Book Title: Yogasara
Author(s): Bhadrankarvijay, Amrutlal Kalidas Doshi
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 70
________________ किन्तु सातैकलिप्सुः सः कूट जन्मावतारं स्वं कृतकृत्योऽयमाराद्धः कोमलापि सुसाम्यापि क्रियते दधिसाराय क्षान्त्यादिर्दशधा धर्मः गृहं च गृहवार्ता च चञ्चलस्यास्य चित्तस्य चलं सर्व क्षणाद्वस्तु चारित्रैश्वर्यसम्पन्न चिन्तामण्यादिकल्पस्य जगत्त्रयैकमल्लश्च जन्मभूत्वात् पुलिन्दानां जातरूपं यथा जात्यं जीविते गतशेषेऽपि ज्ञानदर्शनशीलानि त एव रक्षिता दुःख त एव वैपरीत्येन ततः सत्त्वमवष्टभ्य ततश्च भिक्षुकप्रायं तत् त्वनन्तानुबन्ध्यादि तत्पुनर्मोक्षदो धर्मः तथा चिन्त्यं तथा वाच्य तात्त्विका वयमेवान्ये तावद् गुरुवचः शस्त्रं तावद् धैर्य महत्त्वं च -rrrrrr 30 or Irr narrow or orren MNNorm or mr mmm NNNNY ~~ م چه ۸ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76