SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ BRONKHORST : The Vaiseșika Vakya and Bhasya 155 K7 N p. 112-113; Ki p. 133-135; tr. Jhā p. 243-245 Sobhanam etad vidhānam vadhyaghātakapakse / sahānavasthanaiakşane tu virodhe dravyajñānānut pattiprasangan katham/ guņabuddhisamakalam apeksābuddhivināśād dvitvavināśe tada peksasya dve dravye iti dravyajñānasyānutpattiprasanga iti vk 11. Laingikavaj jñānamätrād iti cet syān matam yathā "abhūtam bhūtasya' (VS 3.1.8) ity atra lingābhāve 'pi jñānamätrăd anumănami tathā guṇavināśe 'pi guņabuddhimatråd dravyapratyayaḥ syad iti . . vki 12 na, višeşyajñānatvāt na hi viseşyajñānam sārūpyād višeşapasam bandham antarena bhavitum arhati / tathā cāha sütrakāraḥ samavāyinab śvaityāc chvaityabuddheh svete buddhis te kāryakārapa bhūte iti na tu laiigikam jñānam abhedenotpadyate tasmad visamo a 'yam upanyasah, na āśutpatteh yatha sabdavad akaśam iti atra to triņi jñānāny aśūtpadyante tathā dvitvādijñānotpattāv.ily adosaḥ / vk 13 vadh yaghātakapakse 'pi samāno dosa iti cet syān matam / nanu vadhyagbātakapakşe 'pitarhi dravyajñānānutpattiprasangah katham dvitvasāmānyabuddhisamakālam samskārād apeksā - buddhivināśād iti / na, samahajñānasya samskārahetutvāt samühajñānam eva sanskārakāra nam nālocanajñānam ity adoṣaḥ / jñānayaugapadyaprasanga iti cet / syān watam / nanu jñānānām vadhyaghātakavirodhe jñānayaugapadyaprasanga iti / vk 16 na, avinasyator avasthānapratisedhāt / jñanayauga padyavacanena jñānayor yugapad utpattir avinaśyatoś ca yugapad avasthānam pratişidhyate na hi vadhyaghātakavirodhe jñānayor yuga pad utpattir avinaśyatoś ca yugapad avasthānam astiti / K8 N p. 292-94 ; Ki p. 263-65; tr. Jhā p. 620-623 Yk 17 kar manām jātipancakatvam ayuktami gamanāvišeşāt / sarvam hi kşapikam karma gamanamātram utpannam svāśrayasyordhvam adhas tiryag vāpy aņumātraiḥ pradeśaiḥ samyogavibhāgan karoti sarvatra gimanapratyayo 'visiştah / tasmad gamanam eva sarvam iti /
SR No.269577
Book TitleVaisesika Vakya And Bhasya
Original Sutra AuthorN/A
AuthorJohannes Bronkhorst
PublisherJohannes Bronkhorst
Publication Year
Total Pages25
LanguageEnglish
ClassificationArticle
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy