Book Title: 60 Bhrahad Shanti Stotra
Author(s): Purvacharya
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/300540/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 56. बृहच्छान्तिः भो भो भव्याः / शृणुत वचनं प्रस्तुतं सर्वमेतद् ये यात्रायां त्रिभुवन-गुरो-राहता! भक्तिभाजः तेषां शान्तिर्भवतु भवता-महदादि-प्रभावादारोग्य-श्री-धृति-मति-करी क्लेश-विध्वंस-हेतुः. .1. भो भो भव्य-लोका! इह हि भरतै-रावत-विदेह-संभवानां समस्त-तीर्थकृतां, जन्म न्यासन-प्रकम्पा-नन्तर-मवधिना विज्ञाय, सौधर्मा-धिपतिः सुघोषा-घण्टा-चालना-नन्तरं सकल-सुरा-सुरेन्द्रैः सह समागत्य, सविनय-मर्हद्-भट्टारकं गृहीत्वा, गत्वा कनकाद्रि-शृङ्गे, विहित-जन्माभिषेकः शान्ति-मुद्घोषयति यथा ततोहं कृतानुकार-मिति कृत्वा, महाजनो येन गतः स पन्था इति भव्यजनैः सह समेत्य, स्नात्र-पीठे स्नात्रं विधाय शान्ति-मुद्धोषयामि तत् पूजा-यात्रा-स्नात्रादि-महोत्सवानन्तरमिति कृत्वा कर्णं दत्वा निशम्यतां निशम्यतांस्वाहा. .2. ॐ पुण्याहं पुण्याहं, प्रीयन्तां प्रीयन्तां, भगवन्तोर्हन्तः सर्वज्ञाः सर्व-दर्शिन-स्त्रिलोक-नाथा-स्त्रिलोक-महिता-स्त्रिलोक-पूज्या-स्त्रिलोकेश्वरास्त्रिलोको-योत-कराः. .3. ॐ ऋषभ-अजित-संभव-अभिनन्दन-सुमति-पद्मप्रभसुपार्श्व-चन्द्रप्रभ-सुविधि-शीतल-श्रेयांस-वासुपूज्य-विमलअनन्त-धर्म-शान्ति-कुन्थु-अर-मल्लि-मुनिसुव्रत-नमि-नेमि-पार्थ-वर्धमानान्ता जिनाः शान्ताः शान्तिकरा भवन्तु स्वाहा. .4. ॐ मुनयो मुनि-प्रवरा रिपु-विजय-दुर्भिक्ष-कान्तारेषु दुर्गमार्गेषु रक्षन्तु वो नित्यं स्वाहा. .5. ॐ ह्रीं श्रीं धृति-मति-कीर्ति-कान्ति-बुद्धि-लक्ष्मी-मेधा-विद्या-साधन-प्रवेश-निवेशनेषु सुगृहीत-नामानो जयन्तु ते जिनेन्द्राः. .6. ॐ रोहिणी-प्रज्ञप्ति-वज्रशृङ्खला-वज्राङ्कुशी-अप्रतिचक्रा-पुरुषदता-काली-महाकालीगौरी-गान्धारी-सर्वास्त्र-महाज्वाला-मानवी-वैरोट्या-अच्छुसा-मानसी-महामानसी-षोडशविद्या-देव्यो रक्षन्तु वो नित्यं स्वाहा. .7. Jain Education Intemational Page #2 -------------------------------------------------------------------------- ________________ ॐ आचार्यो-पाध्याय-प्रभृति-चातुर्वर्णस्य श्रीश्रमण-सङ्घस्य शान्तिर्भवतु तुष्टिर्भवतु पुष्टिर्भवतु. .8. ॐ ग्रहाश्चन्द्र-सूर्याङ्गारक-बुध-बृहस्पति-शुक्र-शनैश्वरराहु-केतु-सहिताः सलोकपालाः सोम-यम-वरुण-कुबेर-वासवा-दित्य-स्कन्दविनायकोपेता ये चान्येपि ग्राम-नगर-क्षेत्र-देवता-दयस्ते सर्वे प्रीयन्तां प्रीयन्तां अक्षीण-कोश-कोष्ठागारा नर-पतयश्च भवन्तु स्वाहा. .9. ॐ पुत्र-मित्र-छातृ-कलत्र-सुहृत्-स्वजन-संबन्धि-बन्धु-वर्गसहिता नित्यं चामोद-प्रमोद-कारिणः अस्मिंश्च भूमण्डल आयतन-निवासि-साधुसाध्वी-श्रावक-श्राविकाणां रोगोपसर्ग-व्याधि-दुःख-दुर्भिक्ष-दौर्मनस्योपशमनाय शान्तिर्भवतु. .10. ॐ तुष्टि-पुष्टि-ऋद्धि-वृद्धि-मांगल्योत्सवाः सदा प्रादुर्भूतानि पापानि शाम्यन्तु दुरितानि शत्रवः पराङ्मुखा भवन्तु स्वाहा. 11. श्रीमते शान्ति-नाथाय नमः शान्ति-विधायिने. त्रैलोक्यस्यामराधीशमुकुटाभ्यर्चिताछ्ये. .12. शान्तिः शान्तिकरः श्रीमान् शान्तिं दिशतु मे गुरुः. शान्तिरेव सदा तेषां, येषां शान्तिर्गृहे गृहे. .13. उन्मृष्ट-रिष्ट-दुष्ट-ग्रहगति-दुःस्वप्न-दुर्निमित्तादि. संपादित-हित-संपन्नाम-ग्रहणं-जयति शान्तेः. .14. श्री-संघ-जगज्जन-पद-राजाधिप-राज-सन्निवेशानाम्. गोष्ठिक-पुर-मुख्याणां, व्याहरणैाहरेच्छान्तिम्. .15. श्री-श्रमण-संघस्य शान्तिर्भवतु. श्री-जन-पदानां शान्तिर्भवतु. श्री-राजाधिपानां शान्तिर्भवतु. श्री-गोष्ठिकानां शान्तिर्भवतु. श्री-पौर-मुख्याणां शान्तिर्भवतु. श्री-पौर-जनस्य शान्तिर्भवतु. श्री-ब्रह्म-लोकस्य शान्तिर्भवतु. ॐ स्वाहा, ॐ स्वाहा, ॐ श्री पार्श्वनाथाय स्वाहा. .16. Jain Education Intemational Jain Education Intermational Page #3 -------------------------------------------------------------------------- ________________ एषा शान्तिः प्रतिष्ठा-यात्रा-स्नात्राद्य-वसानेषु शान्ति-कलशं गृहीत्वा कुङ्कुम-चन्दनकर्पूरा-गरु-धूप-वास-कुसुमाञ्जलि- समेतः स्नात्र-चतुष्किकायां श्री-संघ-समेतः शुचिशुचि वपुः पुष्प-वस्त्र-चन्दना-भरणा-लङ्कृतः पुष्पमालां कण्ठे कृत्वा शान्तिमुद्घोषयित्वा, शान्ति-पानीयं मस्तके दातव्यमिति. .17. नृत्यन्ति नृत्यं मणि-पुष्प-वर्ष सृजन्ति गायन्ति च मङ्गलानि. स्तोत्राणि गोत्राणि पठन्ति मन्त्रान् कल्याण-भाजो हि जिनाभिषेके. .18. शिवमस्तु सर्व-जगतः परहित-निरता भवन्तु भूतगणाः. दोषाः प्रयान्तु नाशं सर्वत्र सुखी-भवन्तु लोकाः. .19. अहं तित्थयर-माया, सिवादेवी तुम्ह नयर-निवासिनी. अम्ह सिवं तुम्ह सिवं, असिवो-वसमं सिवं भवतु. स्वाहा. .20. उपसर्गाः क्षयं यान्ति, च्छिद्यन्ते विघ्न-वल्लयः. मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे. .21. सर्व-मंगल मांगल्यं, सर्व-कल्याण-कारणम्. प्रधानं सर्व-धर्माणां जैनं जयति शासनम्. .22. Jain Education Intemational