Book Title: Tattvya Nyaya Vibhakar Part 02
Author(s): Labdhisuri, Bhadrankarvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 272
________________ રપ૧ येभ्यः परिपदं ददौ प्रमदतः सम्भूय सड्ढोऽखिलः, विद्वद्भयो रुचिरे महोत्सववरे श्रीपादलिप्ते पुरे । पाञ्चालोधृतिकारिणोऽजनिषत श्रीजैनसैद्धान्तिकाः, न्यायाम्भोनिधिसूरिवर्यविजयानन्दाभिधानाश्च ते ॥१२॥ विद्याभृङ्गीळलनसदनं शासनप्रेमकन्दः, जैनाजेनोपकृतिविकसच्चारुकाङ्क्षामरन्दः । श्रीसूरीशश्चरणकरणव्यग्रताकणिकावान् , ___ पादुर्भूतः ७४कमल विजयस्तत्सुपट्टाम्बुजातः ॥१३॥ ईलाख्यदुर्गोपरि शान्तिचैत्यं, भवार्तभव्याङ्गिकृतातिशैत्यम् । जीर्ण समीक्ष्योद्धरति स्म रुच्यं, जिनेशभक्तः कमलाख्यसरिः ॥९॥ पापद्घिहिंसादिपरानरेशान्, नैकास्तदन्यान्पुरुषान्नृशंसान् । जीमूतगम्भीरवचःप्रवाहात् , प्राबोधयच्छीकमलाइवसरिः ॥९५॥ पन्यासदानमुनिलब्धिसुधीवरेण्यौ, ___ पट्टे स्वके कमलसरिवरो न्यधात्तौ । सट्टाग्रहात्स्वपदयोग्यतया महर्षिः, छायापुरौ महपुरःसरतः प्रमोदात् । ॥१६॥ महाव्रती भूतिततिप्रतीतः, शिवान्वितो दग्धमनोजराजः। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282