Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 377
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् । ।।३२८ ॥ ततः परमसंवेगावेगान्मधुरया गिरा । पुण्डरीको गणधरः, श्रमणानित्यभाषत ।। ४३२ ।। गिरिः क्षेत्रप्रभावेण, सोऽयं सिद्धिनिबन्धनम् । जिगीषूणां दुर्गमिव, सीमान्तावनिसाधकम् ।। ४३३ ।। कार्या संलेखना मुक्तेः, साधनान्तरमप्यहो ! । भवति द्विविधा सा तु, द्रव्यभावविशेषतः ॥४३४ ॥ सर्वोन्मादमहारोगनिदानानां समन्ततः । शोषणं सर्वधातूनां, द्रव्यसंलेखना मता ।। ४३५ ।। यो रागद्वेषमोहानां, कषायाणां च सर्वतः । नैसर्गिकद्विषां छेदो, भावसंलेखना तु सा ।। ४३६ ।। इत्युदित्वा पुण्डरीकः, समं श्रमणकोटिभिः । सर्वानालोचयामासाऽतीचारान् सूक्ष्मबादरान् ।। ४३७ ।। महाव्रतारोपणं च, भूयश्चक्रेऽतिशुद्धये । क्षौमस्य क्षालनं द्विस्त्रिीतिनैर्मल्यकारणम् ।। ४३८ ।। जीवाः क्षाम्यन्तु सर्वे मे, तेषां च क्षान्तवानहम् । मैत्री मे सर्वभूतेषु, वैरं मम न केनचित् ।। ४३९ ।। इत्युक्त्वा भवचरम, निराकारं सुदुष्करम् । प्रतिपेदे सोऽनशनं, समस्तश्रमणैः समम् ।। ४४० ॥ क्षपकश्रेणिमारुढस्याऽत्रुट्यन्नभितोऽपि हि । घातीनि कर्माणि तस्यौजस्विनो जीर्णरज्जुवत् ।। ४४१ ।। साधूनां कोटिसङ्ख्यानां, तेषामपि हि तुत्रुटुः । सद्यो घातीनि कर्माणि, सर्वसाधारणं तपः ।। ४४२ ।। मासान्ते चैत्रराकायां, पुण्डरीकस्य केवलम् । ज्ञानं बभूव प्रथम, पश्चात् तेषां महात्मनाम् ॥ ४४३ ॥ शुक्लध्याने स्थितास्तूर्ये, निर्योगे ते च योगिनः । प्रक्षीणाशेषकर्माणो, निर्वाणपदवीं ययुः ।। ४४४ ॥ समागत्य दिवो देवा, मरुदेव्या इव क्षणात् । भक्त्या विदधिरे तेषां, निर्वाणगमनोत्सवम् ।। ४४५ ।। भगवानृषभस्वामी, प्रथमस्तीर्थकृद् यथा । तथाऽभूत् प्रथमं तीर्थ, शत्रुञ्जयगिरिस्तदा ।। ४४६ ।। १ वस्त्रस्य । २ चैत्रपूर्णिमायाम् । ३ पाद । द्रव्य-भावसंलेखना। | पुण्डरीक| गणभृतो | निर्वाणम् । ॥३२८ ॥

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399