Book Title: Vyakhyan Sahitya Sangraha Part 03
Author(s): Vinayvijay
Publisher: Devji Damji Sheth

View full book text
Previous | Next

Page 562
________________ પત્રક વ્યાખ્યાન સાહિત્યસંગ્રહ-ભાગ ૩ . १ ३३७ ११३८० ४२७ कर्तव्या देवपूजा कर्तुस्तथा कारयितुः कर्माणि गाढव गतानि कर्माणि समिधः क्रोधा कर्माष्टकविनिर्मुक्तं कर्माहिकीलनीमन्त्रः कलहकलभविन्ध्यः कलहमातनुते मदिरा कलाकलापसम्पन्ना कलाः सप्ताशयाः कल्पोर्वीरुहसन्तति कल्याणमस्तु कल्याणमूर्तेस्तेजांसि कवयः परितुष्यन्ति कश्चित्काननकुन्जरस्व कश्चिद् ग्रामीण एकं कश्चिनृजन्ममासादे कश्चिन्मत्वेष्ट देवीं कषायमुक्तं कथितं कषायसङ्गः सहते कषाया यस्य नोच्छिन्ना कषायैरुपवासैश्च कष्टं नष्टदिशां नृणां । कष्टत्व कष्टे समचेतसो ये कस्त्वं भद्र खलेश्वरो कष्टोपार्जितमत्र कस्यादेशात् क्षपयति कस्याश्चिच्छेवलिन्या काकः पक्षबलेन भूपति काकचेष्टा वकध्यानं काकः पद्मवने काकस्य गात्रं यदि काके शौचं द्यूतकारेषु ४४५ २०५ ३३४ २१६ १४५ २४५७ ३ ४८९ wwwArrrMMMMMM Namrom wwwmar mrd १ ४७६ काके शौचं द्यूतकारेषु १ १०८ का खलेन सहस्पर्धा २ ४९० काचः काञ्चनसंसर्गा २ १३२ काचिद्रालुकवन्मही १ २७ कान्तारभूमिः रुहमोलि २ ५१ कापुरुषः कुकुरश्च । कामरोगमदोन्मत्ता २ २६९/ काया हंसविना नदी १५८ कारणात्मियतामेति | ४३० कारागृहाद्वहु, ४७० कारुण्यकेलीकलितां ५२७ कारुण्येन हता वध | ४८१/ कार्यः सम्पदि नानन्दः १ १८४| कार्या कार्याय कस्मैचित् ३ ८९/ कार्योपयोगकाले १ १९२/ कालज्ञानविदां वरो २ ५२/ कालुष्यं जनयन् जडस्य ३ २५४ कावो या जाइमा वित्ती २ ४९| काव्यशास्त्रविनोदेन २ ४९ काष्ठमध्ये यथा वह्नि २ ६७ काष्ठे च काष्ठेऽन्तरता ४४१ किं कुर्मः कस्य वा ब्रूमो २२९/ किं कुलेन विशालेन १ ६४ किं कुलेनोपदिष्टेन १ ३८७ किं कृतेन हि यत्र त्वं ३ ४५३ किं केकीव शिखण्डमण्डित किं चान्यैः सुकुलाचारै किं चित्रं यदि राज किं जन्मना च महता ३ २६ कि जापहोमनियमै १९९ किं दिङ्मोहमिताः १९४/ किं बाललीलाकलितो ४३४/ किं भावी नारकोऽहं raranwwwdam onwarma १ ७२ २ ४७५ १२५ १. ३५८ ३ ४३९ २ ४२७ ३ २२. १२८२ ३ ३०४ २ ३८८ १ ४४९ १ १८१ २ २४२ १ २२६

Loading...

Page Navigation
1 ... 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592