Book Title: Tulsi Prajna 2005 07
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati
View full book text
________________
āsevanāparijñaya samanutiṣṭha, yadiva satyameva samabhijānīhi gurusākṣi-gṛhītaprarijñānirvāhako bhava.
(c) See 3/40 bhāṣyam.
16. (a) Acārānga Cūrņi, p. 124 duvalasamgam vā pravacanam saccam. (b) Acārānga Vṛtti, patra 153 satyaḥ - āgamaḥ.
(c) See 3/40 bhāṣyam.
17. (a) Acārānga Cūrņi, p. 124: māraṇam mārayati māro, jam bhanitam
samsaro.
(b) Acārānga Vṛtti, patra 153: māram
samsāram.
18 (a) Acārānga Cūrņi, p. 124: tena titthagarabhāsiteņa a saccena sahito tappuvvagam carittam dhammam ādāya.
(b) Acārānga Vṛtti, patra 153: sahito - jānādiyuktaḥ saha hitena vā yuktaḥ sahitaḥ.
(c) Apte, sahita: Borne, Endured.
19 (a) Acārānga Cūrņi, p. 124: seyam iti pasamse atthe, sayamti seo, jam bhanitam mokham.
(b) Acaränga Vṛtti, patra 153: śreyaḥ punyamātmahitam vā.
20 "socca jāņai kallanam, soccā jaņai pāvagam.
ubhayam pi jaņai soccā, jam cheyam tam samāyare."
21. päsimam asya padasya 'paśya imam', dṛṣṭvā imam athavā dṛṣtiman - etāņi trīņi rūpāņi samskṛte kartum śaskyāni. asmābhiḥ ekam padamādāya dṛṣmāniti rūpam krtam.
(a) Acārānga Cūrņi, p. 125 passatīti pāsimam, kim etam? jam bhanitam samdhim logassa jāva no jhamjhāetti etam passati. (b) Acārānga Vṛtii, patra 154: uddeśakāder ārabhyānantarasūtram yāvat tamimamartham paśya - paricchinddhi.
22. (a) Acārānga Cūrņi, p. 125: lokatīti logo, ālokkatīti āloka, logālogo, jo jehim nãe vattati so tenappagāreņa ālokkati, jam bhanitam dissati, tamjahā - nāraiyatteņa, evam sesesuvi pihippihehi sarīraviyappehim alokkati sarire.
102
(b) Acārānga Vṛtti, patra 154 alokyata ityālokaḥ, karmani ghana, loke caturdaśarajjvātmake āloko lokālokaḥ.
Jain Education International
For Private & Personal Use Only
तुलसी प्रज्ञा अंक 129
www.jainelibrary.org

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122