Book Title: Tulsi Prajna 1992 10
Author(s): Parmeshwar Solanki
Publisher: Jain Vishva Bharati

View full book text
Previous | Next

Page 137
________________ Vol. No. XVIII, No. 3 8. Cf; brahmano na vyavasthāṇam-akṣajñanīt kutascana | svapnadaviva mithyatvattasya sakalpatah svayam || The Tattvärthaślokavārttika 1/3, sutra 20, Kanike-97, p. 240. Also Tattvärtra sutra (with explanation) Bombay, 1 am 1490, p. 21. 9. Cf; na khalu yathopavarnitasvarupam sabdabrahma pratyakşataḥ pratiyate, sanvada pratiniyatartha svarupagradaktven aivasua pratiteḥ // The Prameyakamala-mārttaṇḍa, 1/3, Bombay, 1941, p. 45 10. Refer the Nyayakumudacandra, 1/5, p. 142 11. Refer the Syadvādaratnākara, VII/6, p. 78 and the Nyayakumudacandra, 1/5, p. 142. 12. Cf; napyatīndriyapratyakṣād; tasyaivatrasambhavat; Prabhācandra on the Nyayakumudacandra, p. 142; also the Syädvadaratnākara, 1/7, p.99. 13. Ibid. 14. Cf; athästi kasmanna prakāsate-grahakabhāvāt avidyabhibhutatvadvā / The Nyayakumuda-Candra, I/5, p. 142. 15. Cf; grahyatvam grāhakatvam ca dve sakti tejaso yatha | tathaiva sarvasabdānāmete pṛthagavasthite || The Vakyapadiya, I-55. 16. Cf; sahi brahmano vyatirikta atiaikta vā ? etc, The Nyāyākumuda-candra 1/5, p. 143. 17. Cf; sahi sabdabrahmaṇaḥ sākāśādbinna bhaved-abhinna va, II/7, p. 99 18. Refer note 16 above. 117 19. Cf; svataḥ samvedalatsiddhih kṣaṇikanāmsavittivat | na parabrahmano napi sa yukta sädhanādvinā || The Tattvärthaslokavärttika 1/3, sutra 20, p. 240 20. Cf; na ca ghaṭādiśabā'rho va svasamviditasvabhavaḥ yatastadanvitat vam svasam vedamataḥ siddhayet, asvasamviditasvabhāvatayaivasya pratipraniprasiddhatvāt / The Nyayakumuda-candra, 1/5, p. 144 21. The Syädvädaratnākara 1/7, p. 100. 22. Cf; nanunānāttatorthāṇam pratitedurlabhatvatah | paraprasiddhirapyasya prasiddha napramānika || The Tattvärthaślokavärttika, 1/3, Sūtra. 20; Verse-97. p. 240. 23. Cf; napyannmānataḥ|tathā hi anumanam bhāvāt-karyaliñgam bhavet svabhāvaliñgam va? Kamalasila on Tattvārthasaṁgraha-pañjikā-ṭīka verses 147-148, pp. 92-93. 24. Refer the Sanmatitarkaprakaraṇatīka, Gāthā-6, p. 384 and the Pramayakamalamärttaṇḍa, 1/3, p. 45. 25. The Tattvärthaslokavärttika 1/3, Sūtra-20, Verse-99, p. 241. 26. In the comment ary the author opines that na hi bhräntiriyamakhilabhedapratītir-ityaniścaye tad-anyathanupa pattya tadbijabhūtam sabdatattvam anădinidhanam brahma siddhyati / etc. Ibid, p. 241. 27. Ibid, verse 100; also the Prameyakamalamärttanda. IV/3, p. 46; also the Syādvādaratnakara I/7, pp. 101. 28. The Tattvärthaslokavārttika Ibid, verse-101, p. 241. 29. Ibid, verse 103, p. 241 30. The Sammatitarkaprakaraṇatikā, p. 381. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160