तहावि परिवडै । महिलासंसम्गीए कोसाभवणूसिया रिसी ॥ 8 ॥ सिंगारतरंगाए विलासवेलाइ ज्व्न्न्ज्लाए। पहसिअफेणाइ मुणी (प्र. के के जयंमि परिसा) नारिनईए न बुइडंति ? ॥ 9 ॥ विसयजलं मोहकलं बिलासवियोअजलयराइन्न । मयमयर उत्तिमा तारुण्णमहन्नव धीरा॥130॥ अम्भितरवाहिरए सो संगे (ma0 गंथे) तुमं विव्जेहि। कयकारिअणुमईहिं । किलेससयकरए निचं ॥ 1 ॥ संगनिमित्तं मारै भणइ अलीअं करे चोरिक्। सेवै मेहुण मुच्छं अप्परिमाणं कुणै जीवो ॥shaa संगो (pra0 गंथो) महाभयं जं विहेडिओ सावएण संतेणं । पुत्तेण हिए अत्थंमि मणिवई कुंचिएण जहा ॥ 3 ॥ सवगंधविमुक्को सीईभूओ पसंतचित्तो या जं पावै मुत्तिसुहं न चक्कवट्टीवि तं लहै ॥ 4 ॥ निस्साहस्सेह महत्वयाई अक्ख्ण्द्द्निव्न्न्गुन्नाई। उबहम्मति य ताई नियाणसाडेण मुणिणोऽवि ॥ 5 ॥ अह रागदोसगम्भं मोहम्गम्भं च तं भवे विविहं । धम्मत्थं हीणकुलाइपत्थणं मोहगभं तं ॥ 6 ॥ रागेण गंगदत्तो दोसेणं विस्स्भूइमाईआ। मोहेण चंडपिंगलमाईआहुति दिवता ॥ 7 ॥ अगणिअ जो मुक्खसुहं कुणै निआर्ण asaarshhe। सो कायमणिकएर्ण वेरुलिअमणिं पणासेह ॥8॥dkrkhkkhy kamma kukhaya समाहिमरणं च बोहिलाभो a। एअं पत्थेअव्वं न पत्थणिज्ज तओ अन्नं ॥ 9 ॥ उज्झिअनिआणसल्लो निसिभ्त्त्निअत्तिस्मीगुत्तीहिण्। पंचमहायरक्खं कयसिवसुक्खं पसाहेइ ॥ 14 ॥ इंदिअविसयपसत्ता पति संसारसायरे जीवा। पक्खिव छिनपक्खा मुसीलगुणपेहुणविहूणा ॥ 1 ॥ न लहै जहा लिहतो मुहितिअं अडिअं रसं सुन्नो|सोसि(y)तालुअर्सिर्ज् बिलिहतो मन्नए सुक्खं ॥ 2 ॥ महिलापसंगसेवी न लहै किंचिवि मुहं तहा पुरिसो। सो मन्मए बराओ सयकायपरिस्समं सुक्खं ॥ 3 ॥ सुठुबि मम्गिजतो कत्थवि केलीइ नत्थि जह सारो। इंदिअविसएसु तहा नस्थि सुहं सुदृर्3हवि गविट्ठ ॥ 4 ॥ सोएणं पवसिअपिआ चकखूराएण माहुरो व्न्निओ। घाणेण रायपुत्तो निहओ जीहाइ सोदासो ॥ 5 ॥ फासिदिएण दुट्ठो नहो सोमालिआम्हीपालो। इकिकेणवि निहया किं पुण जे पंचसु पसत्ता ? ॥ 6 ॥ विसयाविकखो निवडै निरविकसी तरह दुत्तरभवोहं । देवीदेवसमागयभाउयजुअलं व भणिअंच (pa0 जिणवीरविणिहिट्ठो दिटुंतो बंधुजुयलेण) ॥ 7 ॥ छलिआ अवयकखंता निरावयाला गया अविग्घेणं । तम्हा पवयणसारं निरावयकखेण होअ॥8॥ विसए अवयक्खता पडंति संसारसायरे घोरे। विसएसु निराविक्खा तरंति संसारकतारं ॥ 9 ॥ ता धीर ! धीवलेणं दुदंते दममु इण्दिय्मीदे। तेणुक्खयपडिवक्रवो हराहि आराहणपडागं ॥ 150 ॥ कोहाईण विवागं नाऊण य तेसि निग्गहेण ग्न्ने। निग्गिण्ह तेण सुपरिस ! कसायकलिणो पयत्तेणं ॥ 1 ॥ अतिक्खं वक्खं जं जं च सह उत्तम कोहेण नंदमाई निया माणेण फ्र्सुरामाई। मायाइ पंडरज्जा लोहेणं लोहनंदाई ॥ 3 ॥ इय उवएसामयपाणएण पल्हाइअम्मि चित्त्ण्मि। जाओ सुनित्रुओ सो पाऊण व पाणियं तिसिओ॥4॥ इच्छामो अणुसढि भंते ! भ्व्प्ण्क्त्र्न्न्द्द्ध्ल्द्दिण्। जं जह उत्तं तं तह करेमि विणओणओ भणइ ॥ 5 ॥ जै कहवि असुहकम्मोदएण देहम्मि संभवे वियणा । अहवा तण्हाईया परीसहा से उदीरिजा ॥ 6 ॥ निदं महुरं पल्हायणिजहिअयंगमं अणलियं c। तो सेहावेजो सो खवओ पार्वतेणं ॥ 7 ॥ संभरसु सुअण! जंतं मजसंमि cauvihassa sNghss| buDhA महापैना अयं आराहइस्सामि ॥ 8 ॥ अरिहंतसिद्धकेवलिपश्चर्ख svsNghskkhiss। पचक्खाणस्स कयस्स भंजणं नाम को कुणै ? ॥ 9 ॥ भालुकीए करुण खजंतो ghorviynnttoPasvi| आराहणं पवनो झाणेण अवंतिसुकुमालो ॥ 160 ॥ मुग्गिआलगिरिमि सुकोसलोऽवि सिद्धत्थदइअओ भ्य्च्ण्। वग्धीए खज्जतो पडिवो उत्तम अहू~ ॥ 1 ॥ गुढे पाओवगओ सुबंधुणा 1 गोमए प्लिविअम्मि। हुज्झतो चाणको पडिवत्रो उत्तम अटुं ॥ 2 ॥ अवलंबिऊण सत्तं तुमंपि ता धीर! धीरयं कुणम् । भावेसु य नेगुन संसारमहासमुदस्स ॥3॥ज्म्म्ज्राम्र्न्न्ज्लो अणाइम ब्स्न्न्साव्याइन्नो। जीवाण दुक्खहेऊ कर्ट रुदो भ्व्स्मुहो॥4॥ धनोऽहं जेण मए अणोरपारंमि भ्व्स्मुह्म्मि। भवसयसहस्सदुलह लद्धं सम्मजाणमिणं ॥ 5 ॥ एअस्स H पभावेणं पालिजंतस्स सह पवनेणं । जम्मतरेऽपि जीवा पावंति न दुक्खदोगचं ॥ 6 ॥ चिंतामणी औचो एअमपुछो य क्प्प्रुक्खुत्ति। एवं परमो मंतो एयं prmaamysricch॥7|| aha mnnimNdirmuNdrphurtjinngunnnirNjnnujoo| पंचनमुकारसमे पाणे पणओ विसजेइ ॥ 8 ॥ परिणामविसुद्धीए सोहम्मे सुरवरी म्हिद्द्द्धीओ। आराहिऊण जायै भत्तपरिनं जहन सो॥9॥ उक्कोसेण गित्यो अचुअकप्पंमि जायए अम्रो। निधाणसुहं पावै साहू सबट्टसिद्धिं वा॥170॥ इअजोईस्र्जिन्न्वीर्भ्द्द्म्न्निआन्नुसारिन्नीमिन्न्मो। भत्तपरिन्नं धन्ना पति निसुणंति भावेति ॥ 1 ॥ सत्तरिसयं जिणाण व गाहाणं स्म्य्खित्त्प्न्न्त्ण्। आराहतो विहिणासासयसुक्खं लहै मुक्खं ॥ 172 ॥ (1-447) इति भत्तपरिन्नापइण्णं समत्तं 4 ॥ 016-10