Book Title: Ucch Prakashna Panthe
Author(s): Bhanuvijay Gani
Publisher: Vardhaman Jain Tattvapracharak Vidyalay

View full book text
Previous | Next

Page 576
________________ सूत्र-4 ] ૫૧૯ अर्चितमेअं केवलिगम्मं तत्तं निच्छयमयमेअं. विजेोगवं च जोगोत्ति न अस जोगा. भिण्णं लक्खणमेअस्स. न इत्थाविक्खण. सहावा खु असो, अनंतसह सहायकप्पो. उवमा इत्थ न विज्जइ. तब्भावेऽणुभावा परं तस्सेव. अवितहा अगंतओ. न आणा असा जिणाणं सव्वष्णूणं वितहत्ते निमित्तं न चानिमित्तं कज्जंति. निदंसणमितं तु नवरं सव्वसत्तुक्खओ, सव्ववाहिविगमे, सव्वत्थ संजेोगेणं, सविच्छासंपत्तीओ जारिसमेअं, इत्तोणंतगुणं. तं तु भावसत्तुखयादितो. रागादओ भावसत्तू. कम्मोदया वाहिणो. परमलद्धीओ उ अट्ठा. अणिच्छेच्छा इच्छा. अवं सुद्दुममेअं न तत्तओ इयरेण गम्मइ, जइसुहं व अजइणा, आरुगसुहं व रोगिणत्ति विभासा. अर्चितमेअ सरुवेणं, साइ- अपज्जवसिअं अगसिद्धावेक्खाओ, पवाहओ अणाई । तेवि भगवंतो अवं तहाभव्वत्ताइभावओ. विचित्तमेअं तहाफलभेभेण नाविचित्ते सहकारिभेओ. तदवेक्खा तओ त्ति, अगंतवाओ तत्तवाओ. स खलु एवं इहर हेगंतो । मिच्छत्तमेसो । न इत्तो वत्था अणारिहअअं । संसारिणो सिद्धत्तं । नाबद्धस्स मुत्ती सद्दत्थरहिआ । अणाइम बांधा पवाहेणं अई अकालतुल्ला । अबद्धबंधणे वाऽमुत्ती पुणे बंधपसंगओ | अविसेसेा अ बद्धमुक्काणं । अणाइजेोगे वि विओगो कंचणोवलनाएणं न दिदिक्खा अकरणस्स । न यादिट्ठ मि एसा । न सहजा एनिवित्ती । न निवित्तीय आयट्ठाणं । न य अन्नहा तस्सेसा न भव्वत्ततुल्ला नाएणं । न केवल जीवरूवमेअं । न भाविजेोग

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584