SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ 156 ABORI: Amrtamahor sava Volume • vk 18 na, vargasah pratyayānuvrtivyāvíttidaršanāt, ihotkşepaņam para träpak sepa nam ity evamādi sarvatra vargasah pratyayānuvrttivyāvrtti drste / taddhetuḥ sāmānyaviseşabhedo 'vagamyate / teşām udädyupasargaviścsāt pratiniyatadigvisistakāryārambhatvād upala kşanabhedo 'pi siddhah vk 19 evam api pañcaivety avadhāraṇānupapatih / niskramanapraveśanā. dişv api vargašal pratyayānuvíttivyāvsttidarsanät / yady utkşepaņādişu sarvatra vargaśaḥ pratyayānuvrttivyāvrttidarśanīj jātibheda işyate evam ca nişkramaņapraveśanädişv api / kāryabhedāt teşu pratyayānuvettivyāvetti iti cet na, utkşepaņādişv api kāryabhedad eva pratyaya nuvrttivyāvsttiprasangaḥ / atha samäne vargaśaḥ pratyayānuvettivyavrttisadbhāve utkşepaņådinām eva jātibhedo na nis kramaņādinamily atra viś şahetur astiti vk 20 na, jätisarkaraprasargāt, niskramaņādinām jätibhedät pratyayā. nuvyttivyāvrttau jātisankaraḥ prasajyate / katham/ dvayor drastror ekasmad apavarakad apavarakāntaram gacchato yugapan nişkramanapraveśanapratyayau dřstau tathā dvärapradeśe pravišati nişkrāmatiti ca / yada tu pratisirădy apanitam bhavati tada na praveśanapratyayo näpi nişkramaņapratyayaḥ kintu gamana pratyaya eva bhavati/ tathā nälikäyām vaniśapatrādau patati bahunam drastroam yugapad bhramanapatanapraveśanapratyayā drstā iti jätisan karaprasangah na caivam utk cepaņādişu pratyayasankaro drstah / tasmād uiksepanādinām eva jātibhedā! pratyayānuvsitivyāvștti nişkrama. ņādinām tu kāryabhedād iti / yk 21 kathani yugapal prat yayabheda iti cet / atha matam / yathā jātisan karo nästi evam anckakarmasamăveso 'pi nästity ekasmin karmani yugapad drastiņām bhramanapatanapraveśanapratyayāḥ katham bhavantiti atra brūmaḥ / vk 22 na, avayavāvayavinor digvisistasani yogavibhāgänāni bhedāt / yo hi drastā avayavänäm pärśvalah paryāyeņa dikpradeśaih samy ogavibhāgān paśyati tasya bhramaņapratyayo bhavati / yo hy avayavina ürdhvapradeśa ir vibhāgam adhah samyogam cāveksate tasya patanapratyayo bhavati / yaḥ punar nālikāntardese samvogam bahirdese ca vibhāgam paśyati tasya praveśanapratyayo bhavatiti siddhaḥ kāryabhedān nişkramaņādinām pratyayabheda iti K9 N p. 140-41; Kip. 1-8; tr. Jhā p. 363-304 vk 23 nästy ajali saniyogo nis yaparimandalarat prthag anabhidhānāt /
SR No.269577
Book TitleVaisesika Vakya And Bhasya
Original Sutra AuthorN/A
AuthorJohannes Bronkhorst
PublisherJohannes Bronkhorst
Publication Year
Total Pages25
LanguageEnglish
ClassificationArticle
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy