________________ ॐ आचार्यो-पाध्याय-प्रभृति-चातुर्वर्णस्य श्रीश्रमण-सङ्घस्य शान्तिर्भवतु तुष्टिर्भवतु पुष्टिर्भवतु. .8. ॐ ग्रहाश्चन्द्र-सूर्याङ्गारक-बुध-बृहस्पति-शुक्र-शनैश्वरराहु-केतु-सहिताः सलोकपालाः सोम-यम-वरुण-कुबेर-वासवा-दित्य-स्कन्दविनायकोपेता ये चान्येपि ग्राम-नगर-क्षेत्र-देवता-दयस्ते सर्वे प्रीयन्तां प्रीयन्तां अक्षीण-कोश-कोष्ठागारा नर-पतयश्च भवन्तु स्वाहा. .9. ॐ पुत्र-मित्र-छातृ-कलत्र-सुहृत्-स्वजन-संबन्धि-बन्धु-वर्गसहिता नित्यं चामोद-प्रमोद-कारिणः अस्मिंश्च भूमण्डल आयतन-निवासि-साधुसाध्वी-श्रावक-श्राविकाणां रोगोपसर्ग-व्याधि-दुःख-दुर्भिक्ष-दौर्मनस्योपशमनाय शान्तिर्भवतु. .10. ॐ तुष्टि-पुष्टि-ऋद्धि-वृद्धि-मांगल्योत्सवाः सदा प्रादुर्भूतानि पापानि शाम्यन्तु दुरितानि शत्रवः पराङ्मुखा भवन्तु स्वाहा. 11. श्रीमते शान्ति-नाथाय नमः शान्ति-विधायिने. त्रैलोक्यस्यामराधीशमुकुटाभ्यर्चिताछ्ये. .12. शान्तिः शान्तिकरः श्रीमान् शान्तिं दिशतु मे गुरुः. शान्तिरेव सदा तेषां, येषां शान्तिर्गृहे गृहे. .13. उन्मृष्ट-रिष्ट-दुष्ट-ग्रहगति-दुःस्वप्न-दुर्निमित्तादि. संपादित-हित-संपन्नाम-ग्रहणं-जयति शान्तेः. .14. श्री-संघ-जगज्जन-पद-राजाधिप-राज-सन्निवेशानाम्. गोष्ठिक-पुर-मुख्याणां, व्याहरणैाहरेच्छान्तिम्. .15. श्री-श्रमण-संघस्य शान्तिर्भवतु. श्री-जन-पदानां शान्तिर्भवतु. श्री-राजाधिपानां शान्तिर्भवतु. श्री-गोष्ठिकानां शान्तिर्भवतु. श्री-पौर-मुख्याणां शान्तिर्भवतु. श्री-पौर-जनस्य शान्तिर्भवतु. श्री-ब्रह्म-लोकस्य शान्तिर्भवतु. ॐ स्वाहा, ॐ स्वाहा, ॐ श्री पार्श्वनाथाय स्वाहा. .16. Jain Education Intemational Jain Education Intermational For Private & Personal Use Only www.jainelibrary.org