Book Title: Tran Jin Stotro
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ 65 जय जय कनकरजतमणिवरणत्रयमध्यासित हे ! २ । जय जय मरकतनिचितहरितकरनिकरोद्भासित हे ! जय० ॥६।। जय जय वसुधामण्डलमण्डन ! वामानन्दन हे ! २। जय जय दुर्मतवननिःकन्दन ! नयनानन्दन हे ! जय० ॥७॥ जय जय वीतराग ! रागाद्यरिवारविदारण हे ! २ । जय जय बोधिरूपचन्द्रोदयनिरुपमकारण हे ! जय० ॥८॥ इति श्रीपार्श्वजिनलघुस्तवनम् ।। । (३) श्रीविवेकरत्नसूरिगुरुभ्यो नमः ॥ महाप्रातिहार्यश्रिया शोभमानं सुवर्णादिरत्नत्रयीदीप्यमानं । स्फुरत्केवलज्ञानवल्लीवसन्तं स्तुवे पावके भूधरे शंभवं तम् ॥ १ ॥ कलाकेलिकेलीविनाशैकदक्षं समस्ताङ्गिनां प्रार्थिते कल्पवृक्षम् । त्रिलोकीतले पापपूरं हरन्तं स्तुवे पावके भूधरे शंभवं तम् महाभाग्यसौभाग्यभङ्गीधरं तं स्तुवे० ॥ २ ॥ महामोहसर्पप्रणाशे सुपर्ण प्रभामण्डलोल्लासिगाङ्गेयवर्णम् । सुधासोदरोल्लासिवाणीविलासं प्रमादादिविद्वेषिदत्तप्रवासम् । त्रिलोकीस्थितान् सर्वभावान् विदन्तं स्तुवे पावके भूधरे शंभवं तम् ।। ४ ।। (? ३॥) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4