Book Title: Vardhaman Charitam
Author(s): Ratnachandra Muni, Chunilal V Shah
Publisher: Chunilal V Shah
View full book text
________________
यः।
३१६
वर्धमानचरितम् 'कृतभरिपराक्रमेऽपि शत्रौ प्रतिलोमे न करोति पौरुषं मन्दानिलोल्लसितपुष्पभरानतोऽपि
कि सेव्यते विषतरुमधुपव्रजेन ॥' ६।४८७० प्रतिबिम्बितमीक्षते स पश्चान् निजनारीमुख- किं वा विमूढमनसामजितेन्द्रियाणां,संपत्सुखाय सुचिरं दर्पणे कलङ्कम् ॥' ४७१।४२ . परिणामकाले'
६१५७१७२ 'किं वा महान् व्यवसिताद्विनिवृत्य याति' ४१८२।४३ मितिमान्नहि वक्त्यकार्यम'
६।५८७२ 'पुंसां तपो ननु विभूषणमेकमेव' ४।८४।४३ 'अस्वन्तको ननुभवत्यचिरादरातिः काले गदश्च सहसा 'कोपो हि कारणमनर्थपरम्परायाः' ४।९११४४ परिवर्द्धमानः'
६१६११७३ सर्ग ५
'अवसरसमावृत्तिनृणां फलं मति सम्पदः' ६७११७३
सर्ग ७ 'को वा मदिनां विवेकः'
५।५।४६
'ऋतुभिस्तरवो विना स्वयं ननु पौष्पी श्रियमुद्वहन्ति 'मनोहरे को न हि सक्तिमेति' ५।२११५०
किम् ।' 'पुण्योदयात्साध्यमहो न किं स्यात्' ५।२९।५१
७।२।७६ ; 'गुणिनां भवति प्रसङ्गतो गुणहीनोऽपि गुणी धरातले । 'गुणसंग्रहे जगति यत्नपरः शिशुरप्यहो भवति सत्पुरुषः' ।
सुरभीकुरुतेऽथ कर्परं सलिलं पाटलपुष्प वासितम् ॥'
७४७६ 'मदुनोत्यहो खलु जगद् व्यसनम्' ५१७२१५७
७।१७ 'समपेत्य निसर्गतः शुची ननु यत्किञ्चिदपि प्रकाशते । 'मुदे गुणस्तुतिरहो महताम्'
५।९३१५९
• तुहिनद्यतिबिम्बसंश्रितो मलिनोऽपि प्रतिभासते मगः ॥' सर्ग ६
७९७६ 'नैसर्गिको हि महतां विनयो महत्सु'
६७।६४ 'उपयाति जडोऽपि पाटवं सहसोपघ्नविशेषतः परम् । 'स्तब्धो महान् गुरुजने न गुणाधिकोऽपि' ६८।६४ करवालगतः पयोलवः करिणां किं न भिनत्ति मस्त'केषां तनोति न मुदं प्रियबन्धुसङ्गः' ६।९।६४ कम् ॥'
७.१०७७ 'कालविदो हि दक्षाः'
६।१०।६५ 'ननु सर्वविदोऽपि राजते न वचः श्रोतरि बोधजिते । 'पूर्वक्रमो ननु सतामविलङ्घनीयः' ६।१५।६५ परिणतरि नष्टलोचने सफल: किं नु कलत्र विभ्रमः ॥' 'सम्बन्धमेत्य महता सह को न तुष्येत्' ६।२२।६६
७।१३१७७ 'सीदत्यहो मतिमतां मतिरप्पभावे' ६१४३१७० पुरुषस्य परं विभूषणं परमार्थं श्रुतमेव नापरम् । 'कोपान्नशत्रुरपरोऽस्ति शरीरभाजां लोकद्वयेऽपि विपदां प्रशमो विनयश्च तत्फलं प्रकटं नीतिविदः प्रचक्षते ॥' ____ ननु हेतुभूतः' ६।४।७०
७१४१७७ 'तृष्णां विवर्धयति धैर्यमपाकरोति
"विनयप्रशमान्वितं सदा स्वयमेवोपनमन्ति साधवः । प्रज्ञां विनाशयति संजनयत्यवाच्यम् ।
स च साधु समागमो जगत्यनुरागं विदधाति केवलम् ।। संतापयेत्स्ववपुरिन्द्रियवर्गमुग्रः
७१५।७७ पित्तज्वरप्रतिनिधिः पुरुषस्य कोपः ।' ६।४६७० 'अनराग पराजितं जगत्सकलं किङ्करतां प्रपद्यते ।' 'रागंदृशोर्वपुषि कम्पमनेकरूपं
७।१६७७ चित्तं विवेकरहितानि विचिन्तितानि ।
'निजगेयगुणेन कि गुणः कुरुते कस्य न कार्यसाधनम् ।' पुंसाममार्गगमनं श्रमदुःखजातं
७.१७१७७ कोपः करोति सहसा मदिरामदश्च' ।। ६।४७७०
'परुषाच्च मृदुः सुखावहः पर मित्युक्तमुपाय वेदिभिः । 'यः कुप्यति प्रतिपदं भुवि निनिमित्त
परितापयति क्षिति रविन्नु निर्वापयति क्षपाकरः॥' माप्तोऽपि नेच्छति जनः सह तेन सख्यम् ।
७।१८।७८

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514