Book Title: Tattvavichar Prakaran Author(s): H C Bhayani Publisher: ZZ_Anusandhan View full book textPage 1
________________ डिसेम्बर २०१० तत्त्वविचारप्रकरण (कर्ता : वाचनाचार्य जिनपालगणिः॥) सं. हरिवल्लभ भायाणी नमिउं जिण-पास-पयं विग्घहरं पणय-वंछियत्थ-पयं । वुच्छं तत्तवियारं संखेवेणं निसामेह ॥१॥ एह संसारु असारु । खण-भंगुरु अणादि चउ-गइ अणोरु-पारु । इहि संसारि । अणादि जीवु । अणेग अणादि-कर्म-संजोगि असुभासुभि कर्मपरिणामि आवेढिया परिवेढिया । जीवु पुणु नरग-गति । पुणु तिर्यंच गति । पुणु मनुज-गति । पुणु देव-गति । ईणि परि परिभमंता जीव । जातिकुलादिक-गुण-संपूर्ण दुर्लभउ मानुषउ जनमु । सर्वहिं भव-मध्यि महाप्रधानु । मनि चिंतार्थ-संपादकु । कथमपि दैव-दुर्जोगि पावियइ । तत अति दुर्लभतरु परमेश्वर-सर्वज्ञो[पत्र ३२०क]क्तु धर्मु । सु धर्मु किसउ भणियइ । दुर्गति पडतां प्राणिया जु धरइ, सु धर्म भणियइ । धर्मु कति-विधु हुयइ । दुविधु । एकु यति-धर्मु । बीजउ श्रावकउ धर्म । यति किसा भणियहि । व्रतिया । चारित्रिया। गुणसंपूर्ण । अढार-सहस-सीलांग-धारक । पंचमहाव्रत-पालक। ताहं तणउं धर्म । केते भेदे । दसे भेदे । दस भेद किसा भणियई ॥ खंती य मद्दवज्जव-मुत्ती-तव-संजमे य बोधव्वे । सच्चं सोयं आकिंचणं च बंभं च जइ-धम्मो ॥१॥ दसे भेदे यति-धर्म भणिउं । बारहे भेदे श्रावकउ धर्म भणीसइ । श्रवंतीति श्रावका व्रतिया-पासि धर्म-श्रवणु-पदानि अनवरत श्रवई ति श्रावक भणियइं । तस-धM [पत्र ३२० ख]-केते भेदे । बारहे भेदे । बारह भेद किसा भणियइं ॥ पाणिवह-मुसावाए अदत्त-मेहुण-परिग्गहो चेव । दिसि-भोग-दंड-समई-देसे तह पोसह-विभागे ॥१॥ पांच अणुव्रत । तिन्नि गुणव्रता । च्यारि शिक्षाव्रत । पांच अणुव्रत किसाPage Navigation
1 2 3 4 5 6 7 8 9