Book Title: Vividh Payannav Churi Tika
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| दास्मिन् भवे यत्कृतं तदिहभविकं व्यन्यस्मिन् भवे जवमन्यभविकमतीतभविष्यद्रवसंनवमित्यर्थः, टीका मिथ्यात्वप्रवर्तनं यत्किमप्यधिकरणं धनुरादि जिनप्रवचने प्रतिकुष्टं निराकृतं नवतीति हेतुत्वाद् दुष्टं तत्पापं गर्हाम जुगुप्सामि ॥ ९० ॥ मि• मिथ्यात्वमेव तमोंधकारं तद्रूपं पातकं वा तेन मिथ्या१६ त्वमधेन सता जीवेनार्हदादिषु र्हत्सिद्याचार्योपाध्यायादिषु वर्णवादवचनमसद्दोषकथनं यदज्ञान जिनशासना विरचितं कृतं कारितमनुमतं वातीतानागतवर्तमानकाने, इदानीमवगत परमार्थः सन् तत्पापं गर्दामि गुर्वग्रे निंदामि गुरुसमीपे यालोचयामि गुरुनिर्दत्तं तपःकर्म सम्यक् प्रतिपद्येऽहं ॥ ५१ ॥ सुश्रुतं च धर्मश्च संघश्च साधवश्च श्रधर्मसंघसाववस्तेषु पापं प्रत्यनीकतयाऽविशिष्टभावेन यद्रचितं प्रन्येष्वपि पापेषु प्रष्टादशसु प्राणातिपातादिषु विषय नृतेषु यत्किमपि पापं जीवव्यपरोपणादिकं कृतं तदप्यधुना गर्हामि ॥ ९२ ॥ यत्रोक्तमन्त्रेसु य पावेसु तदेव व्यक्तीकुर्वन्नाह - सुन्येष्वपि जीवेषु यत्किमपि दुःखं कष्टं कृतमिदानीं तदपि पापं गर्हामि ||१३|| जंमण॰ यत्पापं मनोवाक्कायैः कृतकारितानुमतिभिराचरितं धर्मविरुद्धं प्रतिकूलमशुद्धं सदोपं सर्वे, शेपं प्राग्वत् ॥ ५४ ॥ तृतीयाधिकारमाह – ग्रह ० प्रथानंतरं स साधुप्रभृतिको जीवः कृत गर्दा द
For Private and Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78