Book Title: Subhashit Sukt Ratnamala Sanskrit
Author(s): Charanvijay
Publisher: Chimanlal Nathalal Gandhi

View full book text
Previous | Next

Page 529
________________ 468 सुभाषितसूक्तरत्नमाला दरिद्रता नाशक उपाय इक्षुक्षेत्रं समुद्रश्च, यानं पाषाण एव च / प्रसादो भूभुजां घ्नन्ति, क्षणादेव दरिद्रताम् / / 23 / / उत्तम पुरुष यं प्रशंसन्ति राजानो, यं प्रशंसन्ति सज्जनाः। गुरवो यं प्रशंसन्ति, तमाहुः पुरुषोत्तमम् // 24 // पुराणना पांच प्रकार सर्गश्च प्रतिसर्गश्च, वंशो मवन्तराणि च / वंशानुवंशचरितं, पुराणं पञ्चलक्षणम् / / 25 / / ___ रोगोत्पत्तिना छ प्रकार अत्यम्बुपानाद्विपमासनाच्च, दिवाशयाज्जागरणाच रात्रौ / सन्धारणान्मुत्रपुरीपयोश्च, पभिः प्रकारैः प्रभवन्ति रोगाः। मूर्खने उपदेश नकामो मूर्खाणामग्रतो बाचां, विलासो वाग्मिनां मुधा / लास्यं वेशसृजां पन्ध्यं, पुरतोऽन्धसभासदाम् // 27 // आरोग्य विचार दन्तानां मञ्जनं श्रेष्ठ, कर्णानां दन्तधावनम् / शिरोभ्यङ्गश्च पादानां, पादाभ्यङ्गश्च चक्षुपः / / 28 / / स्वर्गमांथी पाडनारी वस्तुओ प्रभास्वं ब्रह्महत्या च, दरिद्रस्य च यद्धनम् / गुरुपत्नी देवद्रव्यं, स्वर्गस्थमपि पातयेत् // 29 //

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576