Book Title: Uttaradhyayan Sutra
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
MEJSANaaranaKend
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
उत्तरा
सटोक
॥७१३॥
|चयित्वा पाशे निक्षिपंति, कूटजाले च पातयंति, तथाहं वंचितो बद्धो रुद्धश्च. च पुनरेव निश्चयेनावशः परवशः सन् व्यापादितो मारितः. ॥ ६४ ॥
॥ मूलम् ॥-गलेहिं मगरजालेहिं । मच्छो वा अवसो अहं ॥ उल्लिओ फालिओ गहिओ। मारिओ य अणंतसो ॥६५॥ व्याख्या-हे पितरौ! पुनरहं गलैर्मत्स्यानां पाशैर्मकरजालैमत्स्यजालैमत्स्य इव विद्धगलोऽभूवं, पुनर्गृहीतो मकररूपधारिभिः परमाधार्मिकैबलादुपादत्तः. पुनरुल्लिओ इति उल्लिखितश्चीरितः. पुनः स्फाटितः काष्टवद्विदारितः, पुनरनंतशो मारितो गर्दभ इव कुट्टितः.॥
॥मूलम् ॥-विदंसएहिं जालेहिं । लेप्पाहि सउणोविव ॥ गहिओ लग्गो य बद्धो य । मारिओ य अणंतसो ॥६६॥ व्याख्या-हे पितरो! पुनरहं शकुनिरिव पक्षीव विशेषेण दंशंतीति विदंशकाः श्येनादयस्तैर्जालस्ताहग्बंधनैः पक्षिबंधनविशेषेवलाद्गृहीतः. 'विदेशो मृगपक्षिणां' इति हैमः. पुनरहं जालैगहीतः, पुनर्लेप्याभिः शिरीषलेपनक्रियाभिर्लग्नः श्लिष्टः, पुनरहं बद्धोदवरकादिना चरणग्री
11॥७१३॥ वादौ नियंत्रितः. पुनर्मारितः प्राणैर्विहीनः कृतः ॥ ६६ ॥
For Private And Personal Use Only

Page Navigation
1 ... 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306