________________
BRONKHORST : The Vaiseșika Vakya and Bhasya
155
K7
N p. 112-113; Ki p. 133-135; tr. Jhā p. 243-245
Sobhanam etad vidhānam vadhyaghātakapakse / sahānavasthanaiakşane tu virodhe dravyajñānānut pattiprasangan katham/ guņabuddhisamakalam apeksābuddhivināśād dvitvavināśe tada peksasya
dve dravye iti dravyajñānasyānutpattiprasanga iti vk 11. Laingikavaj jñānamätrād iti cet syān matam yathā "abhūtam
bhūtasya' (VS 3.1.8) ity atra lingābhāve 'pi jñānamätrăd anumănami tathā guṇavināśe 'pi guņabuddhimatråd dravyapratyayaḥ syad iti .
. vki 12 na, višeşyajñānatvāt na hi viseşyajñānam sārūpyād višeşapasam
bandham antarena bhavitum arhati / tathā cāha sütrakāraḥ samavāyinab śvaityāc chvaityabuddheh svete buddhis te kāryakārapa
bhūte iti na tu laiigikam jñānam abhedenotpadyate tasmad visamo a 'yam upanyasah, na āśutpatteh yatha sabdavad akaśam iti atra to triņi jñānāny aśūtpadyante tathā dvitvādijñānotpattāv.ily adosaḥ / vk 13 vadh yaghātakapakse 'pi samāno dosa iti cet syān matam / nanu
vadhyagbātakapakşe 'pitarhi dravyajñānānutpattiprasangah katham dvitvasāmānyabuddhisamakālam samskārād apeksā - buddhivināśād iti / na, samahajñānasya samskārahetutvāt samühajñānam eva sanskārakāra nam nālocanajñānam ity adoṣaḥ / jñānayaugapadyaprasanga iti cet / syān watam / nanu jñānānām
vadhyaghātakavirodhe jñānayaugapadyaprasanga iti / vk 16 na, avinasyator avasthānapratisedhāt / jñanayauga padyavacanena
jñānayor yugapad utpattir avinaśyatoś ca yugapad avasthānam pratişidhyate na hi vadhyaghātakavirodhe jñānayor yuga pad utpattir avinaśyatoś ca yugapad avasthānam astiti /
K8 N p. 292-94 ; Ki p. 263-65; tr. Jhā p. 620-623 Yk 17 kar manām jātipancakatvam ayuktami gamanāvišeşāt / sarvam hi
kşapikam karma gamanamātram utpannam svāśrayasyordhvam adhas tiryag vāpy aņumātraiḥ pradeśaiḥ samyogavibhāgan karoti sarvatra gimanapratyayo 'visiştah / tasmad gamanam eva sarvam iti /