________________
Srîpattana is Anbilväd or Pattan, the old capital of Gujarāt, and the date corresponds according to Dr. Schram's calculation to November 30, 1419, which was a Thursday.
V., MS. I, 306 (I, 87703) fols. 15, presented by Ilofrath Bühler to the library of the Vienna University, and lent to me with the permission of the donor for this edition. The text, which is written in tho middle of the pages, ends:___ इति प्रभुश्रीहेमचन्द्रसूरिविरचितमुणादिगणसूत्रं संपूर्णम् ।। संवत् १६३४ वर्षे आसु ०] शु० ५ वार सोमे लिखि || वा० श्रीहेमशीलगणिशिष्यमुनिविश्रामेण || शुभं भवतु कल्याणमस्तु ।
'The commentary ends :--
इति उणादिगणसूत्रावचूरिः ।। संपूर्णा विजयशीलगणिनालेखि ॥ शुभं भवतु || छ || श्रीरस्तु || छ || श्रीमा ......
In accordance with the meaning of the title Arachūri, the glosses contai only an abstract of the fuller explanation in the two other MSS. B and moreover, they frequently differ from the latter by giving other synonym for the words etymologized. All these latter deviations have been entered in the Notes, while, of course, no mention has been made of the omissions Bat, in order to give an idea, how the author of the Avachūri has treated the commentary, I print here in parallel columns the text of the two version on the Sutras 191 and 699 :-- Edition.
Vienna Ms. एभ्य आणक् प्रत्ययो भवति ॥ कृपौड् सामर्थे । कृपाण: खड्गः।।। विष सेचने । विषाणं शॉ करिदन्तश्च ।। वृषू सेचने । वृषाण: ।। षण्णाः देवाः युषि सेवने सौत्र
विष० विषाणं शृंगं करिदंतश्च निषाद प्रागल्भ्ये । धृषाणो देवः ।। मृषू सहने च । मृषाण: ।। युषि
दुहाण : मुखरः वृषाणादय: स्वप्रकृ सेवने सौत्रः । युषाणः ॥ दुहौंच जिघांसायाम् । दुहाणो मुखरः ॥
त्यर्थवाचिन: सर्वोपे कर्तरि कारिक ग्रहीश् उपादाने । गृहाणः ॥ वृषाणादयः स्वप्रकृत्यर्थवाचिनः सर्वेपि ।
विज्ञेयाः ॥ [१९१ ।। कर्तरि कारके विज्ञेयाः ॥ १९१ ।।
एभ्य उरिः प्रत्ययो भवति ॥ मसैच परिणामे । मसरिर्मरीचिः॥ मुसुरि: मरीचि: असुरि: संग्राम असच क्षेपणे । असरिः संग्रामः ॥ घसं अदने । घसरिरग्निः ॥ ज- पार: आग्निः जारः समार
अशनि: अरणि: क्रोधश्च । अंगा सूच् मोक्षणे । जसुरिः समाप्तिरनिररणिः क्रोधश्च ॥अगु गतौ । अ
करशाखा ल अंगुलिः सहुरिः। गरिः करशाखा । लत्वे । अङ्गुलिः ॥ षहि मर्षणे । सहुरिः पृथिव्य- अयोधनः अनडान् रण: अंधका क्रोधनोनडान्संग्रामोन्धकारः सूर्यश्च ।। ६९९ ॥
सूर्यश्च ।। [६९९ ॥] In spite of the peculiarities shown by the MS. V its author seems have had before him a text closely allied to that given by the MSS. C:
Aho I Shrutagyanam