Book Title: Vaisesika Vakya And Bhasya
Author(s): Johannes Bronkhorst
Publisher: Johannes Bronkhorst
View full book text
________________
156
ABORI: Amrtamahor sava Volume
•
vk 18 na, vargasah pratyayānuvrtivyāvíttidaršanāt, ihotkşepaņam para
träpak sepa nam ity evamādi sarvatra vargasah pratyayānuvrttivyāvrtti drste / taddhetuḥ sāmānyaviseşabhedo 'vagamyate / teşām udädyupasargaviścsāt pratiniyatadigvisistakāryārambhatvād upala
kşanabhedo 'pi siddhah vk 19 evam api pañcaivety avadhāraṇānupapatih / niskramanapraveśanā.
dişv api vargašal pratyayānuvíttivyāvsttidarsanät / yady utkşepaņādişu sarvatra vargaśaḥ pratyayānuvrttivyāvrttidarśanīj jātibheda işyate evam ca nişkramaņapraveśanädişv api / kāryabhedāt teşu pratyayānuvettivyāvetti iti cet na, utkşepaņādişv api kāryabhedad eva pratyaya nuvrttivyāvsttiprasangaḥ / atha samäne vargaśaḥ pratyayānuvettivyavrttisadbhāve utkşepaņådinām eva jātibhedo na nis
kramaņādinamily atra viś şahetur astiti vk 20 na, jätisarkaraprasargāt, niskramaņādinām jätibhedät pratyayā.
nuvyttivyāvrttau jātisankaraḥ prasajyate / katham/ dvayor drastror ekasmad apavarakad apavarakāntaram gacchato yugapan nişkramanapraveśanapratyayau dřstau tathā dvärapradeśe pravišati nişkrāmatiti ca / yada tu pratisirădy apanitam bhavati tada na praveśanapratyayo näpi nişkramaņapratyayaḥ kintu gamana pratyaya eva bhavati/ tathā nälikäyām vaniśapatrādau patati bahunam drastroam yugapad bhramanapatanapraveśanapratyayā drstā iti jätisan karaprasangah na caivam utk cepaņādişu pratyayasankaro drstah / tasmād uiksepanādinām eva jātibhedā! pratyayānuvsitivyāvștti nişkrama.
ņādinām tu kāryabhedād iti / yk 21 kathani yugapal prat yayabheda iti cet / atha matam / yathā jātisan
karo nästi evam anckakarmasamăveso 'pi nästity ekasmin karmani yugapad drastiņām bhramanapatanapraveśanapratyayāḥ katham
bhavantiti atra brūmaḥ / vk 22
na, avayavāvayavinor digvisistasani yogavibhāgänāni bhedāt / yo hi drastā avayavänäm pärśvalah paryāyeņa dikpradeśaih samy ogavibhāgān paśyati tasya bhramaņapratyayo bhavati / yo hy avayavina ürdhvapradeśa ir vibhāgam adhah samyogam cāveksate tasya patanapratyayo bhavati / yaḥ punar nālikāntardese samvogam bahirdese ca vibhāgam paśyati tasya praveśanapratyayo bhavatiti siddhaḥ
kāryabhedān nişkramaņādinām pratyayabheda iti K9 N p. 140-41; Kip. 1-8; tr. Jhā p. 363-304 vk 23 nästy ajali saniyogo nis yaparimandalarat prthag anabhidhānāt /

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25