Book Title: Tulsi Prajna 2004 07
Author(s): Shanta Jain, Jagatram Bhattacharya
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 92
________________ 22. (a) Susrutasamhitāyām sandhisamkhyā ittham nirdistasti - samkhyātastu daśottare dve sate, tesyām sākhāsvaştaşasti. ekonaşastih koşthe, grīvām pratyūrdham tryasitiḥ. (Suśrutasamhita, Sārirasathānam, 5.27) (b) Suśrutasamhitā, 5.28 asthanām tu sandhyo hye te kevalāḥ parikirtitāḥ. peśisnäyusatānām tu sandhisamkhyā na vidyate. 23. (a) See-Bhāşyam of Āyāro, 5.118. (b) Compare - Atharvaveda 2.30 : yadantaram tad bāhyam, yad bāhayam tadantaram. (c) The alternate translation of this aphorism is as follows: There should be complete harmony between the internal self and the external behaviour of a sādhaka. Some philosophers stressed on the purity of the internal self, while others that of the external behaviour. Bhagavān Mahāvīra did not accept either of these views. He viewed them together, and said: It is not enough to have the purity of the inner self only. The external conduct should also be pure, because it is the reflection of the inner self. It is not also enough to have purity of the external behaviour only. Without the purity of the inner self, it will be repression. That is why the inner self also should be pure. Confluence of the purity of the inner self as well as the external behaviour leads one to perfection of religious life. Ācārānga Vrtti, patra 124: mamsatthi-ruhira-nhāruvanaddha-kalalamaya-meya-majjāsu. punnammi cammakose, duggamdhe asuibībhacche. samcārima-jamta-galamta-vacca-muttamta-sea-punnammi. dehe hujjā kim rāgakāranam asuiheummi ? 25. Tiryageva tiraścinam. Tiryagśabdasya vakraḥ sarpākāraḥ madhyaḥ ityādayo neke arthā vidyante. (Apte - Samskrta English Dictionary). Atra madhyavācī arthaḥ abhipretosti. Vrttau 'käsamkāse (patra 125) iti păthah vyākhyāto sti. Sa na samicīnaḥ praribhāti. asya sthāne 'kāmam kama' iti pāthaḥ sambhāvyate. Prācīnalipyām sakāramakārayoḥ sādrśyamiva bhäti. Asmin păthe lipidoşeņa sakāramakārayoḥ viparyayo jāta iti kalpanā nästi asvābhaviki. Cūrņau kāmam käme iti pătha vyākhyātosti, kāmam käme Khalu ayam purise imam ajja karemi imam hijjo kāhāmi, ahavă imam puvvam imam pacchā, bhaniyam caimam tāvat karomyadya, śvaḥ karişyāmi vā param. cintayan kāryakāryāņi, pretyārtham nāvabuddhayate. (A Cū. P. 85) jamiņam parikahijjai - asmin uttaravartisūtre pi kamam kamasya vāradvayam ullekho drśyate - jamiņam garihijjati jaditi aņudditthassa gahaņam bhannati - katarassa anudditthasa ? kāmamkamassa bahumāyaiņo mūdhassa... 24. 4911 GESTIS - F450, 2004 - 87 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114