Book Title: Vasudevhindi Sar
Author(s): Veerchand Prabhudas Pandit
Publisher: Ishvarlal Keshavlal Shah

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वय बोत्तण 'देवकीए सत्तमो गानो मम देया'। सरलमणसा च पमिवज्जा । पहाज देव कीए सव्वं कहियं । 'तुज्जे कंसेण बलिया'नवियव्वं हव श्च॥ श्यन नदिलपुरे नागसिही नो अस्थि । तस्स सुलसा साविया मयवा हव। हा | गमेसी आराहिन । पयमीनूज । 'पुत्तजीवा होमि' तेण कहियं । “तुम मयवहासि । तव पुत्ता न जीवंति । देवकीए गन्ना कंसेण हंतु जाश्या | अहं तवाणुकंपणछाए ते पुत्ता जम्ममत्तेण तुज्ज समीवे । तव पुत्ता तत्र" एवं कहिऊण देवो गलतं तहा कयं । देवकीपुत्ता सुलसाघरंमि पवति, सुलसामयगप्ना देवकीपासे मुत्ता । ते कंसेण सव्वे हणिया । अन्ने कोवि न जाण। श्य य गंगदत्तजीवे महासुक्ककप्पा चश्त्ता देवकीगब्ने समुप्पलो। तदा गय-सीह-रवि-- ज्जय-विमाण--पुरसर अग्गिसमणा दिछा। हरिसेण गब्नंधारए । कंसेण देवकजयंणं रकिया। सावणसियठमीए निसीहसमए सा पुत्तरयणं पसूया । पुव्वपुलदेवाणुनावउ कंसनिउत्ता पुरिसा जवजुत्तविसमुछिया श्व सवे जाया । वसुदेवं आकारेऊण कहियं । " केणोवाए पुत्तरयण चिठश, ACCRACCHOCHORSCORRECORMOREOGRESEf For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24