SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ एषा शान्तिः प्रतिष्ठा-यात्रा-स्नात्राद्य-वसानेषु शान्ति-कलशं गृहीत्वा कुङ्कुम-चन्दनकर्पूरा-गरु-धूप-वास-कुसुमाञ्जलि- समेतः स्नात्र-चतुष्किकायां श्री-संघ-समेतः शुचिशुचि वपुः पुष्प-वस्त्र-चन्दना-भरणा-लङ्कृतः पुष्पमालां कण्ठे कृत्वा शान्तिमुद्घोषयित्वा, शान्ति-पानीयं मस्तके दातव्यमिति. .17. नृत्यन्ति नृत्यं मणि-पुष्प-वर्ष सृजन्ति गायन्ति च मङ्गलानि. स्तोत्राणि गोत्राणि पठन्ति मन्त्रान् कल्याण-भाजो हि जिनाभिषेके. .18. शिवमस्तु सर्व-जगतः परहित-निरता भवन्तु भूतगणाः. दोषाः प्रयान्तु नाशं सर्वत्र सुखी-भवन्तु लोकाः. .19. अहं तित्थयर-माया, सिवादेवी तुम्ह नयर-निवासिनी. अम्ह सिवं तुम्ह सिवं, असिवो-वसमं सिवं भवतु. स्वाहा. .20. उपसर्गाः क्षयं यान्ति, च्छिद्यन्ते विघ्न-वल्लयः. मनः प्रसन्नतामेति, पूज्यमाने जिनेश्वरे. .21. सर्व-मंगल मांगल्यं, सर्व-कल्याण-कारणम्. प्रधानं सर्व-धर्माणां जैनं जयति शासनम्. .22. Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.300540
Book Title60 Bhrahad Shanti Stotra
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherZZZ Unknown
Publication Year
Total Pages1
LanguageGujarati
ClassificationAudio_File, Ritual_text, & Sutra_Svetambar
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy