________________ 56. बृहच्छान्तिः भो भो भव्याः / शृणुत वचनं प्रस्तुतं सर्वमेतद् ये यात्रायां त्रिभुवन-गुरो-राहता! भक्तिभाजः तेषां शान्तिर्भवतु भवता-महदादि-प्रभावादारोग्य-श्री-धृति-मति-करी क्लेश-विध्वंस-हेतुः. .1. भो भो भव्य-लोका! इह हि भरतै-रावत-विदेह-संभवानां समस्त-तीर्थकृतां, जन्म न्यासन-प्रकम्पा-नन्तर-मवधिना विज्ञाय, सौधर्मा-धिपतिः सुघोषा-घण्टा-चालना-नन्तरं सकल-सुरा-सुरेन्द्रैः सह समागत्य, सविनय-मर्हद्-भट्टारकं गृहीत्वा, गत्वा कनकाद्रि-शृङ्गे, विहित-जन्माभिषेकः शान्ति-मुद्घोषयति यथा ततोहं कृतानुकार-मिति कृत्वा, महाजनो येन गतः स पन्था इति भव्यजनैः सह समेत्य, स्नात्र-पीठे स्नात्रं विधाय शान्ति-मुद्धोषयामि तत् पूजा-यात्रा-स्नात्रादि-महोत्सवानन्तरमिति कृत्वा कर्णं दत्वा निशम्यतां निशम्यतांस्वाहा. .2. ॐ पुण्याहं पुण्याहं, प्रीयन्तां प्रीयन्तां, भगवन्तोर्हन्तः सर्वज्ञाः सर्व-दर्शिन-स्त्रिलोक-नाथा-स्त्रिलोक-महिता-स्त्रिलोक-पूज्या-स्त्रिलोकेश्वरास्त्रिलोको-योत-कराः. .3. ॐ ऋषभ-अजित-संभव-अभिनन्दन-सुमति-पद्मप्रभसुपार्श्व-चन्द्रप्रभ-सुविधि-शीतल-श्रेयांस-वासुपूज्य-विमलअनन्त-धर्म-शान्ति-कुन्थु-अर-मल्लि-मुनिसुव्रत-नमि-नेमि-पार्थ-वर्धमानान्ता जिनाः शान्ताः शान्तिकरा भवन्तु स्वाहा. .4. ॐ मुनयो मुनि-प्रवरा रिपु-विजय-दुर्भिक्ष-कान्तारेषु दुर्गमार्गेषु रक्षन्तु वो नित्यं स्वाहा. .5. ॐ ह्रीं श्रीं धृति-मति-कीर्ति-कान्ति-बुद्धि-लक्ष्मी-मेधा-विद्या-साधन-प्रवेश-निवेशनेषु सुगृहीत-नामानो जयन्तु ते जिनेन्द्राः. .6. ॐ रोहिणी-प्रज्ञप्ति-वज्रशृङ्खला-वज्राङ्कुशी-अप्रतिचक्रा-पुरुषदता-काली-महाकालीगौरी-गान्धारी-सर्वास्त्र-महाज्वाला-मानवी-वैरोट्या-अच्छुसा-मानसी-महामानसी-षोडशविद्या-देव्यो रक्षन्तु वो नित्यं स्वाहा. .7. Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org