Book Title: 52 Sakalarahat Stotra
Author(s): Purvacharya
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/300510/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 52. सकलार्हत् स्तोत्र सकलाईत्-प्रतिष्ठान-मधिष्ठानं शिवश्रियः. भूर्भुवः-स्वस्त्रयीशान-मार्हन्त्यं प्रणिदध्महे. .1. नामाकृति-द्रव्य-भावैः पुनतस्त्रि-जगज्जनम्. क्षेत्रे काले च सर्वस्मि-न्नर्हतः समुपास्महे. .2. आदिमं पृथिवीनाथ-मादिमं निष्परिग्रहम्. आदिमं तीर्थनाथं च, ऋषभ-स्वामिनं स्तुमः. .3. अर्हन्त-मजितं विश्व-कमलाकर-भास्करम्.. अम्लान-केवलादर्श-संक्रान्त-जगतं स्तुवे. .4. विश्व भव्य-जनाराम-कुल्या-तुल्या जयन्ति ताः. देशना-समये वाचः श्रीसंभव-जगत्पतेः. .5. अनेकान्त-मताम्भोधि-समुल्लासन-चन्द्रमाः. दद्यादमन्द-मानन्दं, भगवा-नभिनन्दनः. .6. घुसत्किरीट-शाणाग्रो-तेजिताघ्रि-नखावलिः. भगवान् सुमतिस्वामी तनोत्व-भिमतानि वः. .7. पद्मप्रभ-प्रभोर्दैह-भासः पुष्णन्तु वः श्रियम्. अन्तरङ्गारि-मथने, कोपाटोपादि-वारुणाः. .8. श्रीसुपार्श्व-जिनेन्द्राय, महेन्द्र-महिताङ्घये. नमश्चतुर्वर्ण-सङ्घ-गगनाभोग-भास्वते. .9. चन्द्रप्रभ-प्रभोश्चन्द्र-मरीचि-निचयोज्ज्वला. मूर्तिर्मूर्त-सितध्यान-निर्मितेव श्रियेस्तु वः. .10. करामलकवद्विश्वं, कलयन् केवल-श्रिया. अचिन्त्य-माहात्म्य-निधिः सुविधिर्बोधयेस्तु वः. .11. सत्त्वानां परमानंद-कन्दोरेद-नवाम्बुदः. स्याद्वादामृत-निःस्यन्दी, शीतलः पातु वो जिनः. .12. भव-रोगात-जन्तूना-मगदंकार-दर्शनः. निःश्रेयस-श्रीरमणः श्रेयांसः श्रेयसेस्तु वः. .13. Jain Education Intemational Page #2 -------------------------------------------------------------------------- ________________ विश्वोपकारकी-भूत-तीर्थकृत्कर्म-निर्मितिः. सुरासुर-नरैः पूज्यो, वासुपूज्यः पुनातु वः. .14. विमल-स्वामिनो वाचः कतक-क्षोद-सोदराः. जयन्ति त्रिजगच्चेतो-जल-नैर्मल्य-हेतवः. .15. स्वयम्भू-रमण-स्पर्द्धि-करुणारस-वारिणा. अनन्त-जिदनन्तां वः प्रयच्छतु सुख-श्रियम्. .16. कल्पद्रुम-सधर्माण-मिष्टप्राप्तौ शरीरिणाम्. चतुर्धा धर्म-देष्टारं, धर्मनाथ-मुपास्महे. .17. सुधासोदर-वाग्ज्योत्स्ना-निर्मलीकृत-दिङ्मुखः. मृगलक्ष्मा तमःशान्त्यै शान्तिनाथ-जिनोस्तु वः. .18. श्रीकुन्थुनाथो भगवान् सनाथो-तिशयर्द्धिभिः. सुरासुर-नृनाथाना-मेकनाथोस्तु वः श्रिये. .19. अरनाथस्तु भगवाँ-श्चतुर्थार-नभोरविः. चतुर्थ-पुरुषार्थ-श्रीविलासं वितनोतु वः. .20. सुरासुर-नराधीश-मयूर-नव-वारिदम्. कर्मद्र्न्मूलने हस्ति-मल्लं मल्लि-मभिष्टुमः. .21. जगन्महा-मोहनिद्रा-प्रत्यूष-समयोपमम्. मुनिसुव्रत-नाथस्य देशना-वचनं स्तुमः. .22. लुठन्तो नमतां मूर्ध्नि, निर्मलीकार-कारणम्. वारिप्लवा इव नमेः पान्तु पाद-नखांशवः. .23. यदुवंश-समुद्रेन्दुः कर्मकक्ष-हुताशनः. अरिष्ट-नेमि-भगवान् भूयाद्वो-रिष्ट-नाशनः. .24. कमठे धरणेन्द्रे च स्वोचितं कर्म कुर्वति. प्रभुस्तुल्य-मनोवृत्तिः पार्श्वनाथः श्रियेस्तु वः. .25. श्रीमते वीरनाथाय सनाथायाभूत-श्रिया. महानन्द-सरोराज-मरालायाहते नमः. .26. कृतापराधेपि जने, कृपा-मन्थर-तारयोः. ईषद्-बाष्पार्द्रयोर्भद्रं श्रीवीर-जिन-नेत्रयोः. .27. जयति-विजितान्य-तेजाः सुरासुराधीश-सेवितः श्रीमान्. Jain Education Intemational Page #3 -------------------------------------------------------------------------- ________________ विमलस्त्रास-विरहित-स्त्रिभुवन-चूडामणिर्भगवान्. .28. वीरः सर्व-सुरासुरेन्द्र-महितो वीरं बुधाः संश्रिताः वीरेणाभिहतः स्वकर्म-निचयो वीराय नित्यं नमः. वीरातीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो वीरे श्री-धृति-कीर्ति-कान्ति-निचयः श्री वीर! भद्रं दिश. .29. अवनितल-गतानां कृत्रिमा-कृत्रिमाणां वरभवन-गतानां दिव्य-वैमानिकानाम्. इह मनुज-कृतानां, देव-राजार्चितानां; जिनवर-भवनानां भावतोहं नमामि. .30. सर्वेषां वेधसामाद्य-मादिमं परमेष्ठिनाम्. देवाधिदेवं सर्वजं श्रीवीरं प्रणिदध्महे. .31. देवोनेक-भवार्जि-तोर्जित-महा-पाप-प्रदीपानलो देवः सिद्धि-वधू-विशाल-हृदया-लङकार-हारोपमः. देवोष्टादश-दोष-सिन्धुर-घटा-निर्भेद-पञ्चाननो भव्यानां विदधातु वांछित-फलं श्रीवीतरागो जिनः. .32. ख्यातोष्टापद-पर्वतो गजपदः सम्मेत-शैलाभिधः श्रीमान् रैवतकः प्रसिद्ध-महिमा शत्रुञ्जयो मण्डपः. वैभारः कनका-चलोर्बुद-गिरिः श्रीचित्रकूटादयस्तत्र श्रीऋषभादयो जिनवराः कुर्वन्तु वो मङ्गलम्. .33. Jain Education Intemational